संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
स्नानभोजनाः

धर्मसिंधु - स्नानभोजनाः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


एवंस्नानभोजनादिकेबहुविधविधिनिषेधाकुलेआह्निककर्मणिन्यूनाधिकदोशविधिनिषेधातिक्रमदोषपरिहारार्थप्रायश्चित्ताज्ञानेतत्साङ्गतार्थ

प्रायश्चित्तसाङ्‌तार्थंचश्रीविष्णुनामोच्चारणादिकंकार्यम् प्रायश्चित्तान्यशेषाणि तपः कर्मात्मकानिच ।

यानितेषामशेषाणांकृष्णानुस्मरणंपरम् १ यस्यस्मृत्याचनामोक्त्यातपोयज्ञक्रियादिषु ।

न्यूनंसंपूर्णतांयातिसद्योवन्देत मच्युतम् २ नाम्नोस्तियावतीशक्तिः पापनिर्हरणेहरेः ।

तावत्कर्तुनशक्रोतिपातकंपातकीजनः ३ लौकिकंवैदिकंकर्मैश्वरेऽर्पणीयम् यत्करोषियदश्नासियज्जुहोषिददासियत ।

यत्तपस्यसिकौन्तेयतत्कुरुष्वमदर्पण १ इत्युक्तेः युगपपत्सर्वकर्मार्पणेमन्त्रः कामतोकामतोवापियत्करोमिशुभाशुभम् ।

तत्सर्वत्वयिसंन्यस्तंत्वत्प्रयुक्तः करोम्यहम् ॥

N/A

References : N/A
Last Updated : June 24, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP