संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
अथतर्पणम्‌

धर्मसिंधु - अथतर्पणम्‌

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथतर्पणम्‌ एतच्चप्रातःसंध्योत्तरंवामध्याह्नेब्रह्मयज्ञोत्तरंवासकृदेवकार्यम् ब्रह्मयज्ञस्यवैकल्पिकंकालत्रयमुक्तम्

तत्रदेवर्षिपितृतर्पणंकरिष्यइतिसंकल्प्यादौपूर्वोक्तधर्मेणदेवतर्पणम् भूमौताम्रादिपात्रेवादर्भानास्तीर्य विश्वेदेवास

आगतेतिदेवानावाह्यविश्वेदेवाः शृणुतेममितिजपित्वात्रीन्प्रागग्रान्दर्भान्धृत्वादेवतीर्थेन ॐब्रह्मातृप्यताम् विष्णुस्तृप्य०

रुद्र० प्रजापति० देवास्तृ० छन्दांसि० वेदा० ऋषय० पुराणाचार्या० गन्धर्वा० इतराचार्या० संवत्सराःसावयव०

देव्यस्तृप्यन्तां अप्सरसः० देवानुगा० नागा० सागरा० पर्वता० सरित० मनुष्या० यक्षा० रक्षांसि० पिशाचा०

सुपर्णा० भूतानि० पशव० वनस्पतय० ओषधय० भूतग्रामश्चतुर्विधस्तृप्यतामितिसर्वत्रसप्रणवंप्रथमान्तंनामोच्चार्यतर्पयेत् २९

सप्तऋषय इतिमंत्रेणर्षीनावाह्यानिवीतीद्विर्द्विः सनकस्तृप्यतु सनन्दन० सनातन० कपिल० आसुरी० वोदुस्तृ० पञ्चशिख० ७

अपसव्यं उशंतस्त्वेतिपितृनावाह्य आयन्तुनः पितरइतिजपित्वापिततीर्थेनत्रिस्त्रिः कव्यवाडनलस्तृप्यताम् सोम० यम० अर्यमा०

अग्निष्वात्ताःपितरस्तृप्यन्ताम् सोमपाः पितरः० बर्हिषदः० यमायनमस्तर्पयामि धर्मराजाय० मृत्यवे० अन्तकाय० वैवस्वताय०

कालाय० सर्वभूतक्षयाय० औदुन्बराय० दध्नाय० नीलाय० परमेष्ठिने० वृकोदराय० चित्राय० चित्रगुप्ताय० २१

यमतर्पणंवैकल्पिकम् सूत्रीएकेइत्युक्तेः जीवत्पितृकस्यमणिबन्धपर्यन्तमपसव्यं सर्वत्र

ततोमृतपितृकःपित्रादित्रयींमात्रादित्रयींचतर्पयित्वा उदीरतामितिनवभिऋग्भिस्तर्पणं

जलस्थानेअञ्जलिनाधारांनिषिञ्चेत्‌ उदीरतां० १ अङिगरसोनः पितरो० २ आयन्तुनः ३ ऊर्जंवहन्तीरमृतं० ४

पितृभ्यः स्वधानमः० ५ येचेह० ६ मधुवाताइतितिस्त्रइति ९ प्रञ्यृचंप्रत्येकंकुर्यात्‌तृप्यध्वमितिचात्रिःसिञ्चेत्‌ ततोनमोवः

पितरैत्यष्टौयजूंषिपठित्वामातामहादीनेकोद्दिष्टगणांश्चतर्पयेत् देवागातुविदइतिविसर्जयेत् स्नानवस्त्रनिष्पीडनोदकदानादिप्राग्वत्

प्रातर्होमोत्तरंदेवतार्चनंनकृतंचेच्चतुर्थभागे ब्रह्मयज्ञोत्तरंकार्यम् ॥

N/A

References : N/A
Last Updated : June 23, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP