मराठी मुख्य सूची|स्तोत्रे|राम स्तोत्रे| श्री रामः श्रीकरः श्रीदः ... राम स्तोत्रे अहल्योवाचः । अहो कृतार्था... श्री गणेशाय नमः । आसीद्धर... श्रीमहादेव उवाचः । नमोऽस्... अयोध्यापुरनेतारं मिथिलापु... रामं विश्वमयं वन्दे रामं ... यो नित्यमच्युतपदाम्बुजयुग... जयत्याश्रित संत्रास ध्वान... आसीद्धराधामललामरूपो नासीद... श्रीपूर्णबोधगुरुतीर्थपयोब... श्रीमत्सुधीन्द्रकरकमलसंजा... श्रीनाथे जानकीनाथे अभेदः ... इदं पवित्रं परमं भक्तानां... मङ्गलं कौशलेन्द्राय महनीय... श्री शतकोटि रामचरितांतर्ग... तरणिकुलजलतरणे तरुणतरणितेज... ब्रह्मोवाचः । वन्दे देवं ... अगण्यगुणमाद्यमव्ययमप्रमेय... नमोऽस्तु रामाय सशक्तिकाय ... कृतादिषु प्रजा राजन् कलाव... पूज्याय राघवेंद्राय सत्यध... अयोध्यापुर-नेतारं मिथिलाप... कमल लोचनौ राम कांचनाम्बरौ... श्रीरामस्तोत्रम् धर्मस्य हानिमभितः परिदृश्... राम एव परंब्रह्म राम एव प... श्रीमद्वेदान्तदेशिककृतं म... विशुद्धं परं सच्चिदानन्दर... नमामि भक्तवत्सलं कृपालुशी... ध्यायेदाजानुबाहुं धृतशरधन... राघवयादवीयम् अक्षररामायणम् श्रीगणेशाय नम: ॥ अस्य श्र... श्री राम स्तोत्रे प्रस्तावना कल्याणानां निधानं कलिमलमथ... ततो रामः स्वयं प्राह हनूम... अस्य श्रीरामचंद्रस्तवराजस... ततो जगन्मंगलमङ्गलात्मना व... अस्य श्रीरामरक्षास्तोत्रम... वन्दे देवं विष्णुमशेषस्थि... अगणितगुणमप्रमेयमाद्यं सकल... भजे विशेषसुन्दरं समस्तपाप... कृतार्तदेववंदनं दिनेशवंशन... नमोऽस्तु रामाय सशक्तिकाय ... अहो कृतार्थाऽस्मि जगन्निव... भजेऽहं सदा राममिंदीवराभं ... चिदाकारो धाता परमसुखदः पा... ह्ममहेन्द्रसुरेन्द्रमरुद्... विशुद्धं परं सच्चिदानन्दर... १. श्रीमद्रामपदारविन्दमध... श्री रामः श्रीकरः श्रीदः ... ॥ बालकाण्डः ॥ शुद्धब्... श्रीरामचन्द्र कृपालु भजु ... कमल लोचनौ राम कांचनाम्बरौ... राजीवलोचनः श्रीमान् श्रीर... श्रीराघवं दशरथात्मजमप्रमे... श्रीराम जयराम जयजयराम - श्री रामः श्रीकरः श्रीदः ... श्री राम हा विष्णूचा सातवा अवतार आहे. Tags : godgoddessprayerramstotraदेवतादेवीरामस्तोत्र श्रीराम जयराम जयजयराम Translation - भाषांतर श्रीरामः श्रीकरः श्रीदः श्रीसेव्यः श्रीनिकेतनः ॥ राक्षसान्तकरो धीरो भक्तभाग्यविवर्धनः ॥१॥ मरेति किलयन्नाम जपन् व्याधोऽभवन्मुनिः ॥ जन्मदुःखनुदं काव्यं दिव्यं व्यरचयन्महत् ॥२॥ यदा यदा भवेद्ग्लानिर्धर्मस्य च तदा तदा ॥ राक्षसान्तकरो रामो सम्भवत्यात्ममायया ॥३॥ महामोहकरी माया यत्प्रसादाद्विनश्यति ॥ जघन्या अपि पूजाश्च पावना बहवोऽभवन् ॥४॥ यस्य प्रसादतो जातो हनूमान् महतो महान् ॥ जन्ममृत्युजरादुःखान्मुक्तोऽद्यापिविराजते ॥५॥ यस्मात्परतरन्नास्ति यस्य नाम महद्यशः ॥ रामं लोकाभिरामं तं व्रजामः शरणं मुदा ॥६॥ ममैतयिति नः सर्वान् संसारात्तारयिष्यति ॥ श्रीराम जयरामेति जय जयेति जपाद्धृवम् ॥७॥ राम एव परब्रह्म राम एव परागतिः ॥ मनः शान्तिकरोरामो मन्मथारिनमस्कृतः ॥८॥ जयत्रययुतः श्रेष्ठो रामत्रययुतो मनुः ॥ यत्र श्रीराममहिमा त्रिसत्यमिति वर्ण्यते ॥९॥ रामः श्रीसीतया युक्तः सर्वैश्वर्यद इत्यपि ॥ मह्त्वमस्यानन्तं यत् तच्छ्रीरामपदे स्थितम् ॥१०॥ जय रामपदेनायं जयरुप इतीर्यते ॥ यतोऽसौ जयरुपो हि जयार्हो जयदस्तथा ॥११॥ जय जयेति पदेऽर्थोयं द्योतते सर्वरिद्धिदः ॥ यस्मिन्न माया नाविद्या तस्मिन्मोहःकथं भवेत् ॥१२॥ रामत्रये दाशरथिश्चेशो ब्रह्मेति कथ्यते ॥ मरुद्रात्मजसन्त्राता मोचयेन्मदनादपि ॥१३॥ श्रीरामेति पदं पूर्वं जय रामेति वै ततः ॥ रामोऽत्र द्विर्जयात्पश्चाद्वर्तते मनुराजके ॥१४॥ महासंसारव्यामोहान्मोचयत्याश्वयं मनुः ॥ जपनीयः कीर्तनीयो मुदा सर्वैश्च सर्वदा ॥१५॥ यक्षराक्षसभूताद्या पीडाऽनेन विनश्यति ॥ रामो धनुर्धरो नित्यं संरक्षति पदे पदे ॥१६॥ मदोन्मत्तनरैश्चापि न दुःखं लभते कदा ॥ जन्मसन्तापचंद्रोऽयं ज्ञानविज्ञानदो मनुः ॥१७॥ यत्र कुत्रापि जप्योऽयं शुचिर्वाप्यशुचिस्तथा ॥ जपतः शान्तिमाप्नोति प्रशस्तोऽस्मिन् कलौ मतः ॥१८॥ यज्ञानां जपयज्ञोऽस्मि भगवद्वाक्यमीदृशम् ॥ रामेणैव पुरादिष्टः षडङगादिविवर्जितः ॥१९॥ मरुत्सुतावताराय रामदासाय धीमते ॥ श्रीरमवरयुक्तोऽयं सुलभोऽपि फलाधिकः ॥२०॥ त्रैलोक्यपावनीपुण्या मुक्तिदा राघव स्तुतिः ॥ भद्रं तनोतु लोकेषु गंगेव किल सर्वदा ॥ इति श्रीरामदासानुग्रहीत रामपदकंजभृंगायमान श्रीश्रीधरस्वामीविरचितं श्रीराममंत्रराजस्तोत्रं संपूर्णम् ॥ N/A References : रचनाकार - श्रीधरस्वामी महाराजरचना स्थळ - श्रीराममंदिर अयोध्या, १९५१ Last Updated : July 20, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP