संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथार्घ्यासादनम

धर्मसिंधु - अथार्घ्यासादनम

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथार्घ्यासादनम द्विजाग्रेदखिणाग्रांस्त्रीस्त्रीन्दर्भानास्तीर्यतेष्वाग्नेयीसंस्थानि

प्रतिपार्वणंपात्राणित्रीणित्रीण्येवासाद्यपितृदात्रपश्चिमेमातामहादिपार्वणस्य

प्रतिपार्वनमेकविप्रत्वेनवविप्रत्वादिपक्षेपित्रीण्येवपात्राणि एकविप्रत्वेतद्धस्ते

एवार्ह्यत्रयम् नवविप्रत्वादिपक्षे एकैकं पात्रंविभज्यत्रिषुदेयम्

प्रतिपात्रोपरिदक्षिणाग्राद्विगुनाःसाग्रानिरग्रावात्रयस्त्रयःकुशाः

पितृतीर्थेनपात्रेषुजलमापूर्र्यशंनोदेवीरितिससर्वपात्रेशुसकृदनुमन्त्रणमाश्वलायनानाम्

तद्भिन्नैःकातीयादिभिःसह्न्नोदेवीरितिमन्त्रेणप्रतिपात्रं मत्न्रावृत्त्याजलमापूर्य

हिरण्यकेशीयास्तुशन्नोदेवीरितिमन्त्रंनेच्छन्तिसर्वमतेतिलोसीतिमन्त्रावृत्त्याप्रतिपात्रंतिलावापः

अत्रपितृशब्दस्यानूह इत्त्युक्तम् गन्धादिप्रक्षेपःप्राग्वत्

ततःपित्रर्घ्यपात्र्म्संपन्नमित्यादियथालिङ्गंसंपत्तिवाचयित्वापोदत्वादक्षिणामुख

स्तिष्ठनसव्यंकरंकुशतिलयुतंविपवामजानुनिन्यस्यपितृप्तिआमहादीन्द्वीत्यान्तानुचार्यभवत्सु

आवाहयिष्येइतिपङ्क्ति मूर्धन्यमेकंविप्रंपृच्छेत्सर्वत्रपङ्क्ति मूर्धन्यंप्रत्येवप्रश्नः

आवाहयेत्यनुज्ञात उशंतस्त्वेतिमत्न्रावृत्यामुकममुकनामगोत्ररूपमावाहयामी

तिप्रतिविप्रंमूर्धादिपादान्तम्म्सादियुग्माङ्गेषुतिलविकिरणेनावाह्यसर्वविप्रावाहनान्तेआयंतुनःपितर

इतिसकृदुपतिष्ठेत अत्रकातीयैर्नमोवःपितर इत्यादिइहसंतः स्यामेत्यन्तेनार्चनमुक्तम् आवाहनेसव्यापसव्ययोर्विकल्पः

हस्तावशिष्टतिलान्विप्राग्रेभूमौविकीर्यापित्रर्घ्यपात्रसंपत्तिरस्त्वित्युक्वाप्रत्युक्तःसव्य्म्कृत्वाऽधःस्थदर्भेः

सहार्घ्यपात्रमेकैकंपाणिब्यामुद्धृत्यविप्राग्रेस्वधार्घ्याइतिमन्त्रावृत्त्यास्थापयेत् एकविप्रत्वे एकाग्रे

एवपात्रत्रयं मन्त्रावृत्त्या नवविप्रत्वेपितृविप्रत्रयमुख्याग्रेपात्रन्यासोमन्त्रेण एवंपितामहादिषुमुख्याग्रे

एव एवंचत्रिरेवस्वधार्घ्याइतिमन्त्रोच्चारःप्रतिपार्वणे ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP