संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - शनिफलम्

मानसागरी - अध्याय ३ - शनिफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


धनविहीनतया तनुता तनौ जनविरोधियेप्सितनाशनम् ।

क्रियगतेऽर्कसुते सुजनैर्नृणां विषमतासमताशमनं भवेत् ॥१॥

युवतिसौख्यविनाशनता भृशं पिशुनसंगरुचिं मतिविच्युतिम् ।

तनुभृतां जनने वृषभस्थितो रविसुतो विसुतोत्सवमादिशेत् ॥२॥

प्रबलताविमलत्वविहीनता भवनबाह्यविलासकुतूहलम् ।

व्रजति नो मिथुनोपगते सुते दिनविभोर्न विभोर्लभते सुखम् ॥३॥

शशिनिकेतनगामिनि भानुजे तनुभृतां कृशतां भृशमम्बया ।

वरविलासकरा कमला भवेदविरलं विरलं रिपुमण्डनम् ॥४॥

लिपिकलाकुशलश्च कलिप्रियो विमलशीलविहीनतरो नरः ।

रविसुते रविवेश्मनि संस्थिते इतनयस्तनयः प्रमदार्तिभाक् ॥५॥

विहितकर्मणि शर्म कदापि नो विनयतोपहतश्चलसौत्दृदः ।

रविसुते सति कन्यकयान्विते विबलताबलतासहितो भवेत् ॥६॥

निजकुलेऽवनिपालबलान्वितः स्मरबलाकुलितो बहुदानदः ।

जलजिनीशसुते तुलयान्विते नृपकृतोपकृतो हि नरो भवेत् ॥७॥

विषहुताशनशस्त्रभयान्वितो धनविनाशनवैरिगदार्दितः ।

विकलिताकलितोऽलिसमन्वितो रविसुतो विसुतेष्टसुखो नरः ॥८॥

रविसुतेन युते सति कार्मुके सुतगणैः परिपूर्णमनोरथः ।

प्रथिककीर्तिसुवृत्तिपरो नरो विभवतो भवतोषयुतो भवेत् ॥९॥

नरपतौ रतिगौरवतां व्रजेद्रविसुते मृगराशिगते नरः ।

अगरुणा कुसमैर्मृगजातया विमलया मलयाचलजैः सुखम् ॥१०॥

ननु जितो रिपुभिर्व्यसनावृतैर्विहितकर्मपराङमुखतान्वितः ।

रविसुते कलशेन समन्विते सुसहितः सहितः प्रचयैर्नरः ॥११॥

विनयताव्यवहारसुशीलतासकललोकगृहीतगुणो नरः ।

उपकृतौ निपुणस्तिमिसंश्रिते रविभवे विभवेन समन्वितः ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP