मराठी मुख्य सूची|स्तोत्रे|राम स्तोत्रे|
श्रीनाथे जानकीनाथे अभेदः ...

श्रीरामनामसंकीर्तनम् - श्रीनाथे जानकीनाथे अभेदः ...

श्री राम हा विष्णूचा सातवा अवतार आहे.


श्रीनाथे जानकीनाथे अभेदः परमात्मनि । तथापि मम सर्वस्वः रामः कमललोचनः ॥
ॐ श्रीरामचन्द्राय नमः ।

 स्तवः
वर्णानामर्थसङ्घानां रसानां छन्दसामपि । मङ्गलानां च कर्तारौ वन्दे वाणीविनायकौ ॥१॥
भवानीशङ्करौ वन्दे श्रद्धाविश्वासरूपिणौ । याभ्यां विना न पश्यन्ति सिद्धा स्वान्तःस्थमीश्वरम् ॥२॥
वन्दे बोधमयं नित्यं गुरुं शङ्कररूपिणम् । यमाश्रितो हि वक्रोऽपि चन्द्रः सर्वत्र वन्द्यते ॥३॥
सीतारामगुणग्रामपुण्यारण्यविहारिणौ । वन्दे विशुद्धविज्ञानौ कवीश्वरकपीश्वरौ ॥४॥
उद्भवस्थितिसंहारकारिणीं क्लेशहारिणीम् । सर्वश्रेयस्करीं सीतां नतोऽहं रामवल्लभाम् ॥५॥
यन्मायावशवर्ति विश्वमखिलं ब्रह्मादिदेवासुराः यत्सत्त्वादमृषैव भाति सकलं रज्जौ यथाहेर्भ्रमः ।
यत्पादप्लवमेव भाति हि भवाम्भोधेस्तितीर्षावतां वन्देऽहं तमशेषकारणपरं रामाख्यमीशं हरिम् ॥६॥
प्रसन्नतां या न गताभिषेकतस्तथा न मम्लौ वनवासदुःखतः । मुखाम्बुजश्रीरघुनन्दनस्य मे सदास्तु सा मन्जुलमङ्गलप्रदा ॥७॥
नीलाम्बुजश्यामलकोमलाङ्गं सीतासमारोपितवामभागम् । पाणौ महासायकचारुचापं नमामि रामं रघुवंशनाथम् ॥८॥
मूलं धर्मतरोर्विवेकजलधेः पूर्णेन्दुमानन्ददं वैराग्याम्बुजभास्करं त्वघहरं ध्वान्तापहं तापहम् ।
मोहाम्भोधरपुञ्जपाटनविधौ खेसम्भवं शङ्करं वन्दे ब्रह्मकुले कलङ्कशमनं श्रीरामभूपप्रियम् ॥९॥
सान्द्रानन्दपयोदसौभगतनुं पीताम्बरं सुन्दरं पाणौ बाणशरासनं कटिलसत्तूणीरभारं वरम् ।
राजीवायतलोचनं धृतजटाजूटेन संशोभितं सीतालक्ष्मणसंयुतं पथिगतं रामाभिरामं भजे ॥१०॥
कुन्देन्दीवरसुन्दरावतिबलौ विज्ञानधामावुभौ शोभाढ्यौ वरधन्विनौ श्रुतिनुतौ गोविप्रवृन्दप्रियौ ।
मायामानुषरूपिणौ रघुवरौ सद्धर्मवन्तौ हितौ सीतान्वेषणतत्परौ पथिगतौ भक्तिप्रदौ तौ हि नः ॥११॥
ब्रह्माम्भोधिसमुद्भवं कलिमलप्रध्वंसनं चाव्ययं श्रीमच्छम्भुमुखेन्दुसुन्दरवरे संशोभितं सर्वदा ।
संसारामयभेषजं सुमधुरं श्रीजानकीजीमनं धन्यास्ते कृतिनः पिबन्ति सततं श्रीरामनामामृतम् ॥१२॥
शान्तं शाश्वतमप्रमेयमनघं निर्वाणशान्तिप्रदं ब्रह्माशम्भुफणीन्द्रसेव्यमनिशं वेदान्तवेद्यं विभुम् ।
रामाख्यं जगदीश्वरं सुरगुरुं मायामनुष्यं हरिं वन्देऽहं करुणाकरं रघुवरं भूपालचूडामणिम् ॥१३॥
केकीकण्ठाभनीलं सुरुवरविलसद्विप्रपादाब्जचिह्नं शोभाढ्यं पीतवस्त्रं सरसिजनयनं सर्वदा सुप्रसन्नम् ।
पाणौ नाराचचापं कपिनिकरयुतं बन्धुना सेव्यमानं नौमीड्यं जानकीशं रघुवरमनिशं पुष्पकारूढरामम् ॥१४॥
आर्तानामार्तिहन्तारं भीतानां भयनाशनम् । द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम् ॥१५॥
श्रीराघवं दशरथात्मजमप्रमेयं सीतापतिं रघुकुलान्वयरत्नदीपम् ।
आजानुबाहुमरविन्ददलायताक्षं रामं निशाचरविनाशकरं नमामि ॥१६॥
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्ये पुष्पक आसने मणिमये वीरासने संस्थितम् ।
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनीन्द्रैः परं व्याख्यातं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥१७॥
प्रार्थना
नान्या स्पृहा रघुपते हृदयेऽस्मदीये सत्यं वदामि च भवानखिलान्तरात्मा ।
भक्तिं प्रयच्छ रघुपुङ्गव निर्भरां मे कामादिदोषरहितं कुरु मानसं च ॥
ॐ श्रीसीता- लक्ष्मण- भरत- शत्रुघ्न- हनुमत्समेत-
श्रीरामचन्द्रपरब्रह्मणे नमः ॥

 अथ संकीर्तनम् ।
 बालकाण्डम्
१। शुद्धब्रह्मपरात्पर राम ।
२। कालात्मकपरमेश्वर राम ॥
३। शेषतल्पसुखनिद्रित राम ।
४। ब्रह्माद्यमरप्रार्थित राम ॥
५। चण्डकिरणकुलमण्डन राम ।
६। श्रीमद्दशरथनन्दन राम ॥
७। कौशल्यासुखवर्धन राम ।
८। विश्वामित्रप्रियधन राम ॥
९। घोरताटकाघातक राम ।
१०। मारीचादिनिपातक राम ॥
११। कौशिकमखसंरक्षक राम ।
१२। श्रीमदहल्योद्धारक राम ॥
१३। गौतममुनिसम्पूजित राम ।
१४। सुरमुनिवरगणसंस्तुत राम ॥
१५। नाविकधावितमृदुपद राम ।
१६। मिथिलापुरजनमोहक राम ॥
१७। विदेहमानसरञ्जक राम ।
१८। त्र्यम्बककार्मुकभञ्जक राम ॥
१९। सीतार्पितवरमालिक राम ।
२०। कृतवैवाहिककौतुक राम ॥
२१। भार्गवदर्पविनाशक राम ।
२२। श्रीमदयोध्यापालक राम ॥
 अयोध्याकाण्डम्
२३। अगणितगुणगणभूषित राम ।
२४। अवनीतनयाकामित राम ॥
२५। राकाचन्द्रसमानन राम ।
२६। पितृवाक्याश्रितकानन राम ॥
२७। प्रियगुहविनिवेदितपद राम ।
२८। तत्क्षालितनिजमृदुपद राम ॥
२९। भरद्वाजमुखनन्दक राम ।
३०। चित्रकूटाद्रिनिकेतन राम ॥
३१। दशरथसन्ततचिन्तित राम ।
३२। कैकेयीतनयार्थित राम ॥
३३। विरचितनिजपितृकर्मक राम ।
३४। भरतार्पितनिजपादुक राम ॥
 अरण्यकाण्डम्
३५। दण्डकवनजनपावन राम ।
३६। दुष्टविराधविनाशन राम ॥
३७। शरभङ्गसुतीक्ष्णार्चित राम ।
३८। अगस्त्यनुग्रहवर्धित राम ॥
३९। गृध्राधिपसंसेवित राम ।
४०। पञ्चवटीतटसुस्थित राम ॥
४१। शूर्पणखार्तिविधायक राम ।
४२। खरदूषणमुखसूदक राम ॥
४३। सीताप्रियहरिणानुग राम ।
४४। मारीचार्तिकृदाशुग राम ॥
४५। विनष्टसीतान्वेषक राम ।
४६। गृध्राधिपगतिदायक राम ॥
४७। शबरीदत्तफलाशन राम ।
४८। कबन्धबाहुच्छेदक राम ॥
 किष्किन्धाकाण्डम्
४९। हनुमत्सेवितनिजपद राम ।
५०। नतसुग्रीवाभीष्टद  राम ॥
५१। गर्वितवालिसंहारक राम ।
५२। वानरदूतप्रेषक राम ॥
५३। हितकरलक्ष्मणसंयुत राम ।
 सुन्दरकाण्डम्
५४। कपिवरसन्ततसंस्मृत राम ॥
५५। तद्गतिविघ्नध्वंसक राम ।
५६। सीताप्राणाधारक राम ॥
५७। दुष्टदशाननदूषित राम ।
५८। शिष्टहनूमद्भूषित राम ॥
५९। सीतावेदितकाकावन राम ।
६०। कृतचूडामणिदर्शन राम ॥
६१। कपिवरवचनाश्वासित राम ।
 युद्धकाण्डम्
६२। रावणनिधनप्रस्थित राम ॥
६३। वानरसैन्यसमावृत राम ।
६४। शोषितसरिदीशार्थित राम ॥
६५। विभीषणाभयदायक राम ।
६६। पर्वतसेतुनिबन्धक राम ॥
६७। कुम्भकर्णशिरच्छेदक राम ।
६८। राक्षससङ्घविमर्दक राम ॥
६९। अहिमहिरावणचारण राम ।
७०। संहृतदशमुखरावण राम ॥
७१। विधिभवमुखसुरसंस्तुत राम ।
७२। खस्थितदशरथवीक्षित राम ॥
७३। सीतादर्शनमोदित राम ।
७४। अभिषिक्तविभीषणनत राम ॥
७५। पुष्पकयानारोहण राम ।
७६। भरद्वाजाभिनिषेवण राम ॥
७७। भरतप्राणप्रियकर राम ।
७८। साकेतपुरीभूषण राम ॥
७९। सकलस्वीयसमानत राम ।
८०। रत्नलसत्पीठास्थित राम ॥
८१। पट्टाभिषेकालङ्कृत राम ।
८२। पार्थिवकुलसम्मानित राम ॥
८३। विभीषणार्पितरङ्गक राम ।
८४। कीशकुलानुग्रहकर राम ॥
८५। सकलजीवसंरक्षक राम ।
८६। समस्तलोकाधारक राम ॥
 उत्तरकाण्डम्
८७। आगतमुनिगणसंस्तुत राम ।
८८। विश्रुतदशकण्ठोद्भव राम ॥
८९। सीतालिङ्गननिर्वृत राम ।
९०। नीतिसुरक्षितजनपद राम ॥
९१। विपिनत्याजितजनकज राम ।
९२। कारितलवणासुरवध राम ॥
९३। स्वर्गतशम्बुकसंस्तुत राम ।
९४। स्वतनयकुशलवनन्दित राम ॥
९५। अश्वमेधक्रतुदीक्षित राम ।
९६। कालावेदितसुरपद राम ॥
९७। आयोध्यकजनमुक्तिद राम ।
९८। विधिमुखविबुधानन्दक राम ॥
९९। तेजोमयनिजरूपक राम ।
१००। संसृतिबन्धविमोचक राम ॥
१०१। धर्मस्थापनतत्पर राम ।
१०२। भक्तिपरायणमुक्तिद राम ॥
१०३। सर्वचराचरपालक राम ।
१०४। सर्वभवामयवारक राम ॥
१०५। वैकुण्ठालयसंस्थित राम ।
१०६। नित्यानन्दपदस्थित राम ॥
१०७। राम राम जय राजा राम ।
१०८। राम राम जय सीता राम ॥

भजनम्
भयहर मङ्गल दशरथ राम । जय जय मङ्गल सीता राम ॥
मङ्गलकर जय मङ्गल राम । सङ्गतशुभविभवोदय राम ॥
आनन्दामृतवर्षक राम । आश्रितवत्सल जय जय राम ॥
रघुपति राघव राजा राम । पतितपावन सीता राम ॥

स्तवः
कनकाम्बर कमलासनजनकाखिल- धाम । सनकादिकमुनिमानससदनानघ भूम ॥
शरणागतसुरनायकचिरकामित काम । धरणीतलतरण दशरथनन्दन राम ॥
पिशिताशनवनितावधजगदानन्द राम । कुशिकात्मजमखरक्षण चरिताद्भुत राम ॥
धनिगौतमगृहिणीस्वजदघमोचन राम । मुनिमण्डलबहुमानित पदपावन राम ॥
स्मरशासनसुशरासनलघुभञ्जन राम । नरनिर्जरजनरञ्जन सीतापति- राम ॥
कुसुमायुधतनुसुन्दर कमलानन राम । वसुमानितभृगुसम्भवमदमर्दन राम ॥
करुणारसवरुणालय नतवत्सल राम । शरणं तव चरणं भवहरणं मम राम ॥

श्रीरामप्रणामः
आपदामपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥
रामाय रामचन्द्राय रामभद्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥

 श्रीहनुमत्प्रणामः
अतुलितबलधामं स्वर्णशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ।
सकलगुणनिधानं वानराणामधीशं रघुपतिवरदूतं वातजातं नमामि ॥१॥
गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् । रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥२॥
अञ्जनानन्दनं वीरं जानकीशोकनाशनम् । कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥३॥
उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥४॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥५॥
आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् । पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥६॥
यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् । वाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥७॥

इति अष्टोत्तरशतनामरामायणं समाप्तम् ।

N/A

References : N/A
Last Updated : July 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP