संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथव्युत्क्रममृतौ

धर्मसिंधु - अथव्युत्क्रममृतौ

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथव्युत्क्रममृतौ मृतेपितरियस्याथविद्यतेचपितामहः ।

तेनदेयास्त्रयःपिण्डाःप्रपितामहपूर्वकाः १ तेभ्यश्चपैतृकःपिण्डोनियोक्तव्यस्तुपूर्ववत् ।

मातर्यथमृतायांतुविद्यतेचपितामही २ प्रपितामहीपूर्वस्तुकार्यस्तत्नाप्ययंविधिः ।

एवं प्रपितामहजीवनेतत्पित्रादिभिःकार्यःयत्तुव्युत्क्रमात्तुप्रमीतानांनैवकार्यासपिण्डतेतितन्मातापितृभर्तृभिन्नविषयम्

प्रपितामहादिभिःपितुःसपिण्डनेकृतेपश्चात्पितामहमरणेपिपुनःपितामहेनसह पितुःसपिण्डनंकार्यम्

यदातुपितुःसपिण्डनात्प्राकपितामहोमृतस्तदापितामहसपिण्डनंकृत्वापितामहादीभिःसहपितृसपिण्डनंकार्यम्

यदाच पितुर्मरणोत्तरंपितामहःप्रपितामहोवामृतस्ययोश्चपुत्रान्तरंसपिण्डनाधिकारीदेशान्तरे

तिष्ठतितदादाहाद्येकादशाहान्तमात्नंकर्मकृत्वासपिण्डनहीनाभ्यामपिपितामहप्रतितामहाभ्यांसहपितुःसपिण्डनंकुर्यात्

पितामहस्यपुत्रान्तराभावेपौत्नेणसपिण्डनषोडशानुमासिकान्तमेवकर्मकार्यम्

पितामहवार्षिकादिकंतुनावश्यकम् इच्छयापितामहवार्षिकादिकरणेतुफलातिशयः ॥

पितृदशाहंकुर्वन्यदिपुत्नोमृतस्तदातत्पुत्नः स्वपितुरौर्ध्वदेहिकंकृत्वापितामहौर्ध्वदेहिकंपुनःसर्वमावर्तयेत्

अतीतेदशाहेतुनपुनरावृत्तिःपुत्नान्तराभावेपितामहसपिण्डनोत्तरंपितृसपिण्डनमित्युक्तम्

अशक्तिवशात्पित्नानुज्ञातेपौत्नेणपितामहदशाहकर्मण्यारब्धेपश्चात्पितृमृतौपित्नाशौचंवहन्नेवपौत्नः

पितामहौर्ध्वदेहिकंकुर्यात् प्रक्रान्तत्वात्पितृदशाहादिकर्मापिकुर्यात्प्राप्तत्वात् ॥

N/A

References : N/A
Last Updated : March 04, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP