संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथश्राद्धशब्दार्थः

धर्मसिंधु - अथश्राद्धशब्दार्थः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


पित्रादीन्मृतानुद्दिश्यविहितेकालेदेशेपक्वान्नामान्नहिरण्यान्यतमद्रव्यस्यविधिनादानंश्राद्धम्

तत्राग्नौकरणंपिण्डदानंब्राह्मणभोजनंचप्रधानम् तदुक्तम् होमश्चपिण्डदानंचतथाब्राह्मणभोजनम् ।

श्राद्धशब्दाभिधेयंस्यादेकस्मिन्नौपचारिकम् १

इति क्वचिद्वचनादशक्‍त्यावापिण्डदानाद्यकरणेब्राह्मणभोजनादिमात्रमपिश्राद्धपदार्थःसंपद्यतइतिचतुर्थपादार्थः

तथाचवचनान्तरम् यजुषांपिण्डदानंतुबहवृचानांद्विजार्चनम् । श्राद्धशब्दाभिधेयंस्यादुभयंसामवेदिनाम् ॥१॥

अश्रद्धयापितरोनसन्तीतिमत्वाश्राद्धकुर्वानस्यरक्तंपितरःपिबन्ति ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP