संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अत्रायंविशेषः

धर्मसिंधु - अत्रायंविशेषः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अत्रायंविशेषः नक्षत्रान्तरेमृतस्यपञ्चकेदाहप्राप्तौपुत्तलाविधिरेवनशान्तिकम्

पञ्चकमृतस्याश्विन्यांदाहप्राप्तौशान्तिकमेवनपुत्तलविधिः शान्तिश्वलक्षहोमरुद्रजपान्यतररुपायथावि भवंकार्या

अथवाकुम्भेयमप्रतिमांसंपूज्यस्वगृह्योक्तविधिनाग्निप्रतिष्ठापनान्वाधानादिचरुश्रपणान्तंकृत्वाज्यभागान्तेनामभिश्चतुर्दशचर्वाहुतीर्जुहुयात्

यमायस्वाहा १ धर्मराजाय २ मृत्यवे ३ अन्तकाय ४ वैवस्वताय ५ कालाय ६ सर्वभूतक्षयाय ७ औदुम्बराय

८ दध्नाय ९ नीलाय १० परमेष्ठिने ११ वृकोदराय १२ चित्नाय १३ चित्नगुप्ताय १४

एवंहुत्वाहोमशेषंसमाप्य कृष्णांगांकृष्णवस्त्रांचहेमनिष्कसमन्विताम् । दद्याद्विप्रायशान्ताययमोमेप्रीयतामिति ॥

त्रिपादृक्षेप्येतदेवशान्तिकं यदिभद्रातिथीनांस्याद्भानुभौमशनैश्चरैः ।

त्निपादृक्षैश्चसंयोगस्तदांयोगस्त्रिपुष्करः १ द्विपुष्करोद्वयोर्योगेथवायंस्याद्द्विपादभैः ।

त्निपादनक्षत्नाणितु पुनर्वसूत्तराषाढाकृत्तिकोत्तरफाल्गुनी ।

पूर्वभाद्राविशाखाचज्ञेयमेतत्रिपादभम् १ मृगाचित्नाधनिष्ठाचज्ञेयमेतद्विपादभम् ।

त्रिपुष्करयोगेद्विपुष्करयोगेचमृतौकृच्छ्रत्नयंप्रायश्चित्तंकृत्वायवपिष्टमयपुरुषत्रयेणसहप्रेतदाहः

पुरुषत्रयस्यप्रेतेन्यासआज्याहुतयश्चपूर्ववत् कनकहीरकनीलपद्मरागमौक्तिकेतिपञ्चरत्नस्यमुखेप्रक्षेपोपि रत्नाभावेकर्षार्धस्वर्णम्

स्वर्णाभावेघृतम् एवंपूर्वत्नापि दहनेमरणेत्निद्विपुष्करेत्निगुणंफलम् ।

द्विगुणंखननेप्येवमेतद्दोषोपशान्तये १ सुवर्णदक्षिणांदद्यात्कृष्णवस्त्रमथापिवा । शान्तिंकुर्यात्सूतकान्तेपूर्वोक्तांतेनमङ्गलम् ॥

त्रिपादृक्षेप्येतदेवशान्तिकं यदिभद्रातिथीनांस्याद्भानुभौमशनैश्चरैः ।

त्निपादृक्षैश्चसंयोगस्तदांयोगस्त्रिपुष्करः १ द्विपुष्करोद्वयोर्योगेथवायंस्याद्द्विपादभैः ।

त्निपादनक्षत्नाणितु पुनर्वसूत्तराषाढाकृत्तिकोत्तरफाल्गुनी ।

पूर्वभाद्राविशाखाचज्ञेयमेतत्रिपादभम् १ मृगाचित्नाधनिष्ठाचज्ञेयमेतद्विपादभम् ।

त्रिपुष्करयोगेद्विपुष्करयोगेचमृतौकृच्छ्रत्नयंप्रायश्चित्तंकृत्वायवपिष्टमयपुरुषत्रयेणसहप्रेतदाहः

पुरुषत्रयस्यप्रेतेन्यासआज्याहुतयश्चपूर्ववत् कनकहीरकनीलपद्मरागमौक्तिकेतिपञ्चरत्नस्यमुखेप्रक्षेपोपि

रत्नाभावेकर्षार्धस्वर्णम् स्वर्णाभावेघृतम् एवंपूर्वत्नापि दहनेमरणेत्निद्विपुष्करेत्निगुणंफलम् ।

द्विगुणंखननेप्येवमेतद्दोषोपशान्तये १ सुवर्णदक्षिणांदद्यात्कृष्णवस्त्रमथापिवा ।

शान्तिंकुर्यात्सूतकान्तेपूर्वोक्तांतेनमङ्गलम् ॥

मृतस्यस्मशानेनयनोत्तरंपुनर्जीवनेसतियस्यगृहेसप्रविशतितस्यमरणम्

तत्नसक्षीरघृताक्तौदम्बरसमिधांसावित्र्यष्टसहस्त्रेणहोमः अन्तेकपिलादानंतिलपूर्णकांस्यपात्नदानंच

एकाशीतिपलंकांस्यंतदर्धवातदर्धकम् । नवषटत्निपलंवापिदद्याद्विप्रायशक्तितः ॥

N/A

References : N/A
Last Updated : March 05, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP