संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथविश्वेदेवाः

धर्मसिंधु - अथविश्वेदेवाः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथविश्वेदेवाः यत्रविशेषोनोच्यतेतत्रसर्वत्रपार्वणश्राद्धेपुरूरवार्द्रवसंज्ञकाविश्वेदेवाः

काम्यश्राद्धेमहालयेचधूरिलोचनसंज्ञकाः नैमित्तिकेऽष्टकाख्याष्टमिश्राद्धेचकामकालसंज्ञकः

एकोद्दिष्टंसपिण्डीकरणंवानैमित्तिकसंज्ञम६ नान्दीश्राद्धेसत्यवसुसंज्ञकाः

तत्रापिगर्भाधानपुंसवनसीमन्तोन्नयनेतिसंस्कारत्नयाङ्गमग्न्याधानसोमयागाङ्गंच

नान्दीश्राद्धमिष्टिश्राद्धसंज्ञकंकर्माङ्गश्राद्धसंज्ञकंचतत्रक्रतुदक्षसंज्ञकाविश्वेदेवाः

पार्वणद्वयाद्ययोर्जीवनान्मातृपार्वणकमेवक्रियमाणंनान्दीश्राद्धं देवरहितंकार्यम्

एवंपार्वणत्रयस्यभिन्नत्वेनानुष्टीयमानेनान्दीश्राद्धेपिमातृपार्वणंदेवहीनम् नान्दीश्राद्धेहिदिनत्रयेक्रमेणपार्वणत्रयं कार्यम् ।

एकस्मिन्दिनेपृथकपृथक्वापार्वणत्रयंसहतन्त्रेणवापार्वणत्रयमितित्रयः पक्षाः नित्यश्राद्धंदेवरहितंकार्यम्

एवंसपिण्डीकरणात्प्राक्तनान्येकोद्दिष्टश्राद्धान्यपिदेवहीनान इतिश्राद्धदेवतानिर्णयः ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP