संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथैकादशाहकृत्यम्

धर्मसिंधु - अथैकादशाहकृत्यम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथैकादशाहकृत्यम् एकादशाहेप्रातरुत्थायगृहानुलेपनंकृत्वास्पृष्टसर्ववस्त्रक्षालनः

पूर्वकंसर्वसपिण्डानांसचैलस्त्रानान्तेसंध्यापञ्चमहायज्ञादिकर्मणि

शुद्धिःएकादशाहेसङ्गवकालेस्त्रानाच्छुद्धिरितिकेचित् एकादशाहेपुत्नादेः

कर्तुरपिपञ्चमहायज्ञाद्यधिकारः सपिण्डानांदर्शवार्षिकश्राद्धेष्वप्यधिकारः

नान्दीश्राद्धमात्नंचतुःपुरुषसपिण्डैःसपिण्डीकरणात्प्राकनकार्यम् ॥

ततोदशाहकर्मकारीअमुख्यःकर्तामुख्योवापुत्नादिःकर्मावृषोत्सर्गाद्येकादशाहिकंसर्वकर्मकुर्यात्

एकादशाहेप्रेतस्ययस्यनोत्सृज्यतेवृषः । प्रेतत्वंसुस्थिरंतस्यदत्तैः श्राद्धशतैरपि

अत्नस्वयमेवसर्वकुर्यान्नतुकाम्यवृषोत्सर्गवदाचार्यवरणम् अयंगृहेनकार्यः

अयंद्वादशाहेप्युक्तः क्कचिन्मृताहेप्युक्तः विषुवद्वितयेचैवमृताहेबान्धवस्यचेति

वत्सराभ्यन्तरेपित्रोर्वृषस्योत्सर्गकर्मणि । वृद्धिश्राद्धंनकुर्वीततदन्यत्रसमारभेत् ॥

N/A

References : N/A
Last Updated : March 04, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP