संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथब्रह्मचारिमृतौ

धर्मसिंधु - अथब्रह्मचारिमृतौ

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


ब्रह्मचारिमरणेद्वादशषटत्नीणिवाब्दानिशक्त्याप्रायश्चित्तंकृत्वादेशकालौस्मृत्वा

मुकगोत्नामुकनाम्नोब्रह्मचारिणोमृतस्यव्रतविसर्गकरिष्येतदङ्गनान्दीश्राद्धंकरिष्य

इत्युक्त्वाहिरण्येननान्दीश्राद्धंकृत्वाग्निप्रतिष्ठापनाद्याघारान्ते

चतसृभिर्व्याहतिभिराज्यंहुत्वाग्नयेव्रतपतयेस्वाहा

अग्नयेव्रतानुष्ठानफलसंपादनायस्वाहा

विश्वेभ्योदेवेभ्यःस्वाहेतितिस्त्रआज्याहुतीर्हुत्वास्विष्टकृदादिसमाप्यम् ॥

पुनर्देशकालौस्म्रुत्वामुकस्यौर्ध्वदेहिकाधिकारार्थमर्कविवाहंकरिष्ये

इत्यादिहिरण्येननान्दीश्राद्धान्तेर्कसमीपेनीत्वार्कशाखांवागृहीत्वार्कब्रह्मचारिणौहरिद्र

यानुलिप्यपीतसूत्नेणसंवेष्ट्यवस्त्रयुग्मेनाच्छाद्याग्निप्रतिष्ठाद्याघारान्तेआज्यहोमः

अग्नयेस्वाहा १ बृहस्पतये० २ विवाहविधियोजकाय० ३ यस्मैत्वाकामकामायवयंसम्राड्यजामहे ।

तमस्मभ्यंकामंदत्वाथेदंत्वंघृतंपिबस्वाहा कामायेदं० ४ ततोव्यस्तसमस्तव्याहतिहोमः

एवमष्टाहुत्यन्तोस्विष्टकृदादिकृत्वार्कशाखांब्रह्मचारिशवंचतुषाग्निनाविधिवद्दहेत्

स्त्रातकमरणेप्येवमितिकेचित् एतान्निर्मूलमित्यन्ये सूतकान्तेत्निंशद्

ब्रह्मचारिभ्यःकौपीनकृष्णाजिनकर्णभूषणादिपादुकाछत्नगोपीचन्दन

माल्यमणिविदुममालायज्ञोपवीतादियथासंभवंदद्यात् ॥

N/A

References : N/A
Last Updated : March 05, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP