संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
अथकातीयानाम्

धर्मसिंधु - अथकातीयानाम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथकातीयानाम् तत्रसाग्निकानामेकपाकेनैवश्राद्धदिनेआदौवैश्वदेवः अन्येषामन्ते

आवसथ्योल्मुकंमहानसेकृत्वातत्रपाकंविधाय महानसस्थाङगारान्‌गृह्याग्रौनिधायपाकादन्नंघृताक्तमादायपूर्ववदात्म०

र्थं वैश्वदेवाख्यंकर्मकरिष्यइतिसंकल्पः अथवादेवभूतपितृमनुष्यान्‌वैश्‍वदेवान्नेन यक्ष्ये

गृह्याग्रिंमणिकोदकेनपर्युक्ष्यहस्तेनाग्रौजुहुयात् ब्रह्मणेस्वाहाइदंब्रह्मणेनमम एवमग्रेपि प्रजापतये०

गृह्याभ्यः० कश्यपाय० अनुमतये० इतिदेवयज्ञः ततोमणिकसमीपेबलित्रयमुदक्‌संस्थम् पर्जन्यायनमः

स्वाहाइदंपर्जन्यायनमम अद्‌भ्योन० पृथिव्यैन० अथ द्वार्यशाखयोःप्राक्‌संस्थंबलिद्वयम् धात्रे० विधात्रे०

उदकेनचतुरस्त्रंकृत्वातत्रपूर्वेवायवे० दक्षिणेवायवे० पश्चिमेवायवे० उत्तरेवायवे० प्रागदिषुवायुबलेःप्रागुदग्वा

प्राच्यैदिशे० दक्षिणस्यैदि० प्रतीच्यैदि० उदीच्यैदि० मध्येप्राक्‌संस्थम् ब्रह्मने० अन्तरिक्षाय० सूर्याय० एषामुत्तरे

विश्वेभ्योदेवेभ्यो० विश्‍वेभ्योभूतेभ्यो० अनयोरुत्तरेउषसे० भूतानांचपतये० इतिभूतयज्ञः प्राचीनावीती

ब्रह्मादिबलित्रयस्यदक्षिणेपितृतीर्थेन पितृभ्यःस्वधानमइदंपितृभ्योनममेतिदद्यात् इतिपितृयज्ञः ॥

N/A

References : N/A
Last Updated : June 24, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP