संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
श्राद्धकर्मणिचनग्राह्यम्

धर्मसिंधु - श्राद्धकर्मणिचनग्राह्यम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


कदर्यादीनामन्नंनित्यभोजनेश्राद्धकर्मणिचनग्राह्यम्

तेचकदर्यश्चोरोनटोवीणोपजीवीवार्धुषिकोभिशस्तोगणिकाचिकित्सकःक्रुद्धः

पुंश्चलीमत्तःक्रूरःपतितोदाम्भिकःपतिपुत्ररहितास्त्रीस्वर्णकारः

स्त्रीजितोग्रामयाजकोघातुकःकर्मारस्तन्तुवायःकृतघ्नोवस्त्रक्षालनोपजीवीदारोपजीवीसोमविक्रयीचित्रकर्मागायक

इत्यादयस्त्रैवर्णिकाअपिअग्राह्यान्नाः आत्मानंधर्मकृत्यंचपुतदारांश्चपीडयेत् ।

लोभाद्यः पितरौभृत्यान्सकदर्यइतिस्मृतः १ द्वावेवाश्रमिणौभोज्यौब्रह्मचारीगृहीतथा ।

वानप्रस्थोयतीलिङ्गीनभोज्यान्नाःप्रकीर्तिताः २ षण्मासंयोद्विजोभुङ्क्ते शूद्रस्यान्नंविगर्हितम् ।

सतुजीवन्भवेच्छूद्रोमृतःश्वाचाभिजायते ३ अन्यानि च

द्रव्याणिनिबन्धेषुबहूनिनिषिद्धानितानिविहितोत्तयर्थसिद्धत्वादप्रसिद्धत्वाच्चनोक्तानि

दुर्गन्धेफेनिलंक्षारंपङ्किलंपल्वलोदकम् ।

नभवेद्यत्रगोतृप्तिर्नक्तंयच्चाप्युपाह्रतम् १ नग्राह्यंतज्जलंश्राद्धेयच्चाभोज्यनिपानजम् ।

स्नानमाचमनंदानंदेवतापितृतर्पणम् २ शूद्रोदकैर्नकुर्वीततथामेघाद्विनिःसृतैः ।

नाहरेदुदकंरात्रौतुलसींगोमयंमृदम् ३ तुलसीबिल्वजान्हवीजलभिन्नंपर्युषितंजलंपुष्पंचत्यजेत्

दौहित्रःकुतुपःकालश्छागःकृष्णाजिनंतथा ।

रौप्यंदर्भास्तिलागावःखङ्गपात्रंपितृप्रियम् १ आरण्याःकृष्णतिलामुख्याः

तदभावेग्राम्यागौराःकृष्णाश्च

छागसांनिध्यंश्राद्धेतिप्रशस्तम् कुक्कुटविड्‌वराहकाकमार्जारशूद्रषण्ढरजस्वलासान्निध्यमतिनिन्द्यम् चा

ण्डालरजस्वलाखञ्जश्वित्रिन्यूनाङ्गतिरिक्ताङ्गदिभिर्वीक्षितमन्नमभोज्यम् आपदिमृद्भस्महिरण्योदकस्पर्शाद्भोज्यम्

पावमानीतरत्समन्दीमन्त्रेर्गायत्र्यादिभिश्चदर्भजलप्रोक्षणेदुष्टान्नशुद्धिःपादुकोपानहौछत्रंरक्तचित्राम्बरंतथा ।

रक्तपुष्पंचमार्जारंश्राद्धंभूमौविवर्जयेत् १ घण्टानादोश्वधत्तूरशङ्खशुक्तिसान्निध्यंचवर्ज्यम् ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP