जानकीहरणम् - प्रथमः सर्गः

'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते,


आसीदवन्यामतिभोगभाराद्-
दिवोऽवतीर्णा नगरीव दिव्या ।
क्षत्रानलस्थानशमी समृद्ध्या
पुरामयोध्येति पुरी परार्द्ध्या ॥१॥
यत्सौधशृङ्गाग्र१सरोजराग-
रत्नप्रभाविच्छुरितः शशाङ्कः ।
पौराङ्गनावक्त्रकृतावमानो
जगाम रोषादिव लोहितत्वम् ॥२॥
कृत्वाऽपि सर्वस्य मुदं समृद्ध्या
हर्षाय नाभूदभिसारिकाणाम् ।
निशासु या काञ्चनतोरणस्थ-
रत्नांशुभिर्भिन्नतमिस्रराशिः ॥३॥
चीनांशुकैरभ्रलिहामुदग्र-
शृङ्गाग्रभागोपहितैर्गृहाणाम् ।
विटङ्ककोटिस्खलितेन्दुसृष्ट-
निर्मोकपट्टैरिव या बभासे ॥४॥
दिदृक्षुरन्तःसरसीमलङ्घ्यं
यत्खातहंसः समुदीक्ष्य वप्रम् ।
सस्मार नूनं दृढकौञ्चकुञ्ज-
भागच्छिदो भार्गवमार्गणस्य ॥५॥
बिम्बं स्वमालोक्य ततं गृहाणा-
मादर्शभित्तौ कृतबन्ध्यघाताः ।
रथ्यासु यस्यां रदिनः प्रमाणं
चक्रुर्मदामोदमरिद्विपानाम् ॥६॥
लग्नैकभागं सितहर्म्यशृङ्गे
विकृष्य मन्देन समीरणेन ।
दीर्घीकृतं बालमृणालशुभ्रं
करोति यत्र ध्वजकृत्यमभ्रम् ॥७॥
प्रवालशीर्षा वदनं सुवर्णं
मुक्तामयाङ्गावयवा वहन्त्यः ।
यस्यां युवत्यो विहिता विधात्रा
रत्नैरिवापुर्वपुषः प्रकर्षम् ॥८॥
आलिङ्ग्य तुङ्गं वडभीविटङ्कं
विश्राणितात्मध्वनि पुष्करेषु ।
यत्सौधकान्तेरिव संविभागं
वव्रे सितं शारदमभ्रवृन्दम् ॥९॥
ततान तोषं शिखिनामुदग्रम्
आसन्नजीमूतघटासु यस्यां
विद्युन्निभा काञ्चनपिञ्जरासु ।
क्षिप्रं पताकासु तता विवृत्तिः ॥१०॥
रक्ताश्मनीलोपलतोरणानि
नारीजनस्य भ्रमतो निशासु
क्रोधप्रमोदौ विदधुर्विभाभिर्-
यत्र क्षतोद्बृंहिततामसानि ॥११॥
तत्राभवत्पङ्क्तिरथाभिधानो
भर्त्ता भुवो भानुनिभः प्रभावैः ।
क्षत्रान्वयैर्बिभ्रदलङ्घ्यमन्य-
क्ष्मानाथमानं जयमानमोजः ॥१२॥
अखण्डमानो मनुजेश्वराणां
मान्यो गुणज्ञो गुणजैर्मनोज्ञैः ।
दिशो यशोभिः शरदभ्रशुभ्रै-
श्चकार राजा रजतावदाताः ॥१३॥
आजावजय्यानजनन्दनोऽसौ
पूर्वं षडन्तर्द्विषतो विजिग्ये ।
जिगीषुरभ्यस्तसमस्तशास्त्र-
ज्ञानोपरुद्धेन्द्रियवाजिवेगः ॥१४॥
बलिप्रतापापहविक्रमेण
त्रैलोक्यदुर्लङ्घ्यसुदर्शनेन ।
नानन्तभोगाश्रयिणाऽपि तेने
तेनालसत्वं पुरुषोत्तमेन ॥१५॥
दण्डस्ततस्तस्य भुवं जिगीषोः
कम्पं वितन्वन् विहिताङ्गमर्द्दः ।
तापैकहेतुस्त्रिदशाधिपस्य
दिशं ज्वरस्तीव्र इवाविवेश ॥१६॥
समुद्रमुल्लङ्घ्य गतस्तदीय-
स्तेजोऽभिधानो गुरुरग्निराशिः ।
नितान्तसन्तापितपूर्वकाष्ठः
प्रोत्स्वेदयामास नृपं कटाहे ॥१७॥
भुजङ्गसम्प्रार्थितसेव्यवेला
काञ्चीगुणाकर्षितसार्थलोका ।
दिग्दक्षिणा कर्कशयत्नभोग्या
वेश्येव भुक्ता नृवरेण तेन ॥१८॥
लब्ध्वासुरासुप्रघसायुधस्य
घातं शरेणास्य विनिर्जितोऽपि ।
आत्मानमन्यैरसमानमानं
मेने मनस्वी युधि यावनेन्द्रः ॥१९॥
तेजश्छलेनाथ हुताशनेन
श्रीवासरम्यं प्रदहन् तुरुष्कम् ।
धूपैरिवासक्तगतैर्यशोभि-
राशीयमन्तं सुरभीचकार ॥२०॥
परेषुवात्यापरिबृंहितोऽस्य
क्रोधाभिधानो युधि चित्रभानुः ।
आताम्रनेत्रच्युतवारिवर्षै-
रानायि शान्तिं रिपुकामिनीनाम् ॥२१॥
तस्यैकबाणाशनभग्नशत्रो-
रालोकभूमौ चरणारविन्दे ।
आसेदतुः सर्वनरेन्द्रमौलि-
रत्नप्रभालक्तकमण्डनानि ॥२२॥
लोकस्तदीये भुवि हारगौरे
कीर्तिप्रताने प्रविजृम्भमाणे ।
अभिन्नकोशं कुमुदं निरीक्ष्य
मुमोच चन्द्रोदयशङ्कितानि ॥२३॥
समस्तसामन्तनृपोत्तमाङ्गा-
न्यास्थाय१ तस्योन्नतवृत्ति तेजः ।
जज्वाल चूडागतपद्मराग-
रागच्छटाविस्फुरणच्छलेन ॥२४॥
नरेन्द्रचन्द्रस्य यशोवितान-
ज्योत्स्ना महीमण्डलमण्डनस्य ।
तस्यारिनारीनयनेन्दुकान्त-
विष्यन्दहेतुर्भुवनं ततान ॥२५॥
तेनोपयेमे समयं विधिवद्विधेया
वह्नेः समक्षं समयं विदित्वा ।
इन्द्रद्विषद्भर्तृनिषूदनस्य
माता भवित्री भवतुल्यधाम्नः ॥२६॥
स्फुरन्मयूखा सरणिर्नखानां
महेन्द्रकल्पस्य महाय देव्याः ।
पादद्वयान्ते जितपद्मकोशे
मुक्तेव मुक्ताविततिर्विरेजे ॥२७॥
लीला गतेरत्र निसर्गसिद्धा
मत्तो न दन्ती मुषितो न हंसः ।
इतीव जङ्घायुगलं तदीयं
चक्रे तुलाकोट्यधिरोहणानि ॥२८॥
दृष्टौ हतं(तो) मन्मथबाणपातैः
शक्यं विधातुं न निमील्य चक्षुः ।
ऊरू विधात्रा नु कथं कृतौ ता-
वित्यास तस्यां नृप२तेर्वितर्कः ॥२९॥
इयत्पृथुत्वं कृषदेहयष्ट्या
नितम्बचक्रस्य परं प्रमाणम्१ ।
इतीव बद्धा रशनागुणेन
श्रोणी पुनर्वृद्धिनिषेधहेतोः ॥३०॥
अस्योदरस्य प्रतितुल्यशोभं
नास्तीति धात्रा भुवनत्रयेऽपि ।
सङ्ख्यानरेखा इव सम्प्रयुक्ता
स्तिस्रो विरेजुर्बलयः सुदत्याः ॥३१॥
वयःप्रकर्षादुपचीयमान-
स्तनद्वयस्योद्वहनश्रमेण ।
अत्यन्तकार्श्यं वनजायताक्ष्या
मध्यं२ जगामेति ममैष तर्कः ॥३२॥
अरालकेश्या अलके विधात्रा
विधीयमाने चलतूलिकाग्रात् ।
च्युतस्य विन्दोरसितस्य मार्ग-
रेखेव रेजे नवरोमराजी ॥३३॥
नायं शशी तत्प्रतितुल्यमन्यद्
यस्मान्न विश्लेषयति द्वयं नौ ।
इति स्म तर्कादिव पश्यतस्तौ
तस्या मुखेन्दुं कुचचक्रवाकौ ॥३४॥
सुश्लिष्टसन्धी शुभविग्रहौ तौ
तन्व्या भुजौ बालमृणालनालम् ।
सच्छिद्रवृत्तं यदि दीर्घसूत्रं
निर्जिग्यतुः किं किल तत्र चित्रम् ॥३५॥
कान्तिप्रकर्षं दशनच्छदेन
सन्ध्याघने बद्धपदं हरन्त्याः ।
तस्या गृहोद्यानसरोगतस्य
हस्तस्थ एवाम्बुरुहस्य रागः ॥३६॥
आसीदयं चन्द्रमसो विशेष-
स्तद्वक्त्रचन्द्रस्य च भासुरस्य ।
बभार१ पूर्वः सकलं कुरङ्गं
तस्यैव नेत्रद्वितयं द्वितीयः ॥३७॥
कान्तिश्रिया निर्जितपद्मरागं
मनोज्ञगन्धं द्वयमेव शस्तम् ।
नवप्रबुद्धं जलजं जलेषु
स्थलेषु तस्या वदनारविन्दम् ॥३८॥
इन्दीवरस्यान्तरमेतदस्या
नेत्रोत्पलस्यापि यतो हिमांशोः ।
त्विषोऽपि नैकं सहते मुखाख्य-
माक्रम्य तस्थावपरं शशाङ्कम् ॥३९॥
युग्मं भ्रुवोश्चञ्चलजिह्मपक्ष्म-
सम्पर्कभीत्याऽसितलोचनायाः ।
प्रोन्नम्य दूरोत्सरणं विधित्सु-
र्मध्येन तस्थाविति मे वितर्कः ॥४०॥
तत्केशपाशावजितात्मबर्ह-
भारस्य वासः शिखिनो वनेषु ।
चक्रे जनस्य स्पृशतीति शङ्कां
चेतस्तिरश्चामपि जातु लज्जाम् ॥४१॥
अन्याऽपि कन्या जितसिद्धकन्या
तादृग्गुणा तस्य बभूव देवी ।
दोषोऽपि यस्या भुवनत्रयस्य
बभूव रक्षोभयनाशहेतुः ॥४२॥
सुमन्त्रसूतस्य सुमित्रयाग्नौ
पाणिग्रहं लम्भितया द्विजेन ।
पुण्यं भवान्या भवहस्तसक्त
हस्ताम्बुजाया वपुराललम्बे ॥४३॥
तासु प्रजानामधिपः प्रजार्थी
देवीषु चारित्रकुलोन्नतासु ।
अदृष्टपुत्राननवन्ध्यदृष्टि-
श्चिन्ताहृतात्मैव निनाय कालम् ॥४४॥
स्वरक्षितव्यं श्वगणिप्रचारै-
र्विशोधितं कुञ्जभुवं कदाचित् ।
हिमस्य गोप्ता गहनं नगस्य
तस्मै जगत्याः प्रभवे जगाद ॥४५॥
विधेयचित्तश्चलितव्यधेषु
हलायुधाभः स कुतूहलेन ।
अन्येद्युरन्यायनिवृत्तवृत्ति-
र्मृगेन्द्रगामी मृगयां जगाम ॥४६॥
पुत्रीकृतानीश्वरया शिशुत्वे
स्नेहेन नप्तनिव बालवृक्षान् ।
यश्चित्रपुष्पाभरणाभिरम्या
नुत्सङ्गदेशेन चिरं बभार ॥४७॥
वातैर्वि१कृष्टे पटले घनानां
धातुप्रतानाः प्रतरन्ति दृष्टाः ।
यस्य त्वचामुद्धरणाभिशङ्कां
मुग्धाय गन्धर्वबधूजनाय ॥४८॥
दरीमुखादर्द्धविनिर्गताङ्गै-
र्यः कृष्यमाणेषु मृगेषु नागैः ।
प्रसारितास्यः स्वयमेव सत्त्वान्
ग्रासीकरोतीव वितत्य जिह्वाम् ॥४९॥
नाकाङ्गना२ रत्नमरीचिजाल-
ध्वस्तान्धकारप्रकरस्य यस्य ।
निकुञ्जपद्माकरपद्मषण्डै३-
र्विदन्ति४ रात्रिन्दिवसंविभागम् ॥५०॥
धातुप्रभालोहितपक्षयुग्मः
श्रीमद्गुहालङ्कृतचारुपृष्ठः ।
दिव्यस्य यश्चन्द्रकिणो बिभर्ति
रूपश्रियं भासुरचन्द्रकान्तः ॥५१॥
तुषारधारास्नपितस्य यस्य
रविः प्रभातेषु निकुञ्जवक्षः ।
सदानुलिम्पत्यरुणाब्जकोश-
कान्तेन बालातपकुङ्कुमेन ॥५२॥
तस्य क्वणन्निर्झररेणुविद्धै-
र्वातैर्विधूतागरुपादपान्ते ।
अधिज्यधन्वा धनदप्रभाव-
श्चचार मैनाकगुरोर्नितम्बे१ ॥५३॥
तूणीरतस्तूर्णमिषुं विकृष्य
सन्धाय चापे चपलेतरात्मा ।
रङ्गत्तुरङ्गः क्वचिदाशु धन्वी
मार्गं मृगाणां पुरतः स्म रुन्धे ॥५४॥
उत्कर्णमुत्पुच्छयमानमासे
विदर्शिताभ्याहतकन्दुकोत्थम् ।
पारिल्पवाक्षं मृगशाववृन्द-
मीषन्निपातेन शरेण राजा ॥५५॥
मा पीडयस्व प्रसभं करेण
मध्यं त्वमुत्तुङ्गबलो ममेति ।
विवक्षुणेवाभिमुखं विकृष्य२
चापेन नेमे मनुवंशकेतोः ॥५६॥
खमुत्पपातैणवरो नृपेण
विद्धोऽपि पूर्व्वाहितवेगवृत्त्या ।
स्वर्लोकमन्तःकरणस्य यातुः
प्रीत्यानुयात्रामिव कर्त्तुकामः ॥५७॥
अन्योन्यवक्त्रार्पितपल्लवाग्र-
ग्रासं नृवीरस्य कुरङ्गयुग्मम् ।
प्रियानुनीतौ भृशमिष्टचाटु-
चेष्टस्य घाताभिरतिं निरासे ॥५८॥
पूर्वस्य मुक्तेन मुखे परेषां
दृष्टेन सद्यः सममन्तरेषु ।
ऋज्वागता तस्य मुहुर्मृगाणां
पङ्क्तिः शरेण ग्रथितेव रेजे ॥५९॥
आधावतस्तेन धनुर्द्धरेण
मध्येललाटं महिषस्य मुक्तः ।
अस्कन्नवेगो दृढदेहभेदे
लाङ्गूलसारत्वमियाय बाणः ॥६०॥
स द्वीपिनोऽथ द्विपराजगामी
हन्तुं तुरङ्गं रचितक्रमस्य ।
जघान देहं प्रतिबिन्दु बाणै-
रेकेन दुर्लक्ष्यभुजः क्षणेन ॥६१॥
शस्त्रेण तस्मिन्भिषजीव भीमं
गण्डं नृपे पाटयति प्रसह्य ।
तदीयनादप्रतिनिस्वनेन
त्रासादिवाद्रिर्भृशमुन्ननाद ॥६२॥
युद्धाय यूथादभितो निवृत्तं
क्रोडं मुहुः क्रोधविमुक्तनादम् ।
शरस्य लक्ष्यं शरजन्मतुल्य-
श्चकार चक्रीकृतचापदण्डः ॥६३॥
एवं मृगव्यश्रमसेवितस्सन्
विश्रामहेतोः स विहाय वाहम् ।
समीरणानर्तितवेतसाग्रं
वीरस्सरस्तीरमलञ्चकार ॥६४॥
सुगन्धिसौगन्धिकगन्धहृद्यः
सरोऽनिलः सारसनादकर्षी ।
आधूतराजीवरजोवितानै-
रङ्गं पिशङ्गं नृपतेश्चकार ॥६५॥
अथास्तकूटाहतमुग्ररागं
समुल्लसद्दीधितिविस्फुलिङ्गम् ।
स्पृष्टं घनेन क्वचिदास लौहं
तप्तं बृहखण्डमिवार्कबिमबम् ॥६६॥
विम्बं पतङ्गस्य बबन्ध दृष्टिं
दृष्टं प्रतीच्यामवनीश्वरेण ।
भित्तौ विनीलत्विषि लम्बमान-
मेकं यथा काञ्चनतालवृन्तम् ॥६७॥
राजा रजन्यामधिशय्य तस्मिन्
शिलातलं शीतलमिन्दुपादैः ।
खेदं विनिन्ये मृदुभिः समीरै-
रासारसारैर्गिरिनिर्झराणाम् ॥६८॥
जागर्यया नीतवति त्रियामाम्
पत्यौ पृथिव्या मृगयाभिलाषात् ।
क्वापि प्रपेदे मृगलाञ्छनेन
त्रासादिवादाय निजं कुरङ्गम् ॥६९॥
आरुह्य रागी मृगयाविहारे
शृङ्गं विवस्वानुदयाचलस्य ।
पत्ये पृथिव्या रचयाम्बभूव
मृगानिव प्रस्फुरता करेण ॥७०॥
प्रभुः प्रजानामथ स प्रभाते
हरिप्रभावो हरिमारुरोह ।
सज्जीकृतं सज्जनगीतकीर्ति-
र्बद्धायुधो बन्धुरवर्मजालम् ॥७१॥
कञ्चिन्मृगं मार्गणगोचरेऽसौ
दृष्ट्वा विकृष्टायत१चापदण्डः ।
शरं मुमुक्षुः शरभोरुवेगं
तमन्वयादन्वयकेतुभूतः ॥७२॥
रेखायमाणो गगने रयेण ।
विलङ्घ्य मार्गं नृपमार्गणानां
मृगोत्तमोऽसौ तमसातटस्थं
वनं तपस्यद्भवनं प्रपेदे ॥७३॥
अश्वं विहायाश्वमति प्रदेशे
धनुस्सहायः सहसा नृवीरः ।
पद्भ्यामसौ तत्पददत्तदृष्टि-
र्घने तरूणां गहने चचार ॥७४॥
तटे च१ तस्मिन्घटपूरणस्य
श्रुत्वा रवं बृंहितनादशङ्की ।
मुनेस्तनूजे मनुवंशकेतुः
शरं शरण्योऽपि मुमोच बाले ॥७५॥
शरानुसारेण नृपं प्रयान्तं
पुत्रो मुनेः पत्त्रिविभिन्नमर्म्मा
नेत्राम्बुदिग्धेन विलापनाम्ना
बाणेन भूयो हृदि तं जघान ॥७६॥
त्वया जरावेशजडीकृतस्य
वने विनाथस्य गुरुद्वयस्य ।
विचक्षुषोऽयं व्रतजीर्णमूर्ते-
र्भग्नःकिमालम्बनदण्ड एकः ॥७७॥
एकं त्वया साधयताऽपि लक्षं२
नीतं विनाशं त्रितयं निरागः ।
मच्चक्षुषा कल्पितदृष्टिकृत्यौ
वृद्धौ वने मे पितरावहञ्च ॥७८॥
वनेषु वासो मृगयूथमध्ये
क्रिया च वृद्धान्धजनस्य पोषः ।
वृत्तिश्च वन्यं फलमेषु दोषः
सम्भावितः को मयि घातहेतुः ॥७९॥
जीर्णो जतुन्यासनिरुद्धरन्ध्रः
कुम्भश्च मौञ्जी तरुवल्कलश्च ।
एतेषु यन्मां विनिहत्य गम्यं
तद्गृह्यतामस्तु भवान् कृतार्थः ॥८०॥
तरुत्वचोऽयं कठिनं१ वसानो
वनेषु शीतोष्णनिपीतसारः ।
अस्वादुवन्याशनजीर्णशक्तिः
पात्रं कृपायास्तव वध्यभूतः ॥८१॥
व्रती विनाथो विगतापराधः
स्मर्तव्यदृष्टेः पितुरन्धयष्टिः ।
इत्येषु किं निष्करुणेन किश्च-
दवध्यभावे गणितो न हेतुः ॥८२॥
साधुः कृपामन्थरमक्षि शत्रौ
प्रीत्याऽर्ध२सम्मीलितमादधाति ।
नीचस्तु निष्कारणवैरशील-
स्तत्पूर्वसम्पादितदर्शनेऽपि ॥८३॥
स्वं हेतवे हेतिबलोपनीत-
स्मयः किमप्युन्नतवृत्ति कस्मै ।
नीचस्य निष्ठामधिकर्म गच्छन्
कुलं कलङ्कैः कलुषीकरोषि ॥८४॥
जुगुप्सत स्मैनमदुष्टभावं
मैवं भवानक्षतसाधुवृत्तम् ।
इतीव वाचो निगृहीतकण्ठैः
प्राणैररुध्यन्त महर्षिसूनोः ॥८५॥
भोज्याः सुतश्चारुभुजद्वयेन
घटं गृहीत्वा घटितारिनाशः ।
वाष्पायमाणो बहुमानपात्रं
यमप्रभावो यमिनं ददर्श ॥८५॥
पापं विधायापि विधातृतुल्ये
सत्यापयामास सतां पुरोगः ।
ततो यतिं घातयतो न सद्यः
क्रोधानलेनास्य ददाह देहम् ॥८७॥
दयानुयातस्तनयस्य नाशं
श्रुत्वा महर्षिर्मुहुरात्तशोकः ।
दिदेश देशस्तुतसद्गुणाय
विशन् वशी विश्वभुजं स शापम् ॥८८॥
वनजकुसुमधारिणीमलङ्ध्यां
हरिनखपातविदारितोरुगण्डाम् ।
श्रियमिव नृपतिर्मृगव्यभूमिं
चिरमनुभूय गृहोन्मुखो बभूव ॥८९॥
अथ स विषमपादगोपितार्थं
जगदुपयोगवियुक्तभूरिधातुम् ।
बहुतुहिननिपातदोषदुष्टं
गिरिमसृजत्कुकवेरिव प्रबन्धम् ॥९०॥
सपदि दिशि निबद्धभूरिघोषं
परमविनीतमनोज्ञनागवृन्दम् ।
जलधिमिव नृपः पुरं स्वकीयं
मणिगणमण्डितकान्तमाससाद ॥९०॥
इति कुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
दशरथोत्पत्तिर्नाम प्रथमः सर्गः॥

N/A

References : N/A
Last Updated : September 29, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP