संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथब्रह्मान्वाधानं

धर्मसिंधु - अथब्रह्मान्वाधानं

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथब्रह्मान्वाधानं अग्नित्रयंसमिध्यसंस्कृतमाज्यंस्त्रुचिचतुर्वारंगृहीत्वाहवनीये पूर्वाहुतिॐस्वाहापरमात्मनइदमितिकुर्यात्

सायंसंध्याग्निहोत्नहोमान्तेउत्तरेणगार्हपत्यंद्वन्द्वशःपात्राण्यासाद्याहवनीयदक्षिणतःकौपीनदण्डाद्यासादयेत्

रात्निजागरान्तेप्रातर्होमादिकृत्वापौर्णमास्यांब्रह्मान्वाधानंत्पौर्णमासेष्टिंकृत्वादर्शेष्टिमपिपक्षहोमापकर्षपूर्वकमकृष्यतदैवकुर्यात्

दर्शेचेद्दर्शेष्टिरेव ॥

अथपूर्णमास्यांदर्शेवादेशकालौस्मृत्वासंन्यासपूर्वाङ्गभूतयाप्राजापत्येष्टयावैश्वानर्येष्टया

चसमानतन्नयायक्ष्ये इतिसंकल्प्यसमुच्चयेनेष्टिद्वयम् अत्नवैश्वानरोद्वादशकपालःपुरोडाशःप्राजापत्यश्चरुर्वैष्णवोनवकपालःपुरोडाशः

अथवाकेवलप्राजापत्येष्टिः अत्रप्रयोगःस्वस्वसूत्नानुसारेणोह्यः बौधायनसूत्रानुसारेणकिंचिदुच्यते

पवनपावनपुण्याहावचनादिपूर्वाङ्गान्तेकेवलवैश्वानरेष्ट्याःकेवलप्राजापत्यायावासंकल्पः

व्रीहिमयःपुरोडाशोद्रव्यम् पञ्चाप्रयाजाःअग्निर्वैश्वानरःप्रजापतिर्वादेवता पञ्चदशसामिधेन्यः

व्रतग्रहणान्तेध्वर्युराज्यंसंस्कृत्य स्त्रुचितुर्गृहीतं गृहीत्वापृथीवीहोतेत्यादिचतुर्होतृहोमंकूश्मण्डहोमसारस्तहोमोचकृत्वानिर्वापादि

वैश्वानरोद्वादशकपालःपुरोडाशः प्राजापत्यश्चरुः वैश्वानरायप्रतिवेदयामइतिपुरोनुवाक्या वैश्वानरःपवमानःपवित्रैरितियाज्या

प्राजापत्यायांप्रधानमुपांशुधर्मकम् सुभूःस्वयंभूरित्याद्यनुवाक्याःप्रजापतेनत्वदेवतामितियाज्या

अथस्त्रुवेणाष्टावुपहोमावुभयत्र वैश्वानरोनऊतयआप्रयातुपरावतः ।

अग्निरुक्थेनवाहसास्वाहा १ वैश्वनरायेदमितित्यागःसर्वत्न ऋतावानंवैश्वानरमृतस्यज्योतिषस्पतिम् ।

अजस्त्रंघर्ममीमहेस्वाहा २ वैश्वानरस्यदस० ३ पृष्टोदिविपृष्टोअग्निः ४ जातोयदग्ने० ५ त्वमग्नेशोचिषा०

अस्माकमग्ने० ७ वैश्वानरस्यसुमतौ० ८ अथैनमुपतिष्ठेतसहस्त्रशीर्षेतिसूक्तेनततःस्विष्टकृदादिशेषंसमापयेत्

सर्वोवैरुद्रः० विश्वंभूतमितिद्वाभ्याग्नयुत्सर्गः

आयुर्दाअग्नेइतिमन्त्रेणदर्भस्तम्बस्थयजमानभागात्किंचिदादायसहस्त्रशीर्षेत्यनुवाकेनप्राश्य

ओमितिब्रह्म ओमितीदंसर्वमित्यनुवाकेनहुतशेषमाहवनीये प्रक्षिपेत्

एवंवैश्वानर्याद्यन्यतरामिष्टिंकृत्वौपासनाग्नौसर्वाधानेदक्षिणाग्नौप्राणादिहोमादिविरजाहोमान्तंकार्यमन्यत्प्राग्वत्

आहवनीयेअरणीमुसलोलूखलातिरिक्तदारुपात्नाणांदाहः ततआत्मन्याहवनीयाग्निसमारोपःपूर्ववत्

अरणीद्वयंगार्हपत्येप्रक्षिप्यतत्समारोपंकृत्वादक्षिणाग्नौमुसलोलूखलेहुत्वादक्षिणाग्नेरपिसमारोपःततऔपासनाग्नेःसमारोपः

इतिक्रमः अत्नविशेषोन्यत्नज्ञातव्यः इतिसाग्निकप्रयोगः स्नातकंप्रतिब्रह्मान्वाधानविरजाहोमादिराहितोवाप्रयोगोग्न्यभावात् ॥

N/A

References : N/A
Last Updated : March 09, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP