संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
पञ्चमहायज्ञादयश्चकार्याः

धर्मसिंधु - पञ्चमहायज्ञादयश्चकार्याः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


पात्रंप्रक्षाल्यसव्येनब्रह्मादिबलितोवायव्यांयक्ष्मैतत्तेनिर्णेजनमितितज्जलंनिनयेत् पूर्ववन्मनुष्ययज्ञः

निरग्रिकस्तु लौकिकाग्रिमाहृत्यपृष्टोदिवीतिप्रतिष्ठाप्यतत्सवितु० ता ँसवितु० विश्‍वानिदेव०इति

त्रिभिःसावित्रैःप्रज्वाल्यतत्रनित्योपासनहोमं कृत्वापाकंपचेद्वैश्‍वदेवंचकुर्यादितिगदाधरः

अत्राप्यशक्तौबहवृचाद्युक्तरीत्यापचनाग्रिंप्रतिष्ठाप्यध्यात्वासंपूज्यतत्रपूर्वोक्तरीत्यावैश्‍वदेवस्तत्र

अग्नयेस्विष्टकृतेस्वाहेतिपञ्चाहुतीनामुत्तरंहोमःसर्वत्रनिरग्रेरितिविशेषः शेषंप्राग्वत्

कात्यायनानांदिवैवैकोवैश्‍वदेवोनद्वितीयोरात्रौ सामगाथर्वणैरपिस्वगृह्योक्तरीत्यापञ्चमहायज्ञाः

कार्याःस्वगृह्यानुपलम्भेबहवृचोक्तरीत्योपनयनादिसंस्काराःपञ्चमहायज्ञादयश्चकार्याः ॥

N/A

References : N/A
Last Updated : June 24, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP