संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
वृषलक्षणंतु

धर्मसिंधु - वृषलक्षणंतु

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


लोहितोयस्तुवर्णेनमुखेपुच्छेचपाण्डुरः । श्वेतःखुरविषाणाभ्यांसनीलोवृषउच्यते

अथवाश्वेतवर्णस्यमुख पुच्छादिश्यामत्वेनीलवृषत्वम् यद्वासर्वश्यामस्यमुखादिश्वेतत्वेनीलवृषत्वम्

केचितवृषाभावेमृद्भिःपिष्टैर्वावृषंकृत्वाहोमादिविधिनावृषोत्सर्गइत्याहुः

यथोक्तालाभेयथालाभोद्विवर्षएकर्षोवावृषोवर्षाधिकाश्चतस्त्रएकावावत्सतरीस्यात्

प्रयोगस्तुस्वस्वसूत्नानुसारीग्राह्यःसव्येनपाणिनापुच्छंसमादायवृषस्यतु ।

दक्षिणेनापआदायसतिलाःसकुशास्ततः

प्रेतगोत्रंसमुच्चार्यामुकस्मैवृषएषमयादत्तस्तंतारयत्वितिवदन्सहेमजलंभूमावुत्सृजेत्

विधारयेन्नतंकश्चिन्नचकश्चनवाहयेत् । नदोहयेच्चतांधेनुंनचकश्चनबन्धयेत्

पतिपुत्रवत्याःसुवासिन्यानवृषोत्सर्गः तत्स्थानेएकापयस्विनीगौर्देया

पतिपुत्रयोरन्यतराभावेतुस्त्रीणामपिवृषोत्सर्गः सहगमनेतुस्त्रीणांवृषोत्सर्गस्थानेगौरेव

वृषोत्सर्गसाङ्गतार्थतिलोदकुम्भधेनुवस्त्रहिरण्येतिपञ्चदानानि

आशौचान्तरंचेदेकादशाहेप्राप्नोतितदावृषोत्सर्गादिकमाद्यमासिकंशय्यादिदानानिचकुर्यादेव

एवंकृतेवृषोत्सर्गेफलवाजिमखोदितम् । यमुद्दिश्योत्सृजेन्नीलंसलभेतपरांगतिम्

वृषोत्सर्गःपुनात्येवदशातीतान्दशापरान् । इतिवृषोत्सर्गः ॥

N/A

References : N/A
Last Updated : March 04, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP