जानकीहरणम् - पञ्चमः सर्गः

'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते,


ततस्ततं तापसकन्यकाजन-
प्रसिक्तसंवर्द्धितवृक्षमण्डलैः ।
सहस्रशस्तानितसामनिस्वन-
प्रवर्तिताखण्डशिखण्डिताण्डवम् ॥१॥
विहङ्गपानाय तले महीरुहां
निवेशिताम्भःपरिपूर्णभाजनम् ।
विशोषणार्थाहितपुण्यवल्कल-
प्रताननम्रीकृतवृक्षमस्तकम् ॥२॥
कृतासु नीवारविभागवृत्तिषु
स्वकीयमंशं मृदुहस्तसम्पुटैः ।
हरद्भिरालोहितगण्डमण्डलैः
प्लवङ्गमैः सेवितशैलकन्दरम् ॥३॥
स्वमङ्कमारुह्य सुखं परिष्वपत्-
कुरङ्गशाबप्रतिबोधशङ्कया ।
चिरोपवेशव्यथितेऽपि विग्रहे
सुनिश्चलासीनजरत्तपोधनम् ॥४॥
हिरण्यरेतःशरणानि सर्वतः
प्रवृत्तपुण्याहुतिधूमधूसरम् ।
बृहल्लतातानभृतः फलेग्रहे
रधस्तरोरासितशायितातिथि ॥५॥
तपस्विवर्गस्य वधूषु वह्नये
वितन्वतीषु प्रकृतां बलिक्रियाम् ।
मृगाङ्गनाभिः परिलिह्य जिह्वया
विनोदितत्याजितरोदनार्भकम्१ ॥६॥
बलिक्रियातानितलाजकर्षणे
समेतकीटप्रतिघातशङ्कया ।
कुशस्य मुष्ट्या शनकैस्तपस्विभिः
प्रमृज्यमानानलमन्दिरोदरम् ॥७॥
महीरुहभ्रष्टविहङ्गपोतिका-
सुखोपवेशाय तपस्विसूनुभिः ।
इषीकतूलेन विधाय मार्द्दवं
क्वचित्समासज्जितनीडपञ्जरम् ॥८॥
सवारिमृत्स्नापरिपूर्णकर्पर-
प्रजन्यमानाङ्कुरवीजमेकतः ।
प्रहृष्टसारङ्गकिशोरवल्गित-
प्रकीर्णपुञ्जीकृतशुष्यदिङ्गुदि ॥९॥
समीरणैराहुतिगन्धपावनै-
र्वितानितोद्दामशिखण्डिनिस्वनम् ।
तपोवनं तत्तपसामधिश्रयः
कुमारयुग्मेन विवेश कौशिकः ॥१०॥
ततः सुतं वैबुधलौकिकीमृषि-
र्विधित्सुरिष्टिं नृपतेरतन्द्रितं ।
समादिदेश प्रकृताय कर्मणे
चिराय तद्रक्षणरूप्यमादृतः ॥११॥
तमग्निमिन्धन्स रिपोधिक्रतु
क्षमाभुजः सज्यशरासनः सुतः ।
रिरक्षिषुस्तं परितः परिभ्रमन्
हृतो जगादावरजं वनश्रिया ॥१२॥
अखातमाहावमनुप्त्रिमं परं
सदाफलं शस्यमिदं तपोजुषाम् ।
बिभर्ति नीवारवदम्बुजाकर-
श्रिया परीतं सततं तपोनम् ॥१३॥
सवेदवेदाङ्गविदस्तपस्विनो
विदन्ति यत्नेन पदं यमव्ययं ।
स लोककृत्यानि विचिन्त्य कानिचित्
तपस्यति स्मेह पुरातनःपुमान् ॥१४॥
सुदर्शनच्छिन्नसमाहृतेन्धनं
द्विजेन पक्षव्यजनेन वीजितम् ।
त्रिनेत्रमूर्त्यन्तरमादिपूरुषो
जुहाव हव्यैरिह हव्यवाहनम् ॥१५॥
तपस्यति स्वामिनि शत्रुशातने
समित्कुशच्छेदनमात्रतत्परः ।
सुसंयतो नाभिननन्द नन्दकः
सुरा१रिवक्षःक्षतजासवन्तदा ॥१६॥
रणं रणद्दुन्दुभि भैरवं तदा
गदा समभ्येत्य भयं वितन्वती ।
शिरस्यपध्वस्तशिरस्त्रजालके
निमज्य मज्जां न जघास विद्विषाम् ॥१७॥
भियः स्वकोशाहृतवारिधारया
वनं तरूणामनुगृह्णता नवम् ।
रणेषु शुशष्काशनिभैरवैरवै-
र्न पाञ्चजन्येन जनस्य तेनिरे ॥१८॥
सलीलमुद्दण्डसरोजविष्टरे
निषद्य पादेन पुरोऽवलम्बिना ।
परिस्पृशन्त्या चलवीचिमस्तकं
कलं किलागायि तदा न पद्मया ॥१९॥
फणावतामुद्धरणेषु वारिधि-
प्रवाहसिक्तावुदयाचलस्थितः ।
वितत्य पक्षावधिपः पतत्त्रिणां
व्यशोषयन्न प्रति सूर्यमायतम् ॥२०॥
विहारमारण्यकमिष्टवस्तुदं
विहाय वल्केन जटा१ वितूस्तयन् ।
इतः किल क्रोधपराहतो हरिः
पुरा प्रतस्थे बलिबन्धसिद्धये ॥२१॥
ततः प्रभृत्येव२ गुणस्य सम्पदा
हिरण्यगर्भस्य विधूतहिंसया ।
निषेव्यते श्वापदसम्पदा पदं
तपस्विनामृद्धमिदं शमावहम् ॥२२॥
विलोकय द्द्वीपिनमेनमग्रतः
प्रगृह्य पुच्छे शिशवस्तपस्विनाम् ।
मषीपयःसेककृतानिवासितान्
यदङ्गबिन्दून् गणयन्ति चापलात् ॥२३॥
इमौ हरी संहृतरोषशङ्कितौ
नितान्ततप्तौ तपनस्य दीप्तिभिः ।
तलं गजस्य स्रुतगण्डसम्पदः
फणातपत्रं फणिनश्च वाञ्छतः ॥२४॥
तथा गिरं व्याहरतैव रोदसी
वितत्य यातं पवनेन रंहसा ।
विधूनयत्तद्विपिनं द्विषद्बलं
ध्वजैरुपालक्ष्यत काकलाञ्छनैः ॥२५॥
कृपाणपत्रे शरदम्बरत्विषि
प्ररोषरक्षःप्रतिबिम्बविग्रहं
विगृह्णतां जीवितपानलिप्सया
स्थितः समास्थाप्य यमो यथा बभौ ॥२६॥
पिशाचरक्षस्ततिभिर्निरन्तरं
कृतान्धकारं रथचक्ररेणुभिः ।
असंख्यगृह्या अपि तत्र सैनिका
जगज्जगुः सत्त्वरजस्तमोमयम् ॥२७॥
चकार लक्षं१ प्रथमो नभः श्रितं
बलं क्षितिस्थामनुजो बलोत्तरः ।
द्रवत्तुरङ्गामतिदन्तयद्विभुं
जघान पङ्क्तिं पदिकोऽपि द्विषाम् ॥२८॥
युधि द्विपा रामशरेण दारिताः
कृतत्वराधोरणमुक्तकन्धराः ।
यतो धरण्यामनुकृष्टवारिदं
दिवः पतन्तो रुरुजुः स्वसैनिकान् ॥२९॥
शरासने वर्त्मनि लक्ष्यभेदने
परैरुपालक्ष्यत नेषुसन्ततिः ।
ऋतेऽपि हेतोरिव दीर्णवक्षसो
निपेतुरस्य प्रधने सुरद्विषः ॥३०॥
तथाऽस्य योद्धुर्द्धनुषो विनिःसृता१-
जवे विशेषं विदधुःशिलीमुखाः ।
यथा गुणस्य ध्वनयः समुद्ययु-
र्निपातशब्देन समं युधि द्विषाम् ॥३१॥
सुरारिहस्तच्युतशस्त्रजालका-
न्यलब्धलक्ष्याणि चिरं नभस्तले ।
विशुष्कपत्रप्रतिमानि तच्छर-
प्रतानवातोपहतानि बभ्रमुः ॥३२॥
प्रसर्पतामाहितपक्षतिध्वनि-
क्रतुद्विषो राजसुतस्य पत्रिणाम् ।
प्रभञ्जनेन प्रतिलोममाहृतैः
शरैर्निजैरेव दृढं निजघि्नरे ॥३३॥
क्षतं पृषत्केन पतत्त्रिणां
पथः पतत्तत्तनयस्य भूभृतः ।
निपातखेदादशिवे भुवस्तले
भियेव तूर्णं जहुरन्तरासवः ॥३४॥
शिताङ्कुशन्यासविधूतमस्तकाः
शिरःसमीपे विनिविष्टबाहवः ।
ध्रुवं नदन्तो युधि तं प्रहारिणं
भयादयाचन्त यथाऽरिदन्तिनः ॥३५॥
द्विपं करीरीयुगमूलखण्डित-
प्रशीर्णदन्तं समदेन पश्यता ।
स्मरा१ वतारव्यथितेन चेतसि
क्षणं विचक्रे निकटेऽरि२ दन्तिना ॥३६॥
परं प्रहर्त्तुं प्रतिहृत्य रंहसा
करं करी यातमुदग्रविग्रहः ।
शरेण भित्त्वा निखिले निकीलिते
शशाक मोक्तुं न भुजस्य मण्डले ॥३७॥
दृढं विभिद्योरुयुगं कु३रङ्गमे
निकीलिते रामशरेण वेगिना ।
कृतेऽपि दोषे भयमूढवृत्तिना
हयेन कश्चिद्विचचाल नासनात् ॥३८॥
रिपोरपूर्णेन्दुमुखेन कश्चन
स्थिरासनः पत्रियुगेन राक्षसः ।
निकृत्तयोरप्यधिजानु पादयोः
पपाप वेगेन यतो न वाजिनः ॥३९॥
वधाय धावन्नभिशत्रु विद्विषः
शरेण कृत्तच्युतमस्तकोऽपरः ।
हृतायुरप्यादिकृतेन कानिचि-
त्पदानि वेगेन जगाम राक्षसः ॥४०॥
जवेन कश्चिज्जवनाम्बुदोपमं
विहायसा वाहयदाशु दन्तिनम् ।
क्षणं सिताभ्रैः कृतकर्णचामरम् ।
निपत्य कुम्भे तरसा द्विधा गतैः ॥४१॥
पृषत्कभिन्नोदररन्ध्रनिर्गतं
स्वमान्त्रमुत्कृत्य खुराग्रपातनैः ।
दिशि क्षिपन्तं युधि वेगधारया-
ऽपरो भुवं वाहयति स्म वाजिनम् ॥४२॥
निकृत्य सौमित्ररथाङ्गधारया
क्षपाचरः स्वं तरसाऽपवर्णितं ।
क्रुधाऽऽयुधीकृत्य भुजं महीभुजः
सुतं जघान ध्वनिकम्पितचलः ॥४३॥
परेण शत्रोरुपदण्डमस्तकं
न्यमज्जदर्द्धेन रथाङ्गमीरितम् ।
तमेव दण्डं परशुं विधाय तं
शिरस्यरातिर्निजघान सस्वनम्१ ॥४४॥
स्वपाणियन्त्रच्युतशस्त्रसादितं
विधाय वृन्दं बहुधा सुरद्विषाम् ।
रणाय कोशादसिमीशितुः सुत-
श्चकर्ष कृष्णं विवरादिवोरगम् ॥४५॥
परस्य सौमित्रिकृपाणपाटित-
द्विधाऽभवद्देहभृतो निकीलयन् ।
शरेण पार्श्वे नृहरिः समग्रतां
व्यधत्त रोषेण नु लीलया नु सः ॥४६॥
करं रणाय प्रतिहृत्य धावति
द्विपे निजघ्ने तनयेन भूभुजः ।
बहूनि खण्डानि विधित्सुनाऽसिना
समेत्य सम्पिण्डित एव तत्करः ॥४७॥
कृपाणकृत्तस्य दृढोरुयन्त्रितं
न पश्चिमार्द्धं निपपात सादिनः ।
तुरङ्गवल्गादृढसक्त१मुष्टिना
परेण भागेन च लम्बितं पुरः ॥४८॥
परेण खड्गेऽनुपपात पातिते
सुरारिरुत्तानविसृष्टविग्रहः ।
अपि व्यपाये सति सत्त्वमानयो-
र्द्विषे न दित्सन्निव पृष्ठमाहवे ॥४९॥
परिक्षरच्छोणितसिक्तमूर्तयो
निमग्नखड्गे जठरे सुरद्विषः ।
परस्परस्य प्रसभं समुच्छ्वस-
त्प्रहारवातेन पुनर्विशोषिताः ॥५०॥
ततस्ततासृक्स्रवलोहिताम्बरः
श्रियं जयस्थामुपयन्तुमुद्यतः ।
यथेप्सपानाशनतृप्तचेतस-
श्चकार राजन्यवरश्चिरं द्विजान् ॥५१॥
ततो मरुत्पावकशस्त्रनिर्द्धुत-
प्रदग्धमारीचसुबाहुविग्रहः ।
बलं बलीयानबलीकृतं भिया
ततं दिगन्तं स निनाय नायकः ॥५२॥
रणे दधानो हृदयं दयाऽऽहृतं
सलीलमायम्य धनुर्द्धनुर्द्धरः ।
पराङ्मुखानां शनकैः शिलीमुखै-
र्द्द्विषद्द्विपानां जघने जघान सः ॥५३॥
भृशं न सेहे युधि राममाशुग-
प्रतानशुष्काशनिपातभीषणम् ।
युगान्ततिग्मद्युतितिग्मतेजसं
द्विषो बलं भ्रातृबलं बलीयसः ॥५४॥
स्थित्वा गुणे महति तत्क्षणलब्धमोक्षाः
सुश्लिष्टयुक्तिसफलाननसम्पदस्ते ।
शाक्या इवास्य विशिखा रिपुसैनिकेभ्य-
श्चक्रुस्त्रिविष्टपसभागमनोपदेशम् ॥५५॥
हुतभुजि निधनाख्ये शत्रुहव्यानि हुत्वा
परिणयति जयश्रीवीरकन्यां नृवीरे ।
समरपटहघो१षे तत्र नृत्तं कबन्धै
र्बहलरुधिरपङ्कस्फारिसिन्दूरलेपैः ॥५६॥
मध्ये निकृत्तरजनीचरपूर्वकाया-
श्छेदैः स्थिता भुवि निपत्य भयं वितेनुः ।
रक्षःसु युद्धविमुखेषु विभिद्य भूमि-
मर्द्धोत्थिता इव पुनः समराय दैत्याः ॥५७॥
रामायुधव्यथितराक्षसरक्तधारा-
स्पर्शेन लोहितरुचो मुहुरम्बुवाहाः ।
गौरीपतिप्रणतिसम्भ्रमलाभवन्ध्यां
सन्ध्यामकालघटितां गगने वितेनुः ॥५८॥
सङ्क्रीडद्रथतुरगद्विपाभ्रवृन्द-
व्युत्क्रान्तौ विरतपृषत्कपातवृष्टि ।
निस्त्रिंशस्फुरिततडिद्वियुक्तमाप
व्यक्तार्कद्युति शरदीव तन्नभः श्रीः ॥५९॥
रक्षोवसापिशितपूरितकुक्षिरन्ध्रः
काकुत्स्थबाणहतहस्तिमुखाधिरूढः ।
पर्यन्तलग्नरुधिराणि मृदुप्रणाद-
स्तुण्डानि वायसगणो रदने ममार्ज ॥६०॥
राजात्मजौ मुनिसुताक्षिभिराहितार्घ्यौ
प्रत्युद्गतौ मृगकुलैरुटजानि गत्वा ।
आवर्ज्जिते विदधतुः शिरसी सुबाहो२
र्बाणव्रजेन गुरुणी गुरुपादमूले ॥६१॥
इति कुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
मारीचसुबाहुवधो नाम पञ्चमः सर्गः

N/A

References : N/A
Last Updated : September 29, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP