संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
हविर्दोषास्तु

धर्मसिंधु - हविर्दोषास्तु

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


हविर्दोषास्तु प्रच्युतनखकेशैःकीटैरक्तास्थिविण्मूत्रश्लेष्माद्यैर्भीभत्सितैश्चमार्जारनकुलकाकैर्मुखजलबिन्दुघर्मनासिकामलाश्रुकर्णमलैः

सूतिकारजस्वलाचाण्डालादिदृष्टिभिश्चसंसर्गाः देवताहविर्मन्त्रादिविपर्यासेयद्वोदेवाइतिमरुद्भ्य आज्यहोमं

कृत्स्नहविर्दाहेतद्धविरुप्ताद्यसएवयागोनतुपुनर्यागः

पूर्वादिचतुर्दिक्षुचरूत्सेकेअग्नयेयमायवरुनायसोमायेतिक्रमेणहुत्वासर्वतौत्सेकेचतुर्भ्योपिहुत्वाकोणेषूत्सेकेव्याह्रतीर्हुत्वः

आचरुमाप्यायस्वसंतेपयांसीतिमन्त्राभ्यामाज्ज्येनाप्याययति अग्नौमिन्दाहुतीचद्वेइतिकेचित

स्वगृह्याग्नेरन्यगृह्याग्निनासंसर्गेउभौयजमानौयुगपत्तमग्निसमारोप्योभौप्रत्यवरोहणंकृत्वाऽग्नयेविचयेचरुंकुर्याताम

शवाग्निनासंसर्गेऽग्नयेशुचयेचरुः पचनाग्निनासंसर्गेसंवर्गायाग्नयेचरुः सर्वत्रसंसर्गे समारोपप्रत्यवरोहणोत्तरंचरुः

स्वयमग्निप्रज्वलनेउद्दीप्यस्वजातवेदो० । मानोहिंसीर्जातवेदोगामश्वंपुरुषंजगत ।

अबिभ्रदग्न आगाहिश्रियामापरिपातयेतिद्वाभ्यांद्वेसमिधावग्नयेजुहुयात

सर्वत्रविध्यपराधेसाङ्गतार्थसर्वप्रायश्चित्तमगृहादाहेग्नयेक्षामवतेचरुः एवमन्यान्यपिप्रायश्चित्तानिबव्ह्रचब्राह्मणादिषूक्तानिज्ञेयानि

यत्रतुप्रायश्चित्तविशेषोनोक्तस्तत्रसर्वप्रायश्चित्तम भुर्भुवःस्वरित्यनेनाज्याहुतेः सर्वप्रायश्चित्तसंज्ञा ॥

N/A

References : N/A
Last Updated : May 29, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP