संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथस्त्रीषूच्यते

धर्मसिंधु - अथस्त्रीषूच्यते

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथस्त्रीषूच्यते पितामह्यादिभिःसार्धमातरंतुसपिण्डयेत् ।

केचित्पितृमरणोत्तरंमातृमरणेपित्नैवसहमातृसपिण्डनमाहुः

दौहित्नःसपिण्डनकर्ताचेन्मातामहेनसहसपिण्डनमित्यपरे

सहगमनेतुभर्त्रैवसहसपिण्डनम् येनकेनापिसपिण्डनेप्यन्वष्टक्यप्रतिवार्षिकादिश्राद्धेषु

पितामह्यादिभिःसहैवमातुःपार्वणंकार्यम्

अत्नकेचित्स्वपुत्रसपत्नीपुत्रयोःपत्युश्चाभावेस्त्रीणांसपिण्डनंनास्तीत्याहुःअत्रान्वारोहणेभर्त्नासहपत्नीसंयोजनमितिपक्षेमतद्वयम्

पितृपिण्डस्यपितामहादिषुत्रिषुसंयोजनंप्रथमंकृत्वापश्चान्मातृपिण्डंपितामहादिषुसंयोजयेदित्येकः

प्रथमंमातृपिण्डांपित्नैवसंयोज्यमातृपिण्डेनैकीकृतंपितृपिण्डंपितामहादिषुसंयोजयेदित्यपरःपक्षः

अत्रद्वितीयपक्षएवयुक्तः॥

केचित्सहगमनेएकदिनमरणेवास्त्रियाःसपिण्डनंनास्ति

भर्तुःकृतेसपिण्डनेभार्यायाअपिकृतंभवतीतिमतान्तरमाहुः

सर्वाभावेस्वयंपत्न्यःस्वभर्तृणाममन्त्रकम् । सपिण्डीकरणकुर्युस्ततःपार्वणमेवच

ब्रह्मचारिणामनपत्यानांचव्युत्क्रममृतानांचसपिण्डनंनकार्यमितिमतान्तरम्

अत्नसर्वत्नसपिण्डनाभावपक्षोनशिष्टाचारेदृश्यते यतीनांसपिण्डीकरणंनास्तिकिंतुतत्स्थानेए

कादशेह्निपार्वणणंकार्यम् इदंसपिण्डीकरणश्राद्धंपार्वणैकोद्दिष्टरुपं तेनपितामहादित्रयार्थत्नयोविप्राअर्घ्याःपिण्डाश्चत्रयः

प्रेतार्थमेकोविप्रःपिण्डोऽर्घ्यश्च देवार्थद्वौ यद्वापार्वणेएकःप्रेतेएकोदेवार्थमेकोविप्रः

अत्नकामकालौविश्वेदेवौ प्रेतस्यपित्नादेरर्घ्यपात्रंपितामहाद्यर्घ्यपात्रत्रयेसंयोज्यम्

एवंप्रेतपिण्डोपिपितामहादिपिण्डत्नयेसंयोज्यः पितृविप्रकरेहोमःसाग्न्रेरपिभवेदिह ।

सपिण्डीकरणश्राद्धमन्नेनैवकार्यनत्वामादिना अनुमासिकान्यप्यन्नेनैवकार्याणि ॥

प्रेतःसपिण्डनादूर्ध्वपितृलोकंसगच्छति । कुर्यात्तस्यचपाथेयंद्वितीयेह्निसपिण्डनात्

इतिवचनातत्नयोदशेह्निपाथेश्राद्धंकृत्वापुण्याहवाचनादिकंकृत्वावर्षपर्यन्तंप्रत्यहमुदकुम्भश्राद्धंकुर्यात्

अशक्तौमासिकश्राद्धेष्वेकोदकुम्भोदेयः सपिण्डनोत्तरानुमासिकानांपार्वणविधिनानुष्ठानं

वृद्धिप्राप्तौतेषामप्यपकर्षः सचचतुःपुरुषसपिण्डेष्वेवेत्युक्तम्

एवंवर्षपर्यन्तंकृत्वावर्षान्त्यादिनेसंवत्सरविमोक्षश्राद्धंपार्वणविधिनाकार्यम्

इदमेवाब्दपूर्तिश्राद्धमित्युच्यते वृद्धिश्राद्धेसपिण्ड्यांचप्रेतश्राद्धेऽनुमासिके ।

संवत्सरविमोकेचनकुर्यात्तिलतर्पणम् इदमूनाब्दिकान्तषोडशश्राद्धेभ्योभिन्नमेव

अतएवास्यप्रेतश्राद्धत्वाभावाद्धृद्धिप्राप्तावपिनापकर्षः

ततोवर्षान्त्यादिनेशक्तयाभूरिब्राह्मणभोजनंचकार्यमित्यन्त्येष्टिपद्धतौभट्टाः

युक्तंचैतत् जीवतोवाक्यकरणात्प्रत्यब्दंभूरिभोजनात् । गयायांपिण्डदानाच्चत्रिभिःपुत्रस्यपुत्रता

इतिवाक्येनभूरिभोजनपदेनप्रत्याब्दिकश्राद्धतिरिक्तस्यैवबहुविप्रभोजनस्यविहितत्वात्

श्राद्धेकुर्यान्नविस्तरमितिनिषेधाच्छ्राद्धस्यभूरिभोजनपदाभिधेयत्वासंभवात् ॥

प्रेतःसपिण्डनादूर्ध्वपितृलोकंसगच्छति । कुर्यात्तस्यचपाथेयंद्वितीयेह्निसपिण्डनात्

इतिवचनातत्नयोदशेह्निपाथेश्राद्धंकृत्वापुण्याहवाचनादिकंकृत्वावर्षपर्यन्तंप्रत्यहमुदकुम्भश्राद्धंकुर्यात्

अशक्तौमासिकश्राद्धेष्वेकोदकुम्भोदेयः सपिण्डनोत्तरानुमासिकानांपार्वणविधिनानुष्ठानं

वृद्धिप्राप्तौतेषामप्यपकर्षः सचचतुःपुरुषसपिण्डेष्वेवेत्युक्तम्

एवंवर्षपर्यन्तंकृत्वावर्षान्त्यादिनेसंवत्सरविमोक्षश्राद्धंपार्वणविधिनाकार्यम्

इदमेवाब्दपूर्तिश्राद्धमित्युच्यते वृद्धिश्राद्धेसपिण्ड्यांचप्रेतश्राद्धेऽनुमासिके ।

संवत्सरविमोकेचनकुर्यात्तिलतर्पणम् इदमूनाब्दिकान्तषोडशश्राद्धेभ्योभिन्नमेव

अतएवास्यप्रेतश्राद्धत्वाभावाद्धृद्धिप्राप्तावपिनापकर्षः

ततोवर्षान्त्यादिनेशक्तयाभूरिब्राह्मणभोजनंचकार्यमित्यन्त्येष्टिपद्धतौभट्टाः

युक्तंचैतत् जीवतोवाक्यकरणात्प्रत्यब्दंभूरिभोजनात् । गयायांपिण्डदानाच्चत्रिभिःपुत्रस्यपुत्रता

इतिवाक्येनभूरिभोजनपदेनप्रत्याब्दिकश्राद्धतिरिक्तस्यैवबहुविप्रभोजनस्यविहितत्वात्

श्राद्धेकुर्यान्नविस्तरमितिनिषेधाच्छ्राद्धस्यभूरिभोजनपदाभिधेयत्वासंभवात् ॥

N/A

References : N/A
Last Updated : March 04, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP