जानकीहरणम् - विंशः सर्गः

'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते,


अथ स्फुरत्काञ्चनभित्तिपुष्पकं
सजानिरारुह्य विभीषणान्वितः ।
समं सुमित्रात्मजवानरेश्वरैः
खमुत्पपात स्वपुरीयियासया ॥१॥
ललाटविन्यस्तकराग्रवारित-
प्रभाकरांशुस्रवजिह्मितेक्षणैः ।
निशाचरैरस्य विमानमीक्षितं
विवेश भृङ्गोदरसन्निभं नभः ॥२॥
चिरप्रवासानलधूमसन्ततिं
करेण वेणीमवमोचयन्त्ययम् ।
उदस्तचक्षुः परिरभ्य वक्षसा
मिथः प्रियामेवमुवाच राघवः ॥३॥
जनेन रामाकृतिरत्नमीदृशं
समीयते नाकृतपुण्यकर्मणा ।
इति स्वयं चिन्तयतः पदे पदे
मम स्फुरत्यात्मनि भूरि गौरवम् ॥४॥
जगद्द्वयं द्वावधितिष्ठतः प्रिये
पतिव्रतालाभविभूतिगर्वितौ ।
अहं भवत्या भृतको महीतलं
महामुनिः स्वर्गमरुन्धतीपतिः ॥५॥
पतिव्रतायास्तव देवि तेजसा
हतप्रभावो निहतो निशाचरः ।
मनुष्यमुक्तः कथमन्यथा शरः
क्रमेत लोकत्रितयस्य जेतरि ॥६॥
इदं विधायोचितमङ्कमासनं
भुजेन मत्कच्छतटावलम्बिनी ।
समीरणाकम्पितपक्ष्मसन्तती
दृशौ मुहुः पातय देवि दिङ्मुखे ॥७॥
दिगङ्गना हारिवृहत्पयोधरा
दृशो दहन्ती वडवामुखेने नः ।
शुभाशुभैरश्वमुखीव सेविता
गुणैरियं दण्डधरेण रक्ष्यते ॥८॥
अमूमधः पश्य जवेन पुष्पके
नभः समाक्रामति ते वियोगतः ।
समुद्भवच्छोकरयेण तापिना
कृशीभवन्तीमिव विद्विषः पुरीम् ॥९॥
पयोधिरत्नालयमीक्ष्यते समं
समुन्नमद्वीचिविभिन्नमप्यदः ।
निमज्जतीवाम्बुनिघौ समन्ततः
क्रमेण लङ्का सहशैलकानना ॥१०॥
विशालशृङ्गः शिखरैरधिष्ठितो
विभाति वल्मीक इवैष भूधरः।
यतः स्रवन्त्यः सरितः समन्ततः
परिस्फुरन्त्यः कुटिला इवोरगाः ॥११॥
सचन्दनेयं मणिचित्रमेखला
परिस्फुटन्नीलतमालकानना ।
हदि प्रियेव प्रमदं तनोति नः
सुवर्णकूटानुगशैलसन्ततिः ॥१२॥
क्रमादतिक्रामति पुष्पके घनं
स्वविग्रहोल्लङ्घनशङ्कया यथा ।
तिरोदधानं गगनं समन्ततः
प्रवर्धते मण्डलमुष्णदीधितेः ॥१३॥
निधाय पादौ दृढमक्षपाटके
विसृज्य देहं गगने सकौतुकम् ।
अमी समीषागतमेघभित्तिषु
स्पृशन्ति विद्युद्वलयं वलीमुखाः ॥१४॥
परिक्वणत्काञ्चनकिङ्किणीगुणं
विमानमग्रे दशनस्य पुष्करम् ।
निधाय कर्णौ विनियम्य निश्चलं
सकौतुकं दिग्गज एष वीक्षते ॥१५॥
इदं समासन्नरविप्रदीपितं
दधानमुष्णद्युतिकान्तमण्डनम् ।
भ्रमत्युपाहत्य करोति निस्वनं
विमानमम्भस्मृतिमन्तमम्बुदम् ॥१६॥
सदैव पूर्णो बहुरत्नसम्पदा-
मुपान्तभागस्थिततालभूषणः ।
अयं समुद्रः परिकर्षति श्रियं
प्रचेतसो रत्नसमुद्गसम्भवाम् ॥१७॥
हरौ हृतेऽसौ हरितुल्यतेजसः
क्रतुप्रसङ्गे सगरस्य सागरः ।
विभिद्य तत्सम्भववीरबाहुभि-
र्गभीरभावं किल भूरि लम्भितः ॥१८॥
अयं त्वदर्थे गिरिसेतुराहितः
प्रमित्सुनेव प्रथिमानमम्बुधेः ।
सकौतुकेनावनिमण्डलेन यः
प्रसारितो बाहुरिवावभासते ॥१९॥
समुत्प्लुतस्योदधिदन्तिनो मुखे
शरीरभागेव विभिन्नसंहतिः ।
विभाति सा भक्तिविधानभासुरा
सितेव भूतिर्नवफेनसन्ततिः ॥२०॥
शिखिप्रभाभासुरविद्रुमद्रुम-
प्रताननिर्भिन्नतरङ्गसंहतिः ।
अयं पयःशोषविशेषनिःस्पृहं
द्वितीयमौर्वं वहतीव वारिधिः ॥२१॥
बिभर्ति शङ्खप्रकरावतंसकः
प्रवालरत्नाकर एष वारिधेः ।
परिभ्रमन्मन्दरकोटिखण्डितः
व्रणश्रियं प्रस्फुरदस्थिदन्तुराम् ॥२२॥
अपूर्वसोमार्धविभावनस्फुर-
त्फणालपाशाङ्ककपालभूषणः ।
ककुप्प्रदेशोऽयमुपैति पश्चिमः
सरूपभावं वपुषः पिनाकिनः ॥२३॥
असौ निजोत्सङ्गलुठत्पयोधरा
पतद्द्विजासन्नतरत्रिविष्टपा ।
विदूरिता बृद्धतरेव कामिनी
विवर्जिता मेखलयाऽद्रिसन्ततिः ॥२४॥
हृताम्बरोऽसाबुपकण्ठनीलतां
समुद्वहन्निन्दुविषक्तमस्तकः ।
बिभर्ति कान्तावृतभागसुन्दरः
श्रियं प्रिये देवि गिरिस्त्रिशूलिनः ॥२५॥
परिभ्रमन्तो मनुजा महीतले
विदूरभावादतिसूक्ष्मदर्शनाः ।
विभान्त्यमी वर्त्मनि शुक्लवाससो
मुखाहिताण्डा इव कीटपङ्क्तयः ॥२६॥
विवर्धमानः किल सोऽयमायतं
निरन्तरत्वं प्रसभं दिशन्दिशाम् ।
हतः पदा पातितगर्वखर्वता-
मगादगस्त्येन रयादगाधिपः ॥२७॥
अयं नगः सङ्गतनन्दकः सदा
मनोज्ञपद्माकरसक्तपादकः ।
अनन्तनागासनबन्धबन्धुरो
हिरण्यगर्भो मधुसूदनायते ॥२८॥
मनोज्ञसौगन्धिकजातिरञ्जितः
सपद्मरागारुणतोयसंहतिः ।
अयं कुपालो बहुसागरः प्रिये
विराजते नैकविराजिमण्डनः ॥२९॥
परिस्फुरत्काञ्चनकान्तिरन्तिक-
प्रयाततारो हरिसैन्यसेवितः ।
दिवाकराचुम्बिततुङ्गन्मस्तको
विभाति सुग्रीव इवैष मन्दरः ॥३०॥
सदप्सरोभिः परितोऽभिवेष्टितः
समीपवर्तिद्विजराजमण्डलः ।
बिभर्ति पीताम्बर एष भूधरः
श्रियं मुरारेरपि रूपसंश्रयाम् ॥३१॥
इहानुगेहं निशि चन्द्ररश्मिभि-
र्निषेव्यमाणौ सुरतश्रमान्तरे ।
प्रियेऽभिजानासि मनोज्ञसङ्कथौ
तटे चरिष्याव उपान्तसैकते ॥३२॥
पयःप्रवाहः सरितः सरित्पतिं
गिरिं च विन्ध्यं प्रथतेऽयमन्तरा ।
भुवं समालम्बितुमद्रिमस्तके
पयोधिना बाहुरिव प्रसारितः ॥३३॥
अनेकपुष्पप्रकराधिवासिता
भुजङ्गविक्षोभितलोलमानसा ।
स्पृहावता वेशविलासिनी यथा
दिगुत्तराऽसौ धनदेन सेव्यते ॥३४॥
निषेव्यमाणो हरिभिर्मतङ्गजक्षत-
क्षरद्भूरिनिषिक्तबाहुभिः ।
हिमालयः सानुजरत्नभूषणो
गुणश्रियाऽसावनुगच्छतीव माम् ॥३५॥
सधातुकूटं घृतबिश्वसम्पदं
शिवोपभोगप्रणयस्य भाजनम् ।
इमं तपत्सिद्धिसुखाय वृष्ण्वते
श्मशानकल्पं व्रतिनो विरागिणः ॥३६॥
हतः समुद्रद्वितयेन वेगतः
तटोरसि प्रस्फुरदूर्मिबाहुभिः ।
बृहद्दरीनिस्सृतधातुनिर्झरो
मुखादयं प्रोद्गिरतीव शोणितम् ॥३७॥
इह प्रवृत्तं रविरश्मिसङ्गमे
पतङ्गकान्तप्रभवं दबानलम् ।
निशासु निर्वापयति क्षपाकरः
प्रवाहिता चन्द्रमणिस्रवाम्बुना ॥३८॥
अनेन शैलेन सुरालयस्पृशा
तिरोभवन्नैशतमिस्रसंचयः ।
विवस्वतो भीत इवोग्रतेजसः
परिभ्रमत्यञ्जनखण्डकर्बुरम् ॥३९॥
निशि प्रवृत्तोदयया दवानले
तुषारवृष्ट्या शमितेऽपि सर्वतः ।
इहौषधिज्योतिषि दत्तदृष्टय-
स्त्यजन्ति भीतिं न कुरङ्गयोषितः ॥४०॥
अमुष्य शृङ्गे दुहितुर्महीभृत-
स्तपश्चरन्त्याः सविता समीपगः ।
शशाङ्कशोभामवहद्विलोचन-
प्रभाततिश्यामितमध्यमण्डलः ॥४१॥
पतिप्रसादादरमण्डितालका
गुहाननासक्तगलत्पयोधरा ।
अधित्यकाऽसौ हिमशैलसम्भवा
बिभर्ति गौरीव मनोहरं वपुः ॥४२॥
असौ गुहाधातुपरिस्नवारुणा
विलुप्तपक्षस्य तटे महीभृतः ।
स्रवन्मुखस्य त्रिदशाधिपायुध-
व्रणस्य नालीव विभाति रावणी ॥४३॥
स एष शीतद्युतिहासिनिर्झरो
विकीर्णवारिस्कटिकोपलोच्छ्रये
गुहानिबद्धप्रतिशब्दभैरवै-
रलक्षितोऽपि ध्वनिभिर्विभाव्यते ॥४४॥
शिखासु पुष्पप्रकरो महीरुहां मुहुः
किलाधोऽञ्जनशैलभित्तिषु ।
क्षणं विनष्टः स्फटिकोपले घनः
सितप्रभोऽयं मरुता विधूयते ॥४५॥
विमुच्यमानः सितवारिदैरसौ
विभाति धातूपलराशिरुच्छ्रितः
समन्ततो भस्मनि भासुरप्रभः
प्रयाति वातैरिव वह्निसञ्चयः ॥४६॥
घनस्य तिष्ठन्ति ततो धृताम्भसः
तटे पतन्तः शिरसो महीभृतः ।
अमी रवैरूर्ध्वमुखांशुवह्निना
पराहताः पादतलेषु किन्नराः ॥४७॥
विकृष्यमाणे सितमेघमण्डले
नभस्वता यो विसखण्डपाण्डुरः ।
विभाति निर्मोकमिव त्यजन्नितः
स एष कैलासतटो विलोक्यताम् ॥४८॥
कुतः कुरङ्गः किरणस्य चन्द्रमाः
सदा शिरःस्पर्शकृतं बिभर्ति सः ।
स्वयं च तद्धर्षणजातनिष्पत-
द्धिमांशुधूलीकृतशुक्लिमाऽचलः ॥४९॥
लतावितानावरणे शिलातले
गिरावमुष्मिन्तुरसिद्धयोषिताम् ।
सवृत्तकाञ्चीगुणसृष्टरेखया
विदन्ति वृत्तं सुरतं वनेचराः ॥५०॥
उपागतोऽपि ग्रसितुं विलोचन-
प्रभानिषेकाहितमेचकद्युतिम् ।
मृगीसमूहः परिणामदूषितं
विशङ्क्य भूयस्त्वजतीव पल्लवम् ॥५१॥
ननु विदधति पादपूरणानि
प्रथितरुचावचले किरातदेशाः ।
विशदमतिभिरीर्ष्यया प्रबन्धे
रचित इवार्थवतीह विप्रहीणाः ॥५२॥
दुरुत्तरं विवरमुखस्थपन्नगं
वनश्रिया परिगतमुत्प्रवालया ।
इति स्तुवञ्जलधिमिवाथ भूभृतं
सुतो भुवं समवततार भूभुजः ॥५३॥
महर्षयो नरपतिपौरसंहिता
मुखानि तं नुतिमुखराणि बिभ्रतः
उपस्थितश्रियमभिषेकसम्भृतिं
प्रगृह्य तं नृपतिसुतं प्रपेदिरे ॥५४॥
रामो वृतो भरतलक्ष्मणतत्कनिष्ठै
र्बद्धाञ्जलिर्गुरुविधेयतयैव पृच्छन् ।
वीरश्चकार हदयं सहसा सतीव्र-
व्रीडावतारविधुरं भरतस्य मातुः ॥५५॥
तस्यानुजद्वयकरस्थितशातकुम्भ-
कुम्भच्युतं तदिह मूर्धनि रावणारेः ।
श्वेतातपत्रतलभाजि निबद्धधारं
मातुर्ममार्ज भरतस्य कलङ्कमम्भः ॥५६॥
दृष्ट्वा राज्यग्रहणविभवं
तं महान्तं महान्तं
गत्वा रामे विहितविनतिः
सत्सभार्ये सभार्ये ।
सिद्धैः क्रीडानुभवविधिभि-
र्मानितान्तं नितान्तम्
शैलं प्रायाद्गिरिरिव निरा-
तङ्कपीनः कपीनः ॥५७॥
पारावारं नयनसलिलातानमस्यन्नमस्य-
न्रामं वर्णस्थितिपरिकरत्रासकान्तं सकान्तम् ।
तेन प्रायात्सुररिपुपतिः शोकसन्नः कसन्नः
खेदं मा गा इति कृतसमाश्वासमुक्तः स मुक्तः ॥५८॥
चक्रे देवीमुपकृतमुनिस्थानयज्ञो नयज्ञो
वृत्तौ सक्तामविचलगुणाभ्याससत्यां ससत्याम् ।
क्रोधा हन्त्रीमपि बहुमतासृग्वसानां वसानां
ह्रीशौचाख्ये सततमहिते वाससी तां स सीताम् ॥५९॥
ईर्ष्यामोहस्मयमदधनप्रमेहीनान्महीना-
कृत्वा भ्रातन्महति विभवे न्यस्यदासः तदा सः ।
रामोऽरक्षत्कृतपरहितस्वोदयायां दयायां
स्थित्वा पृथ्वीमविचलतया तत्समस्तां समस्ताम् ॥६०॥
नित्यं सद्गणभक्तिरिन्द्रयदमः
श्रीसंयतः संयतः
शस्त्रद्योतितमूर्ध्रि मुक्तहृदयो-
ऽभीसङ्गतः सङ्गतः ।
विद्वानस्य कवेः पिताऽऽर्यहृदयः
श्रीमानितो मानितो
लङ्कैश्वर्यभुजः कुमारमणिरि-
त्यासन्नयः सन्नयः ॥६१॥
येनारिप्रकृतिं निराकृतवता
सन्मानितो मानितो
यस्य स्वाङ्गमभिघ्नतोऽरिषु भृशं
नाशोऽभितः शोभितः ।
श्रीमेघोऽस्य कवेरसौ किल वृह-
द्धामातुलो मातुलो
दृष्टस्त्रासजडं द्विषामधिगत-
त्रासेनया सेनया ॥६२॥
श्रीमानेकः शरण्यः परिभवविपदां
भाजनानां जनानां
रूपेणानुप्रयातो दिवमतिसुभगं
रञ्जयन्तं जयन्तम् ।
भ्राता तन्मातुरन्यः शशिधवलयशः
कारणानां रणानां
कर्तुः पुत्रोऽग्रबोधिः जनशिरसि लस-
द्भासुराज्ञः सुराज्ञः ॥६३॥
आदायैनं दशायां स्थितमपि
तदहः स्रस्तनाम्यां स्तनाभ्यां
तुष्टौ तस्मिन्गदाना-
मरिहतपितृके वारयन्तौ रयं तौ॥
आत्मापत्याविशेषं पुपुषतुरहत-
प्रमेदान्तौ मदान्तौ
यत्सानाथ्यात् स काव्यं व्यरचय-
दसुरद्विण्महार्थं महार्थम् ॥६४॥

इति श्रीसिंहलस्य कुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
विंशतिः सर्गः समाप्तिमगमत्॥


N/A

References : N/A
Last Updated : September 29, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP