संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
अथाग्निनाशकानि

धर्मसिंधु - अथाग्निनाशकानि

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथाग्निनाशकानि दम्पत्योरन्यतरोग्निसमीपेउदयास्तमयकालेवसेत

उभौदंपतीगृहसीमांग्रामसीमांवानदीवोल्लङ्घ्यहोमकालेबहिर्वसेतांतदापुनराधानम

अग्नीनामजस्त्रहरणेशम्याप्रासात्प्रागुच्छ्वासेऽग्निनाशः कर्माथेहरणेऽम्नीनांनानुच्छ्वासादिचोद्यते

आत्मसमारोपणपक्षेऽप्सुमज्जनेमैथुनेशूद्रादिस्पर्शनेऽग्निनाशः

पत्‍न्यनेकत्वेपिएकस्यामपिहोमकालेगृहसीम्नोबहिर्गतायामग्निनाशः ॥

N/A

References : N/A
Last Updated : May 29, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP