जानकीहरणम् - षष्ठः सर्गः

'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते,


उच्चचाल ततः स्रष्टा जगदंशस्य मैथिलम् ।
अनुग्रहीतुमग्रण्यं गृहिणामाहितक्रतुम् ॥१॥
बिभ्रत् सन्ध्याविधिस्नानसंवर्द्धितरुचो जटाः ।
ज्वाला इव तपोवह्नेः शालिशूकाग्रपिङ्गलाः ॥२॥
तेजसा तपसा दीप्तः स्निग्धश्च करुणागुणात् ।
समं सन्दर्शितादित्यचन्द्रोदय इवार्णवः ॥३॥
शिरःप्रदेशलम्बिन्या कुर्वन् रुद्राक्षमालया ।
फलिता इव तीर्थाम्भःसेकपुष्ट्या जटालताः ॥४॥
देवताभिररण्यस्य स प्रयुक्तबलिमङ्गलः ।
ज्वलन्निरगमत्सत्राद्ब्रध्नो मेघिदव व्रती ॥५॥
निनाय सह यत्नेन प्रस्थितं हरिणवृजम् ।
स्वयं संवर्द्धितं रुध्वा बाष्पापूरितलोचनौ ॥६॥
गमनव्याहृतारम्भप्रणामेषु महर्षिभिः ।
पाणिभिः शिरसि स्पृष्टौ हव्यधूमसुगन्धिभिः ॥७॥
वैखानसबधूहस्तलम्भितार्घ्यकृताशिषौ ।
तौ द्रष्टुकामौ मेदिन्या ईश्वरस्य सुतौ धनुः ॥८॥
ततश्चिरपरित्यक्तं गौतमस्य तमोनुदः ।
विवेश विश्वभुग्धाम्नो धाम वर्त्मवशाद्वशी ॥९॥
स्थपुटासु कुटीरस्य निकटाङ्गनभूमिषु ।
प्ररूढदर्भसन्दर्भघासग्रासोद्यतद्विपम् ॥१०॥
क्वचिदुद्देहिकाऽऽलीढजीर्णवल्कलमन्यतः ।
आरण्यतुटुमच्छिन्नशीर्णकृष्णमृगाजिनम् ॥११॥
तलस्थितजरत्कुम्भमुखान्निर्गच्छताऽहिना ।
आवर्जितपयस्तिम्यद्वृक्षमूलमिव क्वचित् ॥१२॥
क्वचिद्विष्णुप्रतिच्छन्द१ कुक्षिस्थविवराननात् ।
नकुलैरन्त्रवत्कृष्टवेष्टमानसरीसृपम् ॥१३॥
तस्मन्निजपदस्पर्शत्याजितग्रावविग्रहम् ।
पप्रच्छ स्त्रीमयं तेजो रामः शापस्य सम्भवम् ॥१४॥
शुनासीरं निगद्यासौ व्रीडानम्रीकृतानना ।
न्यवीवददनुक्वैव यौवनाविनयं पुरा ॥१५॥
ययौ रामोऽथ तं देशं मरुतामास वेगिनाम् ।
पुरुहूतहतभ्रूणच्छेदेभ्यो यत्र सम्भवः ॥१६॥
ददृशुर्लङ्घिताध्वानस्ते तोरणमणित्विषा ।
लेखर्षभधनुर्लेखपरीतमिव तत्पुम् ॥१७॥
सिद्धप्रदेशदेशीयं तं निरूप्य तपस्यता ।
अभि राममतिप्रीत्या तेन व्यातेनिरे गिरः ॥१८॥
मत्तमातङ्गसन्दानदामनिर्दलितत्वचः ।
अजय्यत्वं वदन्तीव यस्य पर्यन्तभूरुहः ॥१९॥
यत्र प्राकारचक्रस्य नभोमध्यस्थमण्डलः ।
ताराव्रजस्पृशो याति पिधानत्वं निशाकरः ॥२०॥
मध्ये कुवलयाक्रान्तमहापद्मविभूषणः ।
अवतीर्णघनालिश्रीर्यत्खातः सागरायते ॥२१॥
वप्राजगरभोगेन वेष्टमानः समन्ततः ।
पिण्डीभूत इव त्रासाद्द्वनो यद्गृहसञ्चयः ॥२२॥
यद्गोपुरविटङ्काग्रचन्द्रकान्तमणिस्रवम् ।
रसयन्ति स्यदश्रान्ताः शीतदीधितिवाजिनः ॥२३॥
विटङ्कभुजसम्प्राप्तसहस्रकरमूर्तिना ।
विग्रहेण यदावाससन्तानो भार्गवायते ॥२४॥
यद्देवगृहशृङ्गस्थपद्मरागप्रभाऽऽहतम् ।
व्योममध्यं प्रपद्यापि बिम्बं बालायते रवेः ॥२५॥
हर्म्यशृङ्गेषु निर्द्धूतध्वान्ता यत्र मणित्विषः ।
ज्यौत्स्नः कृष्ण इति ज्ञानं जने रुन्धन्ति पक्षयोः ॥२६॥
यत्र वातायनासन्नवारमुख्यामुखेन्दवः ।
रथ्यासञ्चारिणो यूनः स्खलयन्ति पदे पदे ॥२७॥
श्रुत्वा यत्सौधपृष्ठेषु विमानशिखिनिस्वनम् ।
याति शैथिल्यमुष्णांशुहयभोगीन्द्रबन्धनम् ॥२८॥
सोपानरत्ननिर्भिन्नतमश्छेदेन दर्शिताः ।
ग्लायन्ति यत्र न सरश्चक्रवाका निशास्वपि ॥२९॥
यस्य हर्म्यसमासन्नतिग्मदीधितिवाजिनः ।
मन्दं व्रजन्ति सङ्गीतवीणाऽऽवर्जितचेतसः ॥३०॥
मैथिलस्य परं धाम पुरं वज्रभृतः पुरीम् ।
विधत्ते पौरसन्दोहभोगस्येदमधः श्रिया ॥३१॥
इति व्याहरतैवाथ तेन स्थानं महीयसः ।
पुरं सत्रपतेर्ॠद्धं निन्याते नेतुरात्मजौ ॥३२॥
कृतपाद्यो भुवो भर्त्तुः स व्रती प्रमदाश्रुभिः ।
विष्टरं परिजग्राह सिंहचर्म्मोत्तरच्छदम् ॥३३॥
स्तुत्याऽऽसुतीवलं सत्रे जगादोत्साहयन्मुनिः ।
स्तुतिर्भ्राजत एवाग्रे निःस्पृहेण प्रभोरपि ॥३४॥
यः सप्ततन्तुभिस्तन्तुर्धर्मस्य सगरादिभिः ।
धृतः स एव सम्राजा सम्यगालम्बितस्त्वया ॥३५॥
विस्रसायामविस्रस्तां सत्यामपि तव श्रियम् ।
विक्रमस्य वदन्तीव सत्रसम्भारसम्पदः ॥३६॥
कृतवेलाव्यतिक्रान्तिस्त्वरासङ्कोचिताम्बरा ।
साभिसारेव ते कीर्तिर्दूरमाक्रामदाशया ॥३७॥
स्वार्थे क्रतुरयं स्वर्ग्यस्तव क्वचित्फलस्पृहाम् ।
विनैव प्रथते निःस्वर्गम्प्रति वदान्यता ॥३८॥
आदाय करमाढ्येभ्यः कीकटेष्वभिवर्षसि ।
वारि प्रपीय सिन्धुभ्यः स्थलेष्विव घनाघनः ॥३९॥
नवे वयसि राज्यार्थं प्रविधाय जरां गतान् ।
अक्षमत्वेऽपि ते भृत्यान्कच्चित्पुष्णासि सादरम् ॥४०॥
त्विद्विक्रमेण वैधव्यं प्रापिता रिपुयोषितः ।
बालत्राणार्थिनीः कच्चित्सम्यग्रक्षसि बन्धुवत् ॥४१॥
त्रिवर्गस्य द्वयेनादौ साम्यं गतश्चिरम् ।
सहाद्य वयसो वृद्ध्या कच्चिद्धर्मोऽपि वर्द्धते ॥४२॥
इति प्रश्नावकाशस्य विरामे रामलक्ष्मणौ ।
मुनेर्विवेद वैदेहो द्रष्टुकामौ निजं धनुः ॥४३॥
एकमुद्रेचितं तस्य भ्रूचापमनुजीविभिः ।
चापस्यानयने हेतुः क्षणमास क्षमापतेः ॥४४॥
वरवक्त्रेन्दुबिमबत्विड्ग्रासगृध्नुग्रहं परम् ।
सीताविवाहसंयोगसुखरोधार्गलान्तरम् ॥४५॥
अहिर्बुध्नपरित्यागतीव्रशोकभरादिव ।
मध्ये लोहसमुद्गस्य निश्शब्दं शयितं चिरम् ॥४६॥
अमार्द्दवमतिस्तब्धं गुणेनापि न नामितम् ।
दर्शितस्नेहमीशेन जनं नीचमिवाग्रहम् ॥४७॥
तद्दाशरथिरादाय सीताक्रयधनं धनुः ।
चक्रीचकार कर्णान्तावतंसितनखद्युतिः ॥४८॥
ततस्त्रासकरो नादश्चापभङ्गसमुद्भवः ।
दिशः ससर्प रामस्य यशोघोषणडिण्डिमः ॥४९॥
सीतया सहिता वप्रैः सद्यः फलवती वृता ।
क्षेत्रभूमिर्गुणस्यासौ प्रचकम्पेऽखिला पुरी ॥५०॥
रोमोद्भेदापदेशेन हर्षमङ्कुरितं हृदि ।
सिञ्चन्नश्रुप्रवर्षेण१ मुनिमाह महीपतिः ॥५१॥
रुणद्धि वयसि प्रायः प्रौढेऽपि तपसि स्पृहाम् ।
यच्चापभङ्गदेयं मे प्रार्णं सीमन्तिनीधनम् ॥५२॥
तद्रामस्य गतं दाश्यं विक्रमक्रयलम्भितम् ।
न्यस्तामस्य द्वितीयेऽस्मिन्नूर्मिलामपि विद्धि मे ॥५३॥
तपस्यन्न्यस्य वैदेह्या विवाहपरिलम्बजम् ।
अस्तुकारेण शोकाख्यं हृच्छल्यं निचकर्ष सः ॥५४॥
अथ दूतास्थितः प्रायाद्राजद्वयमनोरथः ।
अयोध्यामन्यराजन्यप्रीतिप्रशमनो रथः ॥५५॥
लालाट्यज्वलनरयेण भूतभर्त्रा
नैरात्म्यं हृदयभुवः शिवाय सृष्टम् ।
यन्नासीद्रघुपतिरूपनिर्ज्जितोऽसौ
वैलक्ष्यक्षतकृतसम्मदावसादः ॥५६॥
पीनांसो नियतमुरस्तटो विशालः
क्षामं तद्व्यथयति मध्यमं शरीरम् ।
धात्रेति स्वयमनुचिन्त्य लम्बबाहु-
स्तम्भाभ्यां दृढमिव यन्त्रितोऽस्य देहः ॥५७॥
तेनोष्णाद्युतिकरकुङ्कुमानुलिप्त-
व्याकोशारुणवनजप्रभाविशेषः ।
नेत्रान्ताधरकरपल्लवप्रभाभि-
र्निर्जित्याहित इव पादयोरधस्तात् ॥५८॥
ज्ञानं विलोचनमिति प्रथिते तदीये
नेत्रे उभे विमलवृत्तिगुणस्वभावे ।
एकं तयोः श्रुतिपथस्य समीपमात्रं
यातं प्रपन्नमखिलश्रुतिपारमन्यत् ॥५९॥
इत्थं वराश्रयकथेषु जनेषु सीता
नम्रेण वर्मसलिलास्पदगण्डलेखा ।
तस्थौ मुखेन शशिनिर्मलदन्तकान्ति-
ज्योत्स्नानिषिक्तदशनच्छदपल्लवेन ॥६०॥
इति कुमारसदासस्य कृतौ जानकीहरणे महाकाव्ये
मिथिलाप्रवेशो नाम षष्ठः सर्गः ।

N/A

References : N/A
Last Updated : September 29, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP