संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
मासिकाब्दिकादिश्राद्धं

धर्मसिंधु - मासिकाब्दिकादिश्राद्धं

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


ब्रह्मचारिणोमासिकाब्दिकादिश्राद्धंमातापितृभिःकार्यम्

ब्रह्मचारिणातुमातृपितृमातामहोपाध्यायाचार्यभिन्नानांशवनिर्हरणंदाहाद्यन्त्यकर्मचनकार्यम्

अन्याधिकार्यभावेमातृपितृमातामहाचार्याणांदाहादिकंब्रह्मचारिणाकार्यम्‌ तत्रदशाहकर्मकरणेदशाहमाशौचम्‌

दाहमात्रकरणे एकाहम्‌ तदाप्यस्यनित्यकर्मलोपोनास्ति अशुचित्वेप्याशौचिनामन्नंतेननभोक्तव्यम् तैः

सहनवस्तव्यम् तदुभयकरणेप्रायश्चित्तपुनरुपनयनेवक्ष्येते अन्येषांदाहादौकृच्छ्रत्रयंपुनरुपनयनंच

धर्मार्थंकेनचित्कस्यचित्सवर्णस्यदाहादिश्राद्धादिकरणेसंपत्त्यादिफलम्‌ अयंसर्वोपिश्राद्धविधिः

शूद्राणाममन्त्रकःकार्यःअत्रकेचिद्वैदिकमन्त्रपाठएवशूद्राणांवर्ज्यः पौराणमन्त्रास्तुपठनीयाइत्याहुः

पौराणमन्त्राअपिशूद्रेणस्वयंनपठनीयाः किंतुविप्रद्वारापठनीयाः वेदमन्त्रास्तुनविप्रद्वारापीतिसिन्धुः

एवंद्विजस्त्रियोपिव्रतोद्यापनादाविवसंकल्पमात्रंस्वयंकृत्वावैदिकमन्त्रादिप्रयुक्तंसर्वंश्राद्धंविप्रद्वाराकारयेयुरितिपारिजातकारमतम्

शूद्रस्यसदामश्राद्धमेव पित्रेनमःपितामहायनम

इत्येवमादिनानमोन्तनाममन्त्रेणनिमन्त्रणपाद्यासनगन्धपुष्पादिनाविप्रान्संपूज्यामंनिवेद्यसक्तुना

पिण्डदानादिकृत्वादक्षिणादानादिनाश्राद्धंसमाप्यसजातीयान्गृहसिध्द्पक्वान्नेनभोजयेत्

यत्तुसिन्धौनाममन्त्रेणावाहनाग्नौकरणकाश्यपगोत्रोच्चारपूर्वकपिण्डदानादिकंतर्पणादिकंपाकेन

पिण्डदानादिकंचोक्तंतत्सच्छूद्रविषयम् सप्तपुरुषंत्रिपुरुषंवापरंपरयास्नान

वैश्वदेवतर्पणादिकंशूद्रकमलाकरादिग्रन्थसंगृहीतंधर्मंनियमेनाचरन्सच्छूद्रउच्यते

एवंकिरातयवनादिहीनजातीयानांविप्रेभ्य आमदानदक्षिणादानपूर्वकं

स्वस्वजातीयभोजनात्मकमेवश्राद्धम् राजकार्योनियुक्तस्यबन्धनिग्रहवर्तिनः ।

व्यसनेषुचसर्वेषुश्राद्धंविप्रेणकारयेत् १ अत्रप्रथमंजीवत्पितृकनिर्णयउक्तस्तत्रप्रसङगात्किंचिदधिकारविचारोप्युक्तः

इदानींतुसर्वोप्यधिकारक्रमविचारः सविस्तरउक्तइतितेनात्रपुनरुक्तिर्बालबोधनार्थत्वान्नदोषाय

इतिश्रीमदनन्तोपाध्यायसूनुविरचितेधर्मसिन्धुसारेश्राद्धाधिकारदाहाद्यधिकारनिर्णयः ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP