जानकीहरणम् - षोडशः सर्गः

'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते,


अथ दिवसविधेयमिन्द्रशत्रो-
र्निरवसितं प्रतिहारतो विदित्वा ।
अनुमतिमधिगम्य तस्य भानु-
र्गिरिमपरान्तमहार्णवस्थमीये ॥१॥
अरुणकरदृढावकृष्टरश्मि-
प्रणमितकन्धरभुग्नचारुघोणाः ।
दिवसकरहया गिरीन्द्रभित्ते-
र्जघनपतद्रथनेमयोऽवतेरुः ॥२॥
सरभसनिपतद्वनान्धकार-
भ्रमरकुलैरवलुप्यमानमूर्तिः ।
अपसरणविधौ समीहमानः
पयसि भयादिव मज्जति स्म भानुः ॥३॥
अरुणितमथ सन्ध्यया मुहूर्तं
तदनु तमोभिरुपात्तकोशरन्ध्रम् ।
कुमुदमलिगणो ददर्श दूरा-
दरुणसितेतरवारिजाभिशङ्की ॥४॥
सरसिजमणिवेदिकासु भिन्न-
प्रचुरतरङ्गकणावकीर्णपाते ।
उपवनसरसीरुहं दिनान्ते
हतमिव शीतरयेण संचुकोच ॥५॥
द्रुतमपसरतैति भानुरस्तं
सरसिरुहेषु दलार्गलाः पतन्ति ।
भ्रमरकुलमिति ब्रुवन्निवालिः
क्वणितकलं विचचार दीर्घिकायाम् ॥६॥
सति दिवसपरिक्षयस्य योगे
निपतितसद्वयसस्तमोऽभिभूताः ।
नमितचपलमस्तका बभूवुः
समुपहता जरसेव वृक्षगुल्माः ॥७॥
विगलितवति तिग्मभासि सन्ध्या-
परिगतलोहिततारकं नभस्तत्
त्रिदशशरशतव्रणावकीर्णं
हृदयमनुव्रजति स्म रावणस्य॥८॥
दिवसकरभयादिवावलीनो
जलधिजलान्तरितस्तुषाररश्मिः ।
रविरपचलितो न वेति बोद्धुं
नभसि करानिव चारयाम्बभूव ॥९॥
प्रथमगमितमन्वकारिभावं
पुनरतिपिङ्गलतारकं विधाय ।
भुवनमथ कलात्मना समस्यं-
स्त्रिनयनरूपमलम्भयत्प्रदोषः ॥१०॥
दिवसविगमलम्बितस्य भानो-
रवनतिरुन्नतिरिन्दुमण्डलस्य ।
अविकलवपुषः समानकालं नभसि
तुलामधिरूढयोरिवास्ताम् ॥११॥
उदयमरुणिमा परित्यजन्तं
प्रविसृजति स्म शशांकमच्छबिम्बम् ।
चषकममलमिन्द्रदिङ्मुखेन
स्फटिकमयं मधुनीव पीयमाने ॥१२॥
शठमिव दयितं दिशः प्रदोषं
मुहुरघिगम्य रुषेव भिन्नवर्णाः ।
स्थितमुपरि पयोधरस्य सन्ध्या-
विलसितकुङ्कुममण्डनं ममार्जुः ॥१३॥
क्षिपति दिशि पयोधरं निशान्ते
रहयति किं तिमिरोत्तरीयमाशा ।
इति रचितविपर्ययस्य साक्षि-
स्फुटमिव कौमुदमाततान हासम् ॥१४॥
परभृतरुचितामसं हिमांशो-
रुदयगिरेरुदितस्य मण्डलेन ।
अतिपटु पटलं विपाट्य विश्वं
विवरगते निहितं नु संहतं नु ॥१५॥
इह हरिणकलंककान्तिलेशैः
सह पतिता मृगलक्षणस्य कान्तिः ।
अलिभिरवनतैर्न्यधत्त वापी-
कुमुदवनैरिति शङ्कितं जनेषु ॥१६॥
अचिरसमुदिताय हारगौरै-
र्हिमशिशिरैरनुगृह्णते करौघैः ।
उदकलवपरम्पराभिरर्घ्यं
शशिमणितोरणमिन्दवे ततान ॥१७॥
द्युतिभिरवजितो निशाचरीणा-
महमतुलस्य न केवलं मुखस्य ।
अयमपि हरिणो जितः कटाक्षै-
रिति जगतामिव दर्शयन्मृगाङ्कः ॥१८॥
घृणिभिरधिपुरं पुरः सुवेल-
क्षितिधरमस्तकजर्क्षरैः पतद्भिः ।
प्रमदमथ मनो नितम्बिनीना-
मभिनवनिर्भरशङ्कया वितन्वन् ॥१९॥
मनसि मनसिजं मनस्विनीना-
मविरलमुन्नमयन्निजेन धाम्ना ।
द्विपदशनरुचिः पदं कलाना-
मुदयगिरेरुदियाय दिक्प्रदीपः ॥२०॥
गगनसरसि चन्द्ररूप्यकुम्भे
व्यपसरति स्म निपातिते रजन्या ।
तदुपहिततरङ्गधूतनीली-
निकर इवातिघनस्तमःप्रवाहः ॥२१॥
सुरकरिण इवाहतः करेण
प्रविततसन्तमसाम्बुराशिरिन्दोः ।
अनुपहतगतिर्दिगन्तवेला-
वलयवनानि विलङ्घयन्प्रतस्थे ॥२२॥
प्रियविरहसमागमाश्रयाणां
मुखकमलानि निशा नितम्बिनीनाम् ।
उदितवति शशांकचन्द्रबिम्ब-
द्युतिभिरिवोडुपतावलञ्चकार ॥२३॥
पथिकयुवतिदृष्टयोऽनुजग्मुः
सरसिजरागमणिश्रियं रुचैव ।
शशिनि समुदिते शशाङ्ककान्तं
किरणवृतं क्रिययाऽपि दर्शयन्त्यः ॥२४॥
अपिहितसलिलेन निष्प्रदेशं
कुमुदवनेन कुमुद्वती विरेजे ।
घननिपतितभृङ्गचित्रभासा
मृगरिपुचर्मकृतावकुण्ठनेन ॥२५॥
निशि पयसि पदानि कुर्वतीषु
ग्रहनिकरप्रतिमासु मल्लिकाक्षः।
इतरमपि जलाशयं निकूजन्
समुपससार कुमुद्वतीति हष्टः ॥२६॥
इति तुहिनरुचौ विकीर्णधामि्न
प्रचुरतमोभिदुरस्यरश्मिजाले ।
मनसि मकरकेतनस्य यूनां
विलसितमात्मनि विक्रिया विवव्रुः ॥२७॥
स्वयमपि विरचय्य पत्त्रभङ्गी-
र्वदनहिमद्युतिलक्षणं कयाचित् ।
चिरयति हृदयेश्वरे रमण्या
नयनजलेन फलच्युता निरासे ॥२८॥
न भवति दयितस्य सन्निकर्षे
फलरहितो विरहे किमस्य रागः ।
इति मनसि निधाय यावकेन
व्यरचयदन्यतरा न दन्तवासः ॥२९॥
इतरयुवतिपादघातचिह्नं
सरससमर्पितयावकं पदं यत् ।
उरसि न दयितस्य तद्विवेद
स्फुटमणिकुण्डलरागरुद्धमन्या ॥३०॥
प्रियवचनविधायिनी न भर्तु-
श्चलदलकच्युतचूर्णलेशमक्ष्णोः ।
मदनसमुचिताङ्गसङ्गिदृष्टे-
र्व्यपनयति स्म मुखानिलेन काचित् ॥३१॥
सुरपतिरिपवः प्रियानिरस्त-
श्रवणसरोरुहनिर्वृतेऽपि दीपे ।
रतिषु ददृशुरेव काञ्चिरत्नद्युति-
परिभिन्नतमिस्रमूरुमूलम् ॥३२॥
विवसनविहितोपगूहनानां
घनजघनस्तनकुम्भकुङ्कुमेषु ।
अपि परिगलितेषु कामिनीनां
न विगलितानि तनूदराश्रयाणि ॥३३॥
चरणतलसरोरुहेण यत्त्वं
प्रहृतवती शिरसि प्रिया हि कोपे ।
स किल परमनिग्रहः प्रसादे
हृदि रचिते तव कीदृशो नु लाभः ॥३४॥
अधरपुटमिदं मदार्तरामारभस-
समर्पितदन्तखण्डितं ते ।
अयि शठ परिशान्तये रुजाया
नयनजलेन निषिञ्चसि प्रसक्तम् ॥३५॥
करकिसलयगोपितं मुखं स्वं
किमिह विधाय वदस्यलं ममाग्रे ।
तिरयसि दशनक्षतं प्रियाया
वयमुत गौरवभाजनं किमेवम् ॥३६॥
इति वचसि रुषा परिस्खलन्त्यः
प्रणयिषु राक्षसयोषितो विपक्षैः ।
परिमिलित१विसर्जितेषु रूक्षं
नयनजलग्रथितं वचो वितेनुः ॥३७॥
अपि तव दयिते समीपभाजि-
श्वसितरयग्लपिताधरस्य कान्तिः ।
चरणनिपतिते निपातितस्ते
न च करुणापरिमन्थरः कटाक्षः ॥३८॥
स्तनतटनिहितः करोऽवधूतः
परिगदिते समधिश्रितं च मौनम्
विहसितमपि सान्त्वने सरोषं
प्रणयिजने युवतेरयं हि दण्डः ॥३९॥
सखि जहिहि रुषं हिनस्ति पश्चात्
तव तरलं हदयं पुरानुतापः ।
इति निपुणसखीगिरा निरासे
मनसि निशाचरयोषितोऽभिमानः ॥४०॥
यदि चिरयति दूति वल्लभो मे
भृशमजनि त्वयि किं रुषोऽवकाशः ।
निजमतिरभसं यतो विदश्य
क्षतिभिरिमं समयूयुजस्त्वमोष्ठम् ॥४१॥
मधुकुसुमविलेपनादिभाग-
ग्रहणविदर्शितसौहृदस्य वृत्त्या ।
अयमपि च सखि स्वयं हतस्ते
प्रियपरिभोगसुखस्य संविभागः ॥४२॥
दशनपदमतिस्फुटं विभाति
स्फुरति तनुश्रमवारिसिक्तमास्यम् ।
अवितथमभिधस्त्व कामिनि त्वां
कुटिलगतिर्ननु दष्टवान्भुजङ्गः ॥४३॥
अवितथमिदमात्मनिर्विशेषा
सखि भवसीति वचः पुरा यदुक्तम् ।
अभिदयितमनुष्ठितं त्वया हि
स्वयमखिलं मम यत्नतो विधेयम् ॥४४॥
इति रचितरुषः सहासगर्वं
श्रमजलबिन्दुचितं सुखं दधत्याः ।
श्रवणकटु निशाचरस्य वध्वा-
श्चलितधृतेरुपदूति वाग्जजृम्भे ॥४५॥
श्वसितहतरुचिर्वराधरोष्ठः
करतलसङ्क्रमितश्च पत्रलेखः ।
निजगदतुरुपागते चिरेण
प्रणयिनि राक्षसयोषितः प्रचिन्ताम् ॥४६॥
विफलपरिकरा विधाय दूती-
स्तदनु समेत्य च पृष्ठतो निलीनैः ।
युवतिनिगदितं सरोषगर्वं
परिहृषितैरुपशुश्रुवे तदीशैः ॥४७॥
क्षतिरियमधरस्य यत्सुरासु
स्रुतसहकाररसाहिता तदस्तु ।
अतरलहृदयस्य गण्डबिम्बे
तव कतरोऽद्य नखक्षतस्य हेतुः ॥४८॥
युवतिनयनचुम्बितेषु पक्ष्म-
प्रविरचिता पटुरञ्जनस्य राशिः ।
तव चपल निरूपिता नवोद्यत्-
प्रविरलरोम्णि कथञ्चिदुत्तरोष्ठे ॥४९॥
युवतिमुखगतेन लोचनेन
स्फुटमपि मे न शृणोषि जल्पितानि ।
मुखमधुर भुजङ्ग येन सत्यं
कुटिलगते नयनस्रवोऽसि जातः ॥५०॥
इति मनसिजचञ्चलं युवानं
रजनिचरप्रमदा निरूपयन्ती ।
अनिमिषनयना सहासगर्वं
प्रणयरुषा चतुरं वचो बभाषे ॥५१॥
स्वतनुवितरणेन तं प्रलोभ्य
द्विपमिव वन्यमिहोपनेतुकामा ।
सखि गजगणिकेव चेष्टिताऽसि
स्फुरति हि सज्जन एव मित्रकृत्ये ॥५२॥
अकरुणमधिगम्य तं मदर्थे
विशसनमेवमसह्यमास्थितायाः ।
क्षतमिदमधरस्य केवलं ते
मम हदयस्य सखि व्यथा तु तीव्रा ॥५३॥
इति सखिहसिता कृतव्यलीका-
मरुणितलोचनवक्त्रचन्द्रबिम्बा
सुररिपुवनिताऽपदिश्य दूती-
मकृत गिरः परुषा रुषा परीताः ॥५४॥
सरसिजमणिकुन्तलोपयुक्तं
मधु पपुरङ्गजमन्थरा युवत्यः ।
कथमपि परिनिस्सृतस्तदीयो
रस इति मुग्धतया विशङ्कमानाः ॥५५॥
हृदयवदनलोचनेषु तासां
मधु मदगन्धवपुःश्रियं निधाय ।
श्रमसलिलकणच्छलेन शुद्धं
बहिरभवच्छरपाण्डुगण्डबिम्बात् ॥५६॥
मुकुलयति सितेतरं सरोजं
शशिनि समग्रकलास्पदे तदीयः ।
असितकुवलयद्युतिं कुरङ्गः
प्रतिनिधिरत्र ततान शीधु पात्रे ॥५७॥
प्रियगुणशतजर्जरेव पूर्वं
मधुषु चिरं परिपीतवत्सु लज्जा ।
न युवतिहृदये पदं विधातुं
मदनमदस्थितिसङ्कटे विषेहे ॥५८॥
अभिनवरविबिम्बलोहिनीभि-
र्द्युतिभिरभिन्नतया मनोहराभिः ।
सरसिजमणिशुक्तिषु प्रणष्टं
युवतिजनैर्मधु गौरवेण जज्ञे ॥५९॥
स्वयमथ पवनेन सौधपृष्ठे
हतरजसि प्रतिहारचोदितेन ।
किरणमनुपहत्य शीतभासः
क्षणमुपगम्य पयोधरैर्निषिक्ते ॥६०॥
सुरयुवतिकदम्बकस्य गीतै-
रनुगततुम्बुरुवल्लकीनिनादैः ।
सपदि परिवृतः समन्मथेन
त्रिदशरिपुः प्रमदाजनेन रेमे ॥६१॥
मधु विनमितशातकुम्भफुम्भ-
स्रुतमखिलाननसक्तहेमशुक्तिः ।
सपदि दशमुखः पिबन्विजिग्ये
सलिलनिधिं दशदिङ्नदीः पिबन्तम् ॥६२॥
ततविततघनादिवाद्यजातै-
र्निजकरसन्ततिवादितैः स एकः ।
त्रिविधलयपरिग्रहेण वक्त्रै-
र्युवतिमवर्तयताष्टभिश्च गायन् ॥६३॥
प्रतियुवतिविषक्तबाहुपङ्क्ति-
र्दशवदनागततन्मुखारविन्दः ।
सममथ परितः प्रिया निषण्णाः
परिरमयन्न ददौ रुषोऽवकाशम् ॥६४॥
इतरयुवतिदष्टदन्तवासा
वदनततिस्थितसीकृतिः प्रियाभिः ।
नवसु मनसिजन्मना शिरःसु
क्षतधृतिभिर्दयितो रुषाऽभिजघ्ने ॥६५॥
शठ यदि चषकीकृतं मुखं मे
किमधरमद्य विखण्डयस्यकाण्डे ।
भवति मधु निपीय भाजनाग्र-
ग्रसनरतिर्नहि कञ्चन प्रमत्तः ॥६६॥
पिबति कथमिवापरा युवत्या
दशनपदैः परिमुद्रितं तवोष्ठम् ।
इति युवतिजनेन राक्षसेन्द्रः
स्फुटरचितभ्रुकुटीपताकमूचे ॥६७॥
अथ कटकनिवासदृप्तनागः
प्रविततधातुविभूषितः सुमेरुः ।
द्युतिमभृत पुरत्रयस्य भेत्तुः
शिरसि मुहुः स्थितशीतरश्मिबिम्बः ॥६८॥
त्रिभुवनभयरोगदानवन्तं
द्विपमिव निर्भयमेत्य दानवं तम् ।
नवशशधरकोटिधामदन्तं
दधतमगुः सुरमागधा महन्तम् ॥६९॥
मेरोः शृङ्गं तुहिननिकरस्पर्शशीतः शशीतः
पृथ्वीभागोऽप्यरुणकिरणैर्व्यस्तमस्तः तमस्तः ।
धून्वन्पङ्क्तिं वहति कुमुदप्रेमलीनामलीना-
मस्यन्वीचीनिलयमनिलः सारसं तं रसन्तम् ॥७०॥
लब्ध्वा मुञ्चत्युदधिरुदकह्रासवेलां स वेलां
याता निद्राविगमविरुतीश्चाविरामा विरामाः ।
पाण्डुच्छायामुपयति दिशामानने तं न नेतं
ताराचक्रं विगतकिरणोद्भासमस्तं समस्तम् ॥७१॥
ऋक्षश्रेण्यां पिहितपरिघोल्लङ्घनायां घनायां
सौमित्रौ चागतवति रिपुत्रासहेतो सहेतौ ।
को रामे च घ्नंति परभटं तत्सहस्ते सहस्ते
किं तत्सैन्ये प्रहरति रिपुच्छिद्यशेषेऽद्य शेषे ॥७२॥
रक्षोलोकविनाशनेषु रहितच्छेदं सितो दंसितो
दृप्तः पाणियुगेन दुस्तरतरस्वर्हेतिना हेतिना ।
युद्धायोपगतः करोति मनसां कम्पं स नः पांसनः
सेयं मानद तावदश्रुतपुराक्रोशायिता शायिता ॥७३॥
नक्तं नक्राबिवासं कुसुमशरशतत्रासितानां सितानां
क्रीडायामङ्गनानां धनकुचकलशैः कातरं तं तरन्तम् ।
उत्थाप्यैवं ततस्ते सततरतिसुखव्यासकामं सकामं
तूष्णीमासन्सशङ्खध्वनिपटहरवज्यानिशान्ते निशान्ते ॥७४॥
इति श्रीकुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
षोडशः सर्गः समाप्तः ॥

N/A

References : N/A
Last Updated : September 29, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP