संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - धर्मभावस्थितराशिफलम्

मानसागरी - अध्याय ३ - धर्मभावस्थितराशिफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


धर्मस्थिते चैव हि मेषलग्ने चतुष्पदोत्थं प्रकरोति धर्मम् ।

तेषां प्रदानेन तु पोषणेन दयाविवेकेन सुपालनेन ॥१॥

वृषे च धर्मे प्रगते मनुष्यो धर्म करोत्येव धनप्रभूतम् ।

विचित्रदानैर्बहुगोप्रदानैर्विभूषणाच्छादनभोजनेन ॥२॥

तृतीयराशौ प्रकरोति धर्मे धर्माकृतिं सौम्यकृतं सदैव ।

अभ्यागतोत्थं द्विजभोजनाद्वा दीनानुकम्पाश्रयमानसेवया ॥३॥

व्रतोपवासैर्विषममैर्विचित्रैः सदैव धर्म कुरुते नरः सः ।

धर्माश्रिते चैव चतुर्थराशौ तीर्थाश्रयाद्वा वनसेवनेन ॥४॥

आसंस्थिताचार्यह ( ? ) सिंहराशौ धर्म परेषां प्रकरोति मर्त्यः ।

स्वधर्महीनाविक्रियाभिरेव सुतीर्थरुपं विनयेत् हीनम् ॥५॥

धर्माश्रितः स्याद्यदि षष्ठराशिः स्त्रीधर्मसेवां कुरुते मनुष्यः ।

विहीनभक्तिर्बहुजन्मता च पाखण्डमाश्रित्य तथान्यपक्षम् ॥६॥

तुलाधरे धर्मगते मनुष्यो धर्म करोत्येव सदा प्रसिद्धम् ।

देवद्विजानां परितोषणं च जनानुरागेण तथाद्भुतानाम् ॥७॥

धर्माश्रिते चाष्टमगे च राशौ पाखण्डधर्म कुरुते मनुष्यः ।

पीडाकरं चैव तथा जनानां भक्त्या विहीनं परपोषणेन ॥८॥

चापे तथा धर्मगते मनुष्यः करोति धर्म द्विजदेवतर्पणम् ।

स्वेच्छान्वितं शास्त्राविनिर्मितं च प्रभूततोषं प्रथितं त्रिलोके ॥९॥

धर्माश्रिते चेन्मकरे मनुष्यः पापोऽत्यधर्म कुरुते प्रतापम् ।

पश्चाद्विरक्तं च विडम्बनाभिः कौलं समाश्रित्य सदा च पक्षम् ॥१०॥

कुम्भे च धर्म प्रगतं च धर्म पुंसां विधत्ते सुरसङ्घजातम् ।

वृक्षाश्रयोत्थं च तथा शिवं च आरामवापीप्रियता सदैव ॥११॥

धर्माश्रिते चैव हि मीनराशौ करोति धर्म विविधं नृलोके ।

सत्सेवयारामतडागजातं तीर्थाटनेनार्थसुखैर्विचित्रैः ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP