संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
अथतर्पणम्

धर्मसिंधु - अथतर्पणम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथतर्पणम् तत्रसव्येनदेवतीर्थेनदर्भाग्रैर्देवतर्पणम् तद्यथा साक्षतजलैर्देवर्षितर्पणम् सतिलजलैराचार्यपितृतर्पणम्

प्रजापतिस्तृप्यतु १ ब्रह्मातृप्य० २ वेदास्तृप्यन्तु ३ देवास्तृप्यन्तु ४ ऋषयस्तृप्यन्तु ५ सर्वाणिच्छन्दांसितृप्यन्तु ६

ॐकारस्तृप्य० ७ वषट्‌कारस्तृप्य० ८ व्याहृतयस्तृप्यं० ९ सावित्रीतृप्यं० १० यज्ञास्तृप्यं० ११ द्यावापृथिवीतृप्यतां १२

अन्तरिक्षंतृप्य० १३ अहोरात्राणितृप्यंतु १४ सांख्यास्तृप्यं० १५ सिद्धास्तृप्यं० १६ समुद्रास्तृप्यं० १७ नद्यस्तृप्यं० १८

गिरयस्तृप्यं० १९ क्षेत्रौषधिवनस्पतिगन्धर्वाप्सरसस्तृप्यं० २० नागास्तृप्यं० २१ वयांसितृप्यं० २२ गावस्तृप्यं० २३

साध्यास्तृप्यं० २४ विप्रास्तृप्यं० २५ यक्षास्तृप्यं० २६ रक्षांसितृप्यं० २७ भूतानितृप्यं० २८ एकमन्तानितृप्यंतु २९

अथऋषयः निवीती कनिष्ठिकामूलेनदर्भमध्यैः शतर्चिनस्तृप्यं० माध्यमास्तृप्यं० गृत्समदस्तृप्यं० विश्वामित्रस्तृप्यं०

वामदेवस्तृप्यं० अत्रिस्तृप्य० भरद्वाजस्तृप्य० वसिष्ठस्तृप्य० प्रगाथास्तृप्यं० पावमान्यस्तृप्यं० वामदेवस्तृप्यं०

अत्रिस्तृप्य० भरद्वाजस्तृप्य० वसिष्ठस्तृप्य० प्रगाथास्तृप्यं० पावमान्यस्तृप्यं० क्षुद्रसूक्तास्तृप्यं० महासूक्तास्तृप्यं० १२

एकत्वद्वित्वबहुत्वेषुतृप्यतुतृप्यतांतृप्यंतुइतियथायथंवदेत् अथप्राचीनावीतीपितृतीर्थेनद्विगुणीकृतदर्भमूलाग्रैः

सुमन्तुजैमिनिवैशंपायनपैलसूत्रभाष्यभारतमहाभारतधर्माचार्यास्तृप्यंतु १

जानन्तिबाहविगार्ग्य गौतमशाकल्यबाभ्रव्यमाण्डव्यमाण्डूकेयास्तृप्यंतु २ गर्गीवाचक्रवीतृप्य० ३

वडवाप्रातीथेयीतृप्य० ४ सुलभामैत्रेयीतृप्य० ५ कहोळंतर्पयामि० कौषीतकंत० ७ महाकौषीतकंत० ८

पैङ्‌ग्यंत० ९ महापैङ्‌ग्यंत० १० सुयज्ञंतर्पया० ११ सांख्यायनंत० १२ ऐतरेयंत० १३ महैतरेयंत० १४

शाकलंत० १५ बाष्कलंत० १६ सुजातवक्‍त्रंत० १७ औदवाहितं० १८ महौदवाहिंत० १९ सौजार्मित० २०

शौनकंत० २१ आश्वलायनंत० २२ येचान्येआचार्यास्तेसर्वेतृप्यंतु २३ ततोमृतपितृकः

पितृत्रयींमातृत्रयींसपत्‍नीकमातामहत्रयींपत्‍न्याद्येकोद्दिष्टगनाश्चमहालयप्रकरणोक्तान्मृतांस्तर्पयेत्

संबन्धंप्रथमंब्रूयान्नामगोत्रमनन्तरम् ।

पश्चाद्रूपंविजानीयात्क्रमएषसनातनः १ एकैकमञ्जलिंदेवेभ्योद्वौद्वौऋषिभ्यस्त्रींस्त्रीन्पितृभ्यइतिसंख्याविशेषः

आश्वलायनानांवैकल्पिकः तत्सूत्रेसंख्यानुक्तेः येषांसूत्रेसंख्योक्तिस्तेषांनित्यइतिमाधवः

मातृत्रयीभिन्नस्त्रीभ्यएकाञ्जलिः एतावद्विस्तृततर्पणाशक्तौ आब्रह्मस्तम्बपर्यन्तंदेवर्षिपितृमानवाः ।

तृप्यन्तुपितरः सर्वेमातृमातामहादयः १ अतीतकुलकोटीनांसप्तद्वीपनिवासिनाम्‌ ।

आब्रह्मभुवनाल्लोकादिदमस्तुतिलोदकम् २ इतित्रिस्त्रिर्दद्यात् ततो येकेचास्मत्कुलेजाताअपुत्रागोत्रिणोमृताः ।

तेगृण्हन्तुमयादत्तंवस्त्रनिष्पीडनोदकम् १ इतिपरिधानवस्त्रंभूमौनिष्पीडयदद्यात् अत्रबहवृचानांप्राचीनावीती

अन्येषांनिवीती इदंगृहेनिषिद्धम् ब्रह्मयज्ञोग्रामाब्दहिरुदकसमीपेविहितो ग्रामेमनसाधीयीत

सव्यान्वारब्धदक्षिणेनवाअञ्जलिनावातर्पणम् तर्पणंबर्हिषाच्छन्नेस्थलेकार्यंनतुजले पात्राद्वाजलमादायशुभेपात्रान्तरेक्षिपेत् ।

जलपूर्णेथवागर्तेन्स्थलेतुविबर्हिषि १ हेमरौप्यताम्रकांस्यमयेपात्रेनमृन्मये ।

यत्राशुचिस्थलंतत्रतर्पणंस्यान्नदीजले २ अनामिकाधृतंहेमतर्जन्यांरौप्यमेवच ।

कनिष्ठिकाधृतंखङ्‌गंतेनपूतोभवेन्नरः ३ अङ्‌गुल्यग्रेतीर्थं दैवंस्वल्पाङ्‌गुल्योर्मूलेकायम् ।

मध्येऽङ्‌गुल्योःपित्र्यंमूलेत्वङ्‌गुष्ठस्यब्राह्मम् १ उध्दृतजलेनपितृतर्पणेतिलान्संमिश्रयेज्ज्ले

अनुद्धृतजलेनतर्पणेवामहस्तेतिलाग्राह्याः तिलतर्पणंगृहे निषिध्दम्

रविभृगुवारेसप्तमीनन्दासुकृत्तिकामधाभरणीषुभन्वादौयुगादौच पिण्डदानंमृदास्नानंनकुर्यात्तिलतर्पणम् पित्रोः

श्राद्धदिनेनित्यतर्पणेतिलानिषिद्धाः पर्वदिनेनिषिद्धतिथिवारादिष्वपितिलतर्पणम् विकिरेपिण्डदानेचतर्पणेस्नानकर्माणि ।

आचान्तःसन्प्रकुर्वीतदर्भसंत्याजनंबुधः १ दर्भत्यागमन्त्रस्तु येषांपिताननभ्रतानपुत्रोनान्यगोत्रिणः ।

तेसर्वेतृप्तिमायान्तुमयोत्सृष्टैःकुशैस्तथा १ इति ॥

N/A

References : N/A
Last Updated : June 23, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP