संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथैकादशाहेरुद्रगणश्राद्धम्

धर्मसिंधु - अथैकादशाहेरुद्रगणश्राद्धम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथैकादशाहेरुद्रगणश्राद्धम् तच्चैकादशरुद्रोद्देशेनरुद्ररुपप्रेतोद्देशेनवा

रुद्रोद्देशपक्षेसव्येन रुद्ररुपप्रेतोद्देशेपक्षेऽपसव्येन वीरभद्रः १ शम्भुः २ गिरीशः

३ अजैकपात् ४ अहिर्बुध्न्यः ५ पिनाकी ६ अपराजितः ७ भुवनाधीश्वरः

८ कपाली ९ स्थाणुः १० भगः ११ इत्येकादशरुद्राः

अत्नशक्तेनैकैकरुद्रनाम्नैकोविप्रइत्येकादशाविप्राभोज्याः अशक्तेनतुसर्वोद्देशेनैकएवविप्रोभोज्यः

आमान्नान्येकादशैकंवामान्नंदेयम् अत्नश्राद्धेपिण्डदानार्घ्याग्नौकरणविकिराणामभावः

एवमेवाष्टवसुश्राद्धम् एतच्चकृताकृतम् वसुनामान्यप्यन्यत्न

एतदेकादशाहकृत्यंत्र्यहाशौचेचतुर्थदिनेकर्तव्यम् द्वितीयदिनेप्रथमदिनेवास्थिसंचयनम्

पञ्चमदिनेसपिण्डीकरणम् ॥

अत्रैकादशाहेद्वादशाहेवापददानानिकार्याणि तेनप्रेतस्यमार्गेसुखगतिः

आसनोपानहच्छत्रंमुद्रिकाचकमण्डलुः ।

यज्ञोपवीताज्यवस्त्रंभोजनंचान्नभाजनम् दशकंपदमेतत्स्यात्पदान्येवंत्नयोदश ।

देयानिवायथाशक्तितेनासौप्रीणितोभवेत् अन्नंचैवोदकुम्भंचोपानहौचकमण्डलुः ।

छत्रंवस्त्रंतथायष्टिंलोहदण्डंचदापयेत् अग्नीष्टिकांप्रदीपंचतिलांस्तांम्बूलमेवच ।

चन्दनंपुष्पमालांचोपदानानिचतुर्दश

वैतरणीधेनूत्क्रात्निधेनुमोक्षधेन्वादिदानानिगोभूम्यादिदशदानानितिलपात्नदानादीनिमरणकालेनकृतानिचेकादशादौपुत्नादिभिः

प्रेतोद्देशेनकार्याणि अश्वंरथंगजंधेनुमहिर्षीशिबिकादिकम् ।

शालग्रामंपुस्तकंचकस्तूरीकुङ्कुमादिकम्

दासींरत्नंभूषणादिशय्यांछत्नंचचामरम् । दद्याद्वित्तानुसारेणप्रेतस्तत्तत्सुखंलभेत् ॥

N/A

References : N/A
Last Updated : March 04, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP