संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथोदकुम्भः

धर्मसिंधु - अथोदकुम्भः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथोदकुम्भः एकादशाहात्प्रभृतिघटस्तोयान्नसंयुतः ।

दिनेदिनेप्रदातव्योयावत्संवत्सरंसुतैः यस्यसंवत्सरादर्वाकसपिण्डीकरणंभवेत् ।

मासिकंचोदकुम्भंचदेयंतस्यापिवत्सरम् अपिश्राद्धशतैर्दत्तैरुदकुम्भंविनानराः ।

दरिद्रादुःखिनस्तातभ्रमन्तिचभवार्णवे यावदब्दंचयोदद्यादुदकुम्भंविमत्सरः ।

प्रेतायान्नसमायुक्तंसोश्वमेधफलंलभेत इदंचोदकुम्भश्राद्धंसपिण्डीकरणात्प्रागेकोद्दिष्टविधिना

सपिण्डयुत्तरंतुपार्वणविधिना इदंत्नयोदशदिनादारभ्यकर्तव्यमितिभट्टाः

अत्रपिण्डदानंकृताकृतम् देवहीनंचैतत् अदैवंपार्वणश्राद्धंसोदकुम्भमधर्मकम् ।

कुर्यात्प्रत्याब्दिकाच्छ्राद्धात्संकल्पविधिनान्वहम्

इतिवचनात् प्रायश्चित्ताङ्गविष्णुश्राद्धवदत्नश्राद्धेसर्वेश्राद्धधर्मान सन्तिकिंतुवाचनिकमात्राः

तेनसंकल्पविधिनासंकल्पक्षणपाद्यासनगन्धाच्छादनान्त

पूजनान्नपरिवेषनान्तेपृथ्वीतेपात्नमित्याद्युक्त्वाएषउदकुम्भइदमन्नं

दत्तंचेत्यागाविधिः अन्तेताम्बूलदक्षिणादि नात्नब्रह्मचर्यापुनर्भोजनादिनियमाः

वृद्धिनिमित्तेनमासिकापकर्षेउदकुम्भश्राद्धानामप्यपकर्षः प्रेतश्राद्धत्वात्

प्रत्यहंसोदकुम्भान्नदानाशक्तेनाप्येकस्मिन्दिनेतावद्भिरामान्नैरुदकुम्भैश्च

तावदामान्नोदकुम्भनिष्क्रयेणवापकृष्योदकुम्भश्राद्धानिकार्याणि

अब्दमध्येप्रत्याहमुदकुम्भश्राद्धंकुर्वतोमध्येआशौचप्राप्तौतावच्छ्राद्धानांलोपएवदर्शादिवत्

आशौचोत्तरंप्रतिबन्धादकरणेतदुत्तरोदकुम्भेनसहतन्त्रतयातिक्रान्तोदकुम्भानांप्रयोगः

अतिक्रान्तोदकुम्भश्राद्धान्यद्यतनोदकुम्भश्राद्धंचतन्त्रेणकरिष्येइति संकल्पः ॥

तथाप्रथमाब्देदीपदानमुक्तम् प्रत्यहंदीपकोदेयोमार्गेतुविषमेनरैः ।

यावत्संवत्सरंवापिप्रेतस्यसुखालिप्सया प्राङ्गुखोदङ्गुखंदीपंदेवागारेद्विजालये ।

कुर्याद्याम्यमुखंपित्र्येअद्भिः संकल्प्यसुस्थिरम् इति ॥

N/A

References : N/A
Last Updated : March 04, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP