संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथसंन्यासः

धर्मसिंधु - अथसंन्यासः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथसंन्यासः तत्नब्रह्मचर्यकृत्वासमावर्तनांतेकृतदारः

पुत्नानुत्पाद्ययज्ञैरिष्टावानप्रस्थाश्रमंचकृत्वासंन्यसेदित्याश्रमसमुच्चयपक्षः ब्रह्मचर्यादेवप्रव्रजेतगृहाद्वावनाद्वा

अथपुनरव्रतीवात्रतीवास्त्रातकोवास्त्रातकोवोत्सन्नाग्निरनग्निकोवायदहरेवविरजेत्तदहरेवप्रव्रजेदित्याश्रमविकल्पपक्षः

प्रव्रजेद्वह्मचर्याद्वाप्रव्रजेच्चगृहादपि । वनाद्वाप्रव्रजेद्विद्वानातुरोवाथदुःखितः १ इतिवाक्येआतुरोमुमूर्षुः

दुःखिश्चोरव्याघ्रादिभीतइत्यर्थः आतुराणांचसंन्यासेनविधिर्नैवचक्रिया ।

प्रेषमात्नंसमुच्चार्यसंन्यासंतत्रकारयेत् १ संन्यासेदण्डग्रहणादिरुपेविविदिषाख्येविप्रस्यैवाधिकारः

विद्वत्संन्यासेतुक्षत्रियवैश्ययोरपि कलियुगे संन्यासनिषेधस्त्रिदण्डिसंन्यासपरइतिप्राञ्चः ॥

N/A

References : N/A
Last Updated : March 05, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP