संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
अथकात्यायनोपयोगीकिंचिदुच्यते

धर्मसिंधु - अथकात्यायनोपयोगीकिंचिदुच्यते

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथकात्यायनोपयोगीकिंचिदुच्यते पराग्निपक्वंनाश्रीयाद्गुडगोरसमन्तरा ।

आहिताग्नेरयंधर्मोयाज्ञिकानांतुसंमतः १ इक्षूक्षीराविकारश्चभ्राष्ट्रभृष्टयवाअपि ।

पराग्निपक्वंनज्ञेयंप्रवासेचाग्निहोत्रिणः २ यदन्नंवारिहीनंचंपक्वंकेवलपावके ।

तदन्नंफलवद्‌ग्राह्यमन्नदोषोनविद्यते ३ प्रातर्होमंतुनिर्वर्त्यसमुद्धृत्यहुताशनात ।

शेषंमहानसेकृत्वातत्रपाकंसमाचरेत ४ पूर्वेणयोजयित्वातं तस्मिन्होमोविधीयते ।

अतोस्मिन्वैश्चदेवादिकर्मकुर्यादतन्द्रितः ५ ॥

N/A

References : N/A
Last Updated : May 29, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP