संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|वैराग्यप्रकरणम्| सर्गः १३ वैराग्यप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ वैराग्यप्रकरणम् - सर्गः १३ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १३ Translation - भाषांतर श्रीराम उवाच ।इयमस्मिन्स्थितोदारा संसारे परिकल्पिता ।श्रीर्मुने परिमोहाय सापि नूनं कदर्थदा ॥१॥उल्लासबहुलानन्तकल्लोलानलमाकुलान् ।जडान्प्रवहति स्फारान्प्रावृषीव तरङ्गिणी ॥२॥चिन्तादुहितरो बह्वयो भूरिदुर्ललितैधिताः ।चञ्चलाः प्रभवन्त्यस्यास्तरङ्गाः सरितो यथा ॥३॥एषा हि पदमेकत्र न निबध्नाति दुर्भगा ।दग्धेवानियताचारमितश्चेतश्च धावति ॥४॥जनयन्ती परं दाहं परामृष्टाङ्गिका सती ।विनाशमेव धत्तेऽन्तर्दीपलेखेव कज्जलम् ॥५॥गुणागुणविचारेण विनैव किल पार्श्वगम् ।राजप्रकृतिवन्मूढा दुरारूढाऽवलम्बते ॥६॥कर्मणा तेनतेनैषा विस्तारमनुगच्छति ।दोषाशीविषवेगस्य यत्क्षीरं विस्तरायते ॥७॥तावच्छीतमृदुस्पर्शाः परे स्वे च जने जनाः ।वात्ययेव हिमं यावच्छ्रिया न परुषीकृताः ॥८॥प्राज्ञाः शूराः कृतज्ञाश्च पेशला मृदवश्च ये ।पांसुमुष्ट्येव मणयः श्रिया ते मलिनीकृताः ॥९॥न श्रीः सुखाय भगवन्दुःखायैव हि वर्धते ।गुप्ता विनाशनं धत्ते मृतिं विषलता यथा ॥१०॥श्रीमानजननिन्द्यश्च शूरश्चाप्यविकत्थनः ।समदृष्टिः प्रभुश्चैव दुर्लभाः पुरुषास्त्रयः ॥११॥एषा हि विषमा दुःखभोगिनां गहना गुहा ।घनमोहगजेन्द्राणां विन्ध्यशैलमहातटी ॥१२॥सत्कार्यपद्मरजनी दुःखकैरवचन्द्रिका ।सुदृष्टिदीपिकावात्या कल्लोलौघतरङ्गिणी ॥१३॥संभ्रमाभ्रादिपदवी विषादविषवर्धिनी ।केदारिका विकल्पानां खेदायभयभोगिनी ॥१४॥हिमं वैराग्यवल्लीनां विकारोलूकयामिनी ।राहुदंष्ट्रा विवेकेन्दोः सौजन्याम्भोजचन्द्रिका ॥१५॥इन्द्रायुधवदालोलनानारागमनोहरा ।लोला तडिदिवोत्पन्नध्वंसिनी च जडाश्रया ॥१६॥चापलावजितारण्य नकुली नकुलीनजा ।विप्रलम्भनतात्पर्यजितोग्रमृगतृष्णिका ॥१७॥लहरीवैकरूपेण पदं क्षणमकुर्वती ।चला दीपशिखेवातिदुर्ज्ञेयगतिगोचरा ॥१८॥सिंहीव विग्रहव्यग्रकरीन्द्रकुलपोथिनी ॥खड्गधारेव शिशिरा तीक्ष्णतीक्ष्णाशयाश्रया ॥१९॥नानयापहृतार्थिन्या दुराधिपरिलीनया ।पश्याम्यभव्यया लक्ष्म्या किंचिद्दुःखादृते सुखम् ॥२०॥दूरेणोत्सारिताऽलक्ष्म्या पुनरेव समादरात् ।अहो बताश्लिष्यतीव निर्लज्जा दुर्जना सदा ॥२१॥मनोरमा कर्षति चित्तवृत्तिंकदर्थसाध्या क्षणभङ्गुरा च ।व्यालावलीगात्रविवृत्तदेहाश्वभ्रोत्थिता पुष्पलतेव लक्ष्मीः ॥२२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे लक्ष्मीनिराकरणं नाम त्रयोदशः सर्गः ॥१३॥ N/A References : N/A Last Updated : July 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP