संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - दशमभावस्थितराशिफलम्

मानसागरी - अध्याय ३ - दशमभावस्थितराशिफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


कर्माश्रिते मेषसुनामराशौ करोत्यधर्म प्रवरं सुदुष्टम् ।

पैशुन्यरुपं विनयातिरक्तं सुनिन्दितं साधुजनस्य लोके ॥१॥

वृषेऽम्बरस्थे प्रकरोति कर्म व्ययात्मजं साधुजनानुकम्पम् ।

द्विजेन्द्रदेवातिथिभिर्विभाजकं ज्ञानात्मकं प्रीतिकरं सतां च ॥२॥

युग्मेऽम्बरस्थे प्रकरोति मर्त्य कर्मप्रधानं गुरुभिः प्रदिष्टम् ।

कीर्त्यान्वितं प्रीतिकरं जनानां प्रभासमेतं कृपिजं सदैव ॥३॥

कर्केऽम्बरस्थे प्रकरोति मर्त्यः कर्म प्रपारामतडागसंज्ञम् ।

विचित्रवापीतटवृन्दजं च कृपापरं नित्यमकल्पकं च ॥४॥

सिंहेऽम्बरस्थे कुरुते मनुष्यो रौद्रं सपापं विकृतं च कर्म ।

सपौरुषं प्राणसमं च नित्यं वधात्मकं निन्दनमेव नित्यम् ॥५॥

नभःस्थलस्थे त्वथ षष्ठराशौ करोति कर्माज्ञमितो मनुष्यः ।

स्त्रीराजमानौ भजते विरुद्धं कामाल्पकं निर्धनमंत्रिलोके ॥६॥

तुलाधरे व्योमगते मनुष्यो वाणिज्यकर्म प्रचुरं करोति ।

धर्मात्मकं चापि नयेन युक्तं सतामभीष्टं परसंपदं च ॥७॥

कीटेऽम्बरस्थे प्रकरोति कर्म पुंसामदुष्टं जनसंमतं च ।

व्ययंकरं देवगुरुद्विजानां सुनिर्दयं नीतिविवर्जितं च ॥८॥

चापेऽम्बरस्थे च करोति कर्म सर्वात्मजं चौर्ययुतं मनुष्यः ।

परोपकारात्मकभोजनाद्यं नृपात्मकं भूमियशःसमेतम् ॥९॥

मृगेऽम्बरस्थे प्रखरप्रतापं कर्मप्रधानं कुरुते मनुष्यम् ।

सुनिर्दयं बन्धुजनैः समेतं धर्मेण हीनं खलसंमतं च ॥१०॥

घटेऽम्बरस्थे च करोति कर्म प्रयाणमर्त्य परवञ्चनार्थम् ।

पाखण्डधर्मान्वितमिष्टलोभाद्विश्वासहीनं जनताविरुद्धम् ॥११॥

मीनेऽम्बरस्थे प्रकरोति कर्म मर्ये कुले धर्मगुरुप्रदिष्टम् ।

कीर्त्यान्वितं सुस्थिरमादरेण नानाद्विजाराधनसंस्थिरं च ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP