संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
श्राद्धादिनिर्णयंवक्तुमधिकारः

धर्मसिंधु - श्राद्धादिनिर्णयंवक्तुमधिकारः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


तस्त्रतावच्छ्राद्धादिनिर्णयंवक्तुमधिकारनिर्णयायजीवत्पितृकाधिकारोविविच्यते पादुकेचोत्तरीयंचतर्जन्यांरुप्यधारणम् ।

नजीवत्पितृकःकुर्याज्ज्येष्ठेभ्रातरिजीवति १ अत्रपादुकेकाष्ठमय्यौ उत्तरीयं

सग्रन्थिपरिमण्डलंवस्त्रमेकद्वयङ्‌गुलादिविस्तृतंसूत्रकृतंपरिमण्डलरुपंवाउत्तरीयस्थानापन्नं

स्मृत्युक्तंतृतीययज्ञोपवीतंवाजीवत्पितृकेणजीवज्ज्येष्ठभ्रातृकेणच नधार्यमितितात्पर्यम् ।

इत्यादिनासर्वकर्मस्वेकवस्त्रत्वनिषेधात् पितरिपितामहेज्येष्ठभ्रातरिचाकृताधानेजीवतिपुत्रपौत्रकनिष्ठभ्रातृभिराधानं

नकार्यम् ज्येष्ठभ्रातर्यकृतविवाहेकनिष्ठेनविवाहोनकार्यः अत्रविशेषःपूर्वार्धेउक्तः

एवंपित्रादिष्वकृतसोमयागेषुजीवत्सुपुत्रादेःसोमेनाधिकारः एवंपूर्णमासेष्टौदर्शेष्टावग्निहोत्रहोमेचपित्राद्यैरनाग्ब्धेपुत्रादेर्नादिकारः

एवंसंन्यासेपि कनिष्ठस्यसोदरस्यैवदोषोनभिन्नोदरस्यभ्रातुः पित्रादेराज्ञायांपुत्रादेर्नदोष‍इतिकेचित्‌

अधिकारिणिपितरिसत्याज्ञायामपिदोषः पातित्यजात्यन्धत्वादिदोषैरनिधकारिण्याज्ञयानदोषः

पातित्यादावाज्ञांविनापिनदोषइत्यपरे तथाजीवत्पितृकस्यपितृकृत्येषुदर्शादिश्राद्धतर्पणपैतृकदानेषुनाधिकारः अत्रविशेषः

स्वापत्यसंस्कारस्वद्वितीयविवाहादिनिमित्तकनान्दीश्राद्धेचातुर्मास्यान्तर्गतपितृयज्ञेसोमाङगतृतीयसवनस्थपितृयज्ञेजीवत्पितुरधिकारः

पिण्डपितृयज्ञेहोमान्तःपिण्डपितृयज्ञोनारम्भोवापिण्डपितृयज्ञस्येतिपक्षद्वयम्

पितुःपित्राद्युद्देशेनपिण्डदानमितितृतीयःपक्षःक्वचित् एवमष्टकादिविकृतिष्वपिपक्षत्रयम् गयांप्रसङगतोगत्वामातुःश्राद्धंसुतश्चरेत् ।

जीवत्पितामातुःश्राद्धमुद्दिश्यगयां नगच्छेत् महानदीषुसर्वासुतीर्थेचप्राप्तेजीवत्पितृकःपितुःपितृमात्राद्युद्देशेनश्राद्धंकुर्यात्

नवम्यामन्वष्टकाश्राद्धंक्षयाहेमातुःप्रत्यब्दश्राद्धंचसपिण्डकमेवजीवत्पितृकःकुर्यात्

तथासंन्यस्तेतातेपतितेचतातेजीवत्यपिसतिदर्शश्राद्धमहालयसंक्रान्तिग्रहणादिश्राद्धानिसर्वाणिपितुः

पित्राद्युद्देशेनजीवत्पितृकेणकार्याणि एतानिचसांकल्पिकविधिनापिण्डरहितानिकार्याणि

अन्वष्टक्यादाविवपिण्डदानेविशेषवचनाभावात् ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP