संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
समारोपोत्तरंदंपत्योः

धर्मसिंधु - समारोपोत्तरंदंपत्योः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


समारोपोत्तरंदंपत्योःप्रवासेसीमानद्योरुल्लुङ्घनकाले उभाभ्यामन्यतरेणवासमिदाद्यन्वारम्भः कार्यः अन्यथाग्निनाशः

यजमानस्यैवप्रवासेकृत्यम अभयंवोभयंमेस्वितिअग्निमुपस्थायप्रवासंगच्छेत तत

आगत्यगृहामाबिभीतोपवःस्वस्त्येवोस्मासुचप्रजायध्वंमाचवोगोपतीरिषतिमंत्रेनस्वगृहंनिरीक्ष्यगृहानहंसुमनसःप्रपद्येवीरघ्नोवीरवतःसुवीरान ।

इरांवहंतोघृतमुक्षमाणास्तेष्वहंसुमनाः

संविशामीतिगृहंप्रविष्यशिवंशग्मंशंयोःशंयोरितिपुनस्त्रिरनुवीक्ष्यनित्यहोमान्तेअभयंवोभयंमेस्त्वित्यग्निमुपतिष्ठेत

ज्येष्ठपुत्रशिरःपाणिभ्यांपरिगृह्य अङ्गादंगात्संभवसीतिमंत्रंजपित्वामूर्धानंत्रिर्जिघ्रेत

एवमितरपुत्राणांप्रतक्तकन्यानांतूष्णीजिघ्रेत प्रवासादागतंप्रतिज्ञाअतमपिअप्रियंतद्दिनेनवदेयुः ॥

प्रोषितेपत्यौपत्नीस्मार्तहोमौस्वयंकृत्वादर्शपुर्णमासस्थालीपाकपिण्डपितृयज्ञान्विप्रेणकारयेत

अनुगतप्रायश्चित्तादिपत्न्यारजस्वलायामपिऋत्विक्कुर्यात पुनःसंधानंतुपत्यौप्रोषितेनभवेत

नैमित्तिकाजातेष्टिगृहदाहेष्टयोपिनभवन्ति प्रायश्चित्तेष्टेः पूर्णाहुतिः ॥

N/A

References : N/A
Last Updated : May 29, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP