मराठी मुख्य सूची|स्तोत्रे|राम स्तोत्रे|
भजेऽहं सदा राममिंदीवराभं ...

इन्द्रकृतरामस्तोत्रम् - भजेऽहं सदा राममिंदीवराभं ...

श्री राम हा विष्णुचा सातवा अवतार आहे.
The Ramayana is the world's oldest literature.


भजेऽहं सदा राममिंदीवराभं भवारण्यदावानलाभाभिधानम् । भवानीह्रदा भावितानन्दरूपं भवाभावहेतुं भवादिप्रपन्नम् ॥ १ ॥
सुरानीकदुःखौघनाशैकहेतुं नराकारदेहं निराकारमीड्यम् । परेशं परानंदरूपं वरेण्यं हरिं राममीशं भजे भारनाशम् ॥ २ ॥
प्रपन्नाखिलानंददोहं प्रपन्नं प्रपन्नार्तिनिःशेषनाशाभिधानम् । तयोयोगयोगीशभावाभिभाव्यं कपीशादिमित्रं भजे राममित्रम् ॥ ३ ॥
सदा भोगभाजां सुदुरे विभातं सदा योगभाजामदूरे विभातम् । चिदानन्दकंदं सदा राघवेशं विदेहात्मजानंदरूपं प्रपद्ये ॥ ४ ॥
महायोगमायाविशेषानुयुक्तो विभासीश लीलानराकारवृत्तिः । त्वदानंदलीलाकथापूर्णकर्णाः सदानंदरूपा भवंतीह लोके ॥ ५ ॥
अहं मानपानाभिमत्तप्रमत्तो न वेदाखिलेशाभिमानाभिमानः । इदानीं भवत्पादपद्मप्रसादात्रिलोकाधिपत्याभिमानोविनिष्टः ॥ ६ ॥
स्फुरद्रत्‍नकेयूरहाराभिरामं धराभारभूतासुरानीकदावम् । शरच्चंद्रवक्त्रं लसत्पद्मनेत्रं दुरावारपारं भजे राघवेशम् ॥ ७ ॥
सुराधीशनीलाभ्रनीलांगकांति विराधादिरक्षोवधाल्लोकशांतिम् । किरीटादिशोभं पुरारातिलाभं भजे रामचन्द्रं रघूणामधीशम् ॥ ८ ॥
सच्चंद्रकोटिप्रकाशादिपीठे समासीनमंके समाधाय सीताम् । स्फुरद्धेमवर्णां तडित्पुंजभासां भजे रामचन्द्रं निवृत्तार्त्तितन्द्रम् ॥ ९ ॥
इति श्रीमदध्यात्मरामायणे युद्धकाण्डे इन्द्रकृतं रामस्तोत्रं संपूर्णम् ।

N/A

References : N/A
Last Updated : July 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP