संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
अर्कपर्वद्वयेरात्रौ

धर्मसिंधु - अर्कपर्वद्वयेरात्रौ

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अर्कपर्वद्वयेरात्रौचतुर्दश्यष्टमीदिवा । एकादश्यामहोरात्रंभुक्‍त्वाचान्द्रायणंचरेत्‌ १ यस्तुपाणितलेभुङ्‌क्तेयश्चफूत्कारसंयुतम्‌ ।

प्रसृताङ्‌गुलिभिर्यश्चतस्यगोमांसवच्चतत्‌ १ नाजीर्णे भोजनंकुर्यात्कुर्यान्नातिबुभुक्षितः ।

नार्द्रवासनार्द्रशिरानपादारोपितेकरे २ ग्रासशेषंचनाश्रीयात्पीतशेषंपिबेन्नच ।

शाकमूलफलादीनिदन्तच्छेदैर्नभक्षयेत्‌ ३ नोच्छिष्टोघृतमादद्यान्नपदा भाजनंस्पृशेत्‌ ।

पिवतोयत्पतेत्तोयंभाजनेमुखनिःसृतम्‌ ४ अभोज्यंतत्‌ पीतावशिष्टतोयपाने चान्द्रायणम्‌

हस्तनखस्पृष्टजलपानेवामहस्तोद्धृतजलपानेचसुरापानसमम्‌

एकषङ्‌क्तयुपविष्टानांविप्राणांभुञ्जानानामेकस्मिन्नप्युत्थितेआचान्तेवाऽन्यैर्नभोज्यम्‌

अत्रोत्थितस्यभोक्‍तुश्चदोषः गुरोर्नदोषः लवणंव्यञ्जनंचैवघृतंतैलंतथैवच ।

लेह्यंपेयंचविविधंहस्तदत्तंनभक्षयेत्‌ १ ताम्रेगव्यं कांस्येनारीकेलेक्षुरसौ सगुडंदधिसगुडमार्द्रकंचमद्यसमम्‌

सैन्धवसामुद्रभिन्नप्रत्यक्षलवणभक्षणंमृद्भक्षणंचगोमांससमम्‌ उदक्यामपिचाण्डालंश्वानंकुक्कुटमेवच ।

भुञ्जानोयदिपश्येत्तुतदन्नंतुपरित्यजेत्‌ १ भुञ्जानस्यगुदस्त्रावेउपवासः पञ्चगव्यंच आपोशनोत्तरंप्राणाहुतेः

प्राक्‌तत्स्त्रावेस्नानंषट्‌प्राणायामाः भुञ्जानस्याशौचप्राप्तौग्रासंत्यक्‍त्वास्नानम्‌ ग्रासाशनेउपवासः

सर्वाशनेत्रिरात्रम्‌ विष्ठादिस्पर्शेस्नानंप्राणायामत्रयंच चाण्डालपतितोदक्यावाक्यंश्रुत्वाभोजने एकोपवासः

स्नात्वाशतगायत्रीजपोवा कलहघरट्टोलूखलमुसलानांयावच्छब्दस्तावदभोजनम्‌

अप्येकपङ्‌क्तयांनाश्रीयाब्राह्मणैःस्वजनैरपि ।

कोपिजानातिकिंकस्यप्रच्छन्नंपातकंभवेत्‌ १ ततोग्रिनामस्मनाचस्तम्भेनसलिलेनच ।

द्वारेणैवचमार्गेणपङि‌क्तभेदंचरेद्‌बुधः२ केशपिपीलिकामाक्षिकाभिः सहपक्वमन्नंत्यजेदेव

पाकोत्तरंकेशपिपीलिकादिकीटकमक्षिकासंसृष्टेगवाघाते वान्ने सलिलंभस्ममृद्वापिप्रक्षेप्तव्यंविशुद्धये ।

इतिविज्ञानेश्वरः शूद्रान्नंशूद्रदत्तब्राह्मणान्नंरात्रिपर्युषितंरजस्वलाचाण्डालपतितादिदृष्टंकाकादिपक्ष्युच्छिष्टमभोज्यम्‌

स्नेहपक्वंमण्डकादिचपर्युषितंग्राह्यम्‌

अवत्सायागोरनिर्दशानांगोमहिष्यजानांगर्भिण्याएककालान्तरितदोहायायमलसूस्त्रवत्स्तन्योरजवर्जद्विस्तनीनामुष्ट्रीवडवयोरारण्यकमृगादेरवेश्चक्षीराणिवर्ज्यानि शिग्रुंहिङ्‌गुवर्ज्यंरक्तंवृक्षनिर्यासंपुरीषस्थानोत्पन्नतण्डुलीयकादिकंदेवाद्युद्देशंविनाक्रुतंसंयावपायसापूपशष्कुलीकृसरंवर्जयेत्‌

शणकुसुम्भालाबुवार्ताककोविदारवटादिफलानिमातुलिङ्‌गंचवर्ज्यम्‌ पलाण्डु लशुनगृञ्जनभक्षणेचान्द्रायणम्‌ ।

भुञ्जानेषुपरस्परस्पर्शे पात्रस्थान्नभक्षणेस्नात्वाष्टोत्तरशत गायत्रीजपः अधिकभोजनेसहस्त्रम्‌

भुञ्जानस्याशुचिनाविप्रेणस्पर्शेऽन्नत्यागः भुक्तोच्छिष्टस्पर्शेसवर्णेस्नानंजपोवा असवर्णेतूपवासः

भुक्तोच्छिष्टस्यश्चशूद्रादिस्पर्शेउपोष्यपञ्चगव्यम्‌ रजकादिस्पर्शेत्रिरात्रम्‌ परिवेषणंकुर्वन्नुच्छिष्टस्पर्शे

पयोदधिघृतादिलघुद्रव्यमत्यजन्नाचान्तःशुचिः भक्ष्याद्यन्नस्यत्यागएव

वस्त्रेविकल्पः परिवेषणादिकालेरजोदृष्टौतत्स्पृष्टान्नत्यागः ॥

N/A

References : N/A
Last Updated : June 24, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP