मराठी मुख्य सूची|स्तोत्रे|राम स्तोत्रे|
मङ्गलं कौशलेन्द्राय महनीय...

श्रीराममङ्गलाशासनम् - मङ्गलं कौशलेन्द्राय महनीय...

श्री राम हा विष्णूचा सातवा अवतार आहे.


मङ्गलं कौशलेन्द्राय महनीयगुणाब्धये । चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ॥१॥
वेदवेदान्तवेद्याय मेघश्यामलमूर्तये ।  पुंसां मोहनरूपाय पुण्यश्लोकाय मङ्गलम् ॥२॥
विश्वामित्रान्तरङ्गाय मिथिलानगरीपतेः । भाग्यानां परिपाकाय भव्यरूपाय मङ्गलम् ॥३॥
पितृभक्ताय सततं भ्रातृभिः सह सीतया । नन्दिताखिललोकाय रामभद्राय मङ्गलम् ॥४॥
त्यक्तसाकेतवासाय चित्रकूटविहारिणे । सेव्याय सर्वयमिनां धीरोदयाय मङ्गलम् ॥५॥
सौमित्रिणा च जानक्या चापबाणसिधारिणे । संसेव्याय सदा भक्त्या स्वामिने मम मङ्गलम् ॥६॥
दण्डकारायवासाय खरदूषणशत्रवे । गृध्रराजाय भक्ताय मुक्तिदायास्तु मङ्गलम् ॥७॥
सादरं शबरीदत्तफलमूलाभिलाषिणे । सौलभ्यपरिपूर्णाय सत्त्वोद्रिक्ताय मङ्गलम् ॥८॥
हनुमत्समवेताय हरीशाभीष्टदायिने । बालिप्रमथानायास्तु महाधीराय मङ्गलम् ॥९॥
श्रीमते रघुवीराय सेतूल्लङ्घितसिन्धवे । जितराक्षसराजाय रणधीराय मङ्गलम् ॥१०॥
विभीषणकृते प्रीत्या लङ्काभीष्टप्रदायिने । सर्वलोकशरण्याय श्रीराघवाय मङ्गलम् ॥११॥
आसाद्य नगरीं दिव्यामभिषिक्ताय सीतया । राजाधिराजराजाय रामभद्राय मङ्गलम् ॥१२॥
ब्रह्मादिदेवसेव्याय ब्रह्मण्याय महात्मने । जानकीप्राणनाथाय रघुनाथाय मङ्गलम् ॥१३॥
श्रीसौम्यजामातृमुनेः कृपयास्मानुपेयुषे । महते मम नाथाय रघुनाथाय मङ्गलम् ॥१४॥
मङ्गलाशासनपरिर्मदाचार्यपुरोगमैः । सर्वैश्च पूर्वैराचार्यः सत्कृतायास्तु मङ्गलम् ॥१५॥
रम्यजामातृमुनिना मङ्गलाशासनं कृतम् । त्रैलोक्याधिपतिः श्रीमान् करोतु मङ्गलं सदा ॥१६॥
॥इति श्रीवरवरमुनिस्वामिकृतश्रीराममङ्गलाशासनं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : July 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP