जानकीहरणम् - नवमः सर्गः

'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते,


इति प्रवृत्तस्य सुखेन केषुचि-
द्गतेषु मासेषु सुतस्य भूपतिः ।
पुरं प्रतस्थे वनितापरिग्रहै-
स्त्रयं सुतानामितरत्समस्य सः ॥१॥
उपेत्य पत्या सह शोकसम्पदा
कलत्रभारेण च मन्थरक्रमा ।
पितुः प्रयाणाभिमुखी भुवः सुता
ततान पादावुदबिन्दुभिर्दृशोः ॥२॥
ततः समालम्व्य मतिं पुरस्कृतां
गुणैरपत्यं गुणपक्षपातिनीम् ।
गिरं गुरुः साधु गरीयसीमसौ
जगौ सतीनामुचितव्रताश्रयाम् ॥३॥
परः प्रकर्षो वपुषः समुम्नति-
र्गुणस्य तातो नृपतिर्नवं वयः ।
इति स्म मा मानिनि मानमागमः
पतिप्रसादोन्नतयो हि योषितः ॥४॥
स्त्रियो न पुंसामुदयस्य साधनं
त एव तद्धामविभूतिहेतवः ।
तडिद्वियुक्तोऽपि घनः प्रजृम्भते
विना न मेघं विलसन्ति विद्युतः ॥५॥
गताऽपि भर्त्रे परिकोपमायतं
गिरोऽकृथा मा परुषार्थदीपनीः ।
कुलस्त्रियो भर्तृजनस्य भर्त्सने
वदन्ति मौनं परमं हि साधनम् ॥६॥
करोति शीलेन पतिं पतिव्रता
गुणस्पृहं वश्यमवश्यमंगना ।
पराभवं भर्तुरुपैति दुस्तरं
बिनष्टचारित्रगुणा गुणैषिणः ॥७॥
कृतं त्वयि व्याहृतिविस्तरेण
तत्कुरुष्व यन्मे चरितं त्वदाश्रयम् ।
श्रुतिं प्रयातं जरसैव जर्जरं
सहस्रधेदं हृदयं न दारयेत् ॥८॥
वृथाऽद्य दैवादपि नाम नो
भवेदयं त्वदेकप्रवणो मनोरथः ।
इति प्रवक्तुर्वचनानि मन्युना
निगृह्य कण्ठं जरतो निरासिरे ॥९॥
उदग्रभासः शिखया शिखामणेः
स्रजा च धम्मिल्लकिरीटदष्टया ।
प्रमृज्य पादौ जनकस्य दम्पती
क्षयादयातामथ लम्भिताशिषौ ॥१०॥
कृतो वियोगेन शुचत्समुद्भवः
समर्पितः साधु वरेण सम्मदः ।
मनस्यवस्थाननिमित्तमीशितुः
क्षणं विवादानिव तस्य चक्रतुः ॥११॥
हलायुधाभस्य गतिं सकाहलः
पयोधिनिर्घोषगभीरभैरवः ।
रवः प्रगल्भाहतभेरिसम्भवः
प्रकाशयामास ततः समन्ततः ॥१२॥
भयं वितन्वन्भवनेषु पक्षिणां
गजेन्द्रघण्टाघटितश्च निस्वनः।
करेणुनादैरुपबृंहितो मुहुर्दिशः
ससर्पाथ समं समुद्धतः ॥१३॥
समारुरोहाथ रथं महारथः
सहेमचित्रं सह राजकन्यया ।
दिनादिसन्ध्यानुगतां पिशङ्गितां
स्वरश्मिदीप्त्येव दिवं दिवाकरः ॥१४॥
शिरःप्रदेशस्थसमुद्गपेटिका
गृहीतवीणाशुकपञ्जरादयः ।
स्त्रियोऽप्यनुस्यन्दनमस्य
निर्ययुः सवेत्रहस्तैः स्थविरैरधिष्ठिताः ॥१५॥
मदान्धमातङ्गघटाऽद्रिसङ्कटे
परिक्वणन्ती बलकायनिम्नगा ।
पुरः प्रतस्थे पुरुहूततेजसः
तरङ्गिता वल्गुतुरङ्गरङ्गितैः ॥१६॥
स्वदृष्टिरोधिश्रवणाग्रमारुतै
रजो रथोत्थं यदि नाहरिष्यत ।
विनिर्गताभिर्न पुरो मदस्रुता
घटाभिरद्रक्ष्यत वर्त्म दन्तिनाम् ॥१७॥
व्यतीतरथ्येऽथ रथे कपोलयो-
र्विलासवत्या लसदंशुजालयोः ।
पपात तस्याः पुरगृह्यदीर्घिका-
समीरणानर्तितपद्मजं रजः ॥१८॥
प्रियं पथि प्रस्तरभेदकोटिभि-
र्हतस्य चक्रे चलनं वरूथिनः ।
विधाय तत्संवरणं वराङ्गना
तमाललम्बे बलसन्निधावपि ॥१९॥
रथध्वनिप्रापितसम्भ्रमं गवां
कुलं समुत्पुच्छयमानमुन्मुखम् ।
उदग्रकर्णं परिधावदेकतो
ददर्श सीताऽथ वनान्तवर्तिनी ॥२०॥
विनिद्रपद्मा मृदुभिः समीरणै-
र्विसारयन्त्यः कलहंसिकागिरः ।
स्वदेशसीमासरितो विलंघिताः
शुचं वधूचेतसि साधु सन्दधुः ॥२१॥
विवृत्य दृष्टा विषयव्यतिक्रमा-
च्छनैर्निमज्जन्त इवावनीतले ।
स्वजन्मभूमौ गिरयो नृपात्मजा-
कपोलमातेनुरजस्रमश्रुभिः ॥२२॥
गजेन्द्रदन्ताहतवन्यसल्लकी-
कषायगन्धिः पथि तत्र योषिताम् ।
शनैर्विधून्वन्नलकाग्रवल्लरी-
र्मुखानि पस्पर्श वनान्तमारुतः ॥२३॥
पथि प्रतानो नृवरस्य तामसः
ततान भीमं भयमादिशन्दिशः ।
प्रसह्य वैरोचनरोचिषामथ
क्षिपन्क्षपाया विगमेऽपि संहतिम् ॥२४॥
अरिष्टसन्तापविरूपदर्शना-
स्तमोऽभिभूताः प्रतिकूलमारुताः ।
अविप्रसन्नानि मुखानि भेजिरे
दिशो विनाशोपगता इव क्षणम् ॥२५॥
अथ प्रकाशीभवदग्रतो दिशं
क्षणादुदीचीमवभास्य दीप्तिभिः ।
बलेन तेजः पुरुषाकृतिश्रिया
विभक्तमुत्पातमनु व्यदृश्यत ॥२६॥
ततो दधानः श्रवणान्तसङ्गिनीं
विशुष्कपङ्केरुहबीजमालिकाम्
विनिद्ररक्तोत्पलशङ्कया ततां
विलोचनोपान्त इवालिसन्ततिम् ॥२७॥
विशालवामांशतटावलम्बिनीं
समुद्वहन्द्वीपितनुं तनूदरः ।
परिज्वलत्तीव्रतपोहुताशन-
स्फुलिङ्गपातैरिव बिन्दुचित्रिताम् ॥२८॥
भुजेऽतिभीमे सशरं शरासनं
निधाय वामे निधनावहं द्विषाम् ।
करेऽपरस्मिन्परदुर्गपारगं
परं स बिभ्रत्परशुं परासुहा ॥२९॥
तपोऽभिधानस्य सितेतराध्वनः
शिखा इवादित्यमयूखपिङ्गलाः ।
समीरणैरात्मरयेण सम्भृतैर्जटा
विधून्वन्वलिताः समन्ततः ॥३०॥
प्रभुर्भृगूणामथ तद्बलं वली
हसेन धून्वञ्जलनं वितन्वता ।
निरुष्य रामेण रुषावृता गिरः
परोऽवतारो जगदे जगत्प्रभोः ॥३१॥
विधीयतामन्यमिव क्षितिक्षितं
न राम रामं युधि जेतुमुद्यमः ।
सरित्तटीपाटनपाटवस्पृशं
न गोपतिं प्राप्य नगो विशीर्यते ॥३२॥
रघोरपत्ये जगतीपतिद्विषो
वृथा तव स्यादिह विक्रमक्रमः ।
अलं विसारिग्रसनस्थपाटवो
न दन्दशूकप्रभवे विहङ्गमः ॥३३॥
तव प्रयोगे धनुषोऽनुशासितुः
शरासने भूघरनाथधन्वनः ।
इतः प्रवृत्ताऽपि न नूनमागता
विपत्त्वदीयश्रवणस्य गोचरम् ॥३४॥
इतीरितं तस्य निशम्य तद्वचः
परस्य वृद्धिं यशसो वितन्वतीम् ।
वृथा विधित्सन्धनुषो भिदामिदं
जगाद शिष्यो वचनं पिनाकिनः ॥३५॥
नवेश्वर स्तब्धतरं धनुर्द्वयं
विधाय वन्ध्येतरबाणपातनम् ।
विशामधीशे किल विश्वकर्मणा
पुरन्दराख्याय पुरा व्यतीर्यत ॥३६॥
तयोरथैकं च रथाङ्गधारिणे
विसृज्य पूर्वं दनुजारये धनुः ।
अदायि चैकं त्रिदशाधिपेन
तत्त्रिलोचनाय त्रिपुरं दिधक्षवे ॥३७॥
व्यधत्त यत्नेन तथा मरुत्पति-
र्विवित्सया तद्गतजन्यतेजसः ।
यथाऽहवो हव्यवहोग्रतेजसा-
ेरजय्यशक्त््योरजयोरजायत ॥३८॥
समासहस्राणि समेतसाहसं
दिशो दशापि प्रतिरुध्य पत्त्रिभिः।
विहाय चक्रादि चकार देवयो-
र्युगं महेष्वासयुगेन संयुगम् ॥३९॥
अथो विकृष्टं मृदुभूतमीश्वरः
ससर्ज यच्चापमभेदि तत्त्वया ।
अगादृचीकाय वितीर्णमक्षतं
क्रमेण हस्तं मम वैष्णवं धनुः ॥४०॥
उभौ गुणावस्य तयोर्जगच्छ्रुतिं
जहाति नैको दृढतेति विश्रुतः ।
असंशयं ज्येति निरूढिमागतः
परो ममैव श्रवणान्तगोचरः ॥४१॥
अपाङ्गभागावधि चापपूरणं
सुदुष्करं तिष्ठतु विष्णुगोचरम् ।
गुणं यदि प्रापयसीह जिह्मतां
बलोपपन्नेषु ततस्त्वमग्रणीः ॥४२॥
निधाय बाणं धनुषीह पूरिते
वधः स्वहस्तेन तवैष सत्क्रिया ।
इतीरयित्वा तनयस्य भूपते-
र्मुमोच हस्ते सशरं शरासनम् ॥४३॥
ततः स शून्यामिव मुष्टिमानयन्
अपाङ्गदेशं दशकण्ठसूदनः ।
बलादविज्ञातविकर्षणश्रम-
श्चकर्ष गुञ्जद्गुणबन्धनं धनुः ॥४४॥
गुणद्वयेनातिसमुन्नतिद्वयं
प्रसह्य नेमे कलहे महीयसा ।
अकम्प्यमेकेन शरासनं बल-
प्रकर्षगम्येन परेण भार्गवः॥४५॥
स तेन मुक्तः किल सायको
दिवः पदं तपस्यद्वृषभस्य वाञ्छतः।
द्वितीयवर्णस्य निहन्तुरात्मनो
विधाय नीशारमथ व्यतिष्ठत ॥४६॥
रिपोरजय्यस्य जयेन मानवैः
सभाज्यमानो बहुमानमन्त्रणैः ।
मनोज्ञवासे पथि मैथिलीसखः
सुखेन नीत्वा कतिचिद्दिनानि सः ॥४७॥
व्यपावृतद्वारमुखेन सन्ततं
बलेन भूम्ना विशता कृतध्वनिः ।
पुरीमुदन्वन्तमुदग्रनिस्वनं
तनुं पिबन्तीमिव कुम्भजन्मनः ॥४८॥
नरेन्द्ररथ्योभयभागचारित-
प्रसारिकालागरुधूपवासिताम् ।
ततामनन्तैरुपरत्नतोरणं
सपङ्कजाष्टापदकुम्भमण्डलैः ॥४९॥
वितन्वतीमुष्णघृणेरुदर्चिषः
परिक्वणत्काञ्चनकिङ्किणीगुणैः ।
सुगन्धिना गन्धवहेन ताडितै-
र्भ्रमत्पताकानिकरैः करच्छिदाम् ॥५०॥
मधुव्रतव्रातविरावकिङ्किणी-
रुतेन रम्यं मणितोरणस्रजाम् ।
चयं पताकानुकृतानि बिभ्रतो
घृतं दधानामनिलस्य रंहसा ॥५१॥
विवेश तामंजलिबद्धसम्पदा
नरेन्द्रसूनुर्मुकुलानि सर्वतः ।
मुहुर्मुखेन्दोरुदयेन कल्पय-
ञ्जनस्य हस्तारुणपङ्कजानि सः ॥५२॥
गुरूनपृष्ट्वैव कुमारमीक्षितुं
जवेन वातायनमीयुरङ्गनाः ।
न ता न सत्यो न च मूढवृत्तय-
स्तथाहि वंशस्य रघोर्विनीतता ॥५३॥
रराज वातायनसन्ततिर्वृता
विलोलनेत्रैर्वनितामुखांबुजैः ।
तता विनिद्रोत्पलपत्रसम्पदा
सरोजिनी तिर्यगिव व्यवस्थिता ॥५४॥
द्युतिं दधौ जालगवाक्षसङ्गिनी
नितम्बिनीनां चलदृष्टिसन्ततिः ।
ततेव पङ्केरुहनालजालकैः
परिस्फुरन्ती शफरीपरम्परा ॥५५॥
पदं पुरन्ध््रयामविशुष्कयावकं
समर्पयन्त्यामविलम्बिविक्रमम् ।
बभूव सोपानविमर्दसम्भवः
स्वराग एवांघ्रियुगस्य यावकः ॥५६॥
कयाचिदालोकपथं मुखाकुलं
समेत्य घर्मस्रुतपत्त्रलेखया ।
सखीकपोलाहितगण्डभागया
कृतस्तदीयेऽपि मुखे विशेषकः ॥५७॥
प्रसाधनव्यापृतयाऽपि रामया
प्रदेशिनीपर्वविकृष्टकर्णया ।
उपायये वामकरस्थपत्रया
रयेण वातायनजालमन्यया ॥५८॥
द्रुतप्रयाणश्लथकेशबन्धना
सघर्मवारिस्रुति बिभ्रती सुखम् ।
श्रमातुरोरुद्वयमन्थराऽपरा
ययौ सपत्न्याः परिशङ्कनीयताम् ॥५९॥
भृशाल्पवातायनयातमन्ययो-
र्नितान्तमेकीकृतगण्डभागयोः ।
प्रभासुरं कुण्डलमेकमेव त-
न्मुखद्वयं मण्डयति स्म रामयोः ॥६०॥
प्रियोपभुक्ताधरमर्धलक्षितं
विधाय काचित्प्रथमं तु लज्जया ।
प्रयाति दूरं नृपतौ दिदृक्षया
चकार वातायनबाह्यमाननम् ॥६१॥
अतिष्ठदेका कुचयुग्मसम्पदा
निरुध्य वातायनमुन्नतस्तनी ।
सखीजनो यत्कृशमध्यभागतः
पताकिनीमन्तरमाप वीक्षितुम् ॥६२॥
प्रसह्य काचित्तनयं तनूदरी
निधाय वातायनदेहलीतले ।
महीभुजे बालकमञ्जलिं बला-
दकारयत्पङ्कजकोशकोमलम् ॥६३॥
नृपः सुमित्रातनयो वधूरिति
स्वयं करैर्निर्दिशति प्रियाजने ।
तलप्रभापाटलभागभागिनो
नखांशुजाला अपि चेरुरम्बरे ॥६४॥
नृपात्मजं वर्धयितुं न शक्नुव-
ञ्जयेन शालीनतया वधूजनः ।
पदं विधत्स्वाविधवाजनोचिते
पथीति पत्न्यै गिरमाशिषं जगौ ॥६५॥
नरेन्द्रसेना विविशुः समन्ततो
विवृद्धतोया इव यत्समुद्रगाः ।
महार्णवस्येव बभूव तत्कृतः
पुरस्य पूरो न च नातिरिक्तता ॥६६॥
द्विधागतं द्वारमुपेत्य तद्बलं
निबध्यमानाञ्जलि शासिता भुवः ।
नृपाङ्गणस्योभयभागसंश्रितं
दृशाऽनुगृह्णन्स विवेश मन्दिरम् ॥६७॥
देशं युधाजिति जितं तनुजे तपोऽर्थी
विन्यस्य केकयपतिर्विपिनं विविक्षुः ।
दूतेन तेन तनयं दुहितुर्दिदृक्षुः
कालस्य कस्यचिदथेन्द्रसखं ययाचे ॥६८॥
अथ स युधाजिति स्वविषयं सति नीतवति
प्रथितगुणे गुणप्रचयलाभरतं भरतम् ।
इतरसुताहितप्रियशताहततद्विरह-
प्रभवशुचोऽनयन्नयशुचिः सुचिरं दिवसान् ॥६९॥
इति श्रीमत्कुमारदासस्य कृतौ जानकीहरणे
महाकाव्ये नवमः सर्गः॥

N/A

References : N/A
Last Updated : September 29, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP