विष्णुसंहिता - एकोनविंशः पटलः

विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.


अथ वक्ष्यामि संक्षेपात् प्रतिष्ठानन्तरक्रियाम् ।
पूर्ववत् स्थण्डिलान्यष्टौ होमार्थं दिक्षु कल्पयेत् ॥१॥
उल्लेखनादिकं कृत्वा पूर्वोक्तविधिना क्रमात् ।
प्रणीत वैष्णवं वह्निं जुहुयुर्दिक्षु दीक्षिताः ॥२॥
इन्द्रक्रतुमिति प्राच्यामग्निंदूतं हुताशने ।
नोक्तसुपर्णं याम्यायां नैर्ऋत्यां मोषुणः परा ॥३॥
यरंक्षन्तीति वारुण्यां वायवायाहि पावने ।
सोमंराजानमित्येवं सौम्ये शार्वे त्रियम्बकम् ॥४॥
पञ्च तारान् पुरोऽनूच्य प्रत्येकं पूर्वतः क्रमात् ।
अमीभिर्हुहुयुर्मन्त्रैः पक्वं विधिवदृत्विजः ॥५॥
पलाशखदिराश्वत्थप्लक्षन्यग्रोधबिल्वजाः ।
औदुम्बराश्च काश्मर्यः समिधोऽष्यशतं पृथक् ॥६॥
तावदाज्यान्नलाजादीन् हुत्वा शेषं समापयेत् ।
समिदादि यथालाभमिन्द्राद्यस्त्रैश्च होमयेत् ॥७॥
इन्द्रादीन् होमयित्वैवं स्वमन्त्रैरष्टदिक्षु च ।
सम्पाताज्ययुतैस्तोयैर्घटस्थैर्मन्त्रसंस्कृतैः ॥८॥
संस्नाप्य पीठिकास्वेतान् गन्धाद्यैः पूजयेत् क्रमात् ।
स्कन्दमैन्द्यां प्रतिष्ठाप्य षण्मुखायेति विद्यया ॥९॥
शास्तारमग्नौ भांबीजं भूताधिपतये नमः ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥१०॥
वाराह्यैन्द्री च चामुण्डी याम्ये वै सप्त मातरः ।
वीरभद्रगणेशाभ्यां सह प्राकारपार्श्वतः ॥११॥
वीरभद्रः स्वराः सर्वे सप्तवर्गास्तु मातरः ।
कूटो गणपतिश्चेति क्रमाज्ज्ञेया च मातृका ॥१२॥
प्रणवेन स्वमन्त्रैर्वा नैर्ऋत्यां तु दिवाकरम् ।
घषोत्कायेति मन्त्रो वा हुतान्तस्तद्विधौ भवेत् ॥१३॥
पश्चाद् ब्रह्मा स्वषट्केण तथान्यस्तत्सदित्यपि ।
ततो भूरिति बीजेन वराहो वायुगोचरे ॥१४॥
दुर्गा ह्रीङ्कारपूर्वेण सा नाम्नोत्तरतस्तथा ।
सश्रीधरहयास्या वा वागीश्वर्यादिमातरः ॥१५॥
वागीश्वरी क्रिया कीर्तिर्लक्ष्मीः सृष्टिश्च पञ्चमी ।
विद्या कान्तिरिति ज्ञेयाः शङ्खचक्रगदाधराः ॥१६॥
चतुर्थषष्ठौ बिन्द्वन्तौ द्वादशोऽथ त्रयोदशः ।
आद्यश्चैकादशो ज्ञेयो द्वितीयश्चैन्द्रगाः स्वराः ॥१७॥
विष्वक्सेनोऽदितौ स्थाप्यः शङ्खचक्रगदाधरः ।
तर्जयन् वामतर्जन्या नासाग्रासन्नया जगत् ॥१८॥
गन्धपुष्पैः समभ्यर्च्य शिष्टद्रव्यैस्तु याज्ञिकैः ।
देवोपयुक्तं पुष्पादि यत् प्रासादान्तरस्थितम् ॥१९॥
तत् सर्वमस्मै दत्त्वाऽन्ते वस्त्राभ्यां परिवेष्टयेत् ।
ईशानं चेशदिग्भागे स्वमन्त्रैः स्थापयेत् ततः ॥२०॥
कुमुदाद्याश्च पीठेषु पूर्वादिध्वजदेवताः ।
प्राकारात्तु बहिः स्थाप्याः पूज्याश्च बलिभिः क्रमात् ॥२१॥
बलिपीठे बलश्चाग्रे सगणो भूतनायकः ।
स्थापयित्वाऽर्चयित्वा च सर्वान् विज्ञापयेत् ततः ॥२२॥
यावदत्र जगन्नाथो बिम्बमाश्रित्य तिष्ठति ।
तावदत्रैव रक्षार्थं यूयं तिष्ठत सर्वदा ॥२३॥
अन्तर्मण्डलदण्डार्धदण्डे स्यादन्तहारका ।
मध्यहारा द्विदण्डा च चतुर्मर्यादभित्तिका ॥२४॥
सप्तदण्डायता कार्या मर्यादाभित्तिका ततः ।
मुखायामस्त्रिभागेन पादेनार्धेन वा पुनः ॥२५॥
बलिपीठसमुत्सेधो गर्भागारप्रतेः समः ।
पूजापीठसमो वाऽपि षडूनो वा प्रकीर्त्तितः ॥२६॥
उत्सेधं दशधा कृत्वा सप्तांशस्तस्य विस्तरः ।
सप्तविंशतिधा कृत्वा सममेव तदुच्छ्रयम् ॥२७॥
एकांशं पादुकं विद्यात् चतुर्भिर्जगतीं पुनः ।
त्रिभागं कुमुदं चैव तथैकांशेन पट्टिकाम् ॥२८॥
दशांशं कण्ठमित्याहुरंशाभ्यां कम्बुनिद्रवौ ।
त्रिभिः कपोतमित्याहुरेकांशेनाग्रपट्टिकाम् ॥२९॥
द्व्यंशकं पद्ममन्ते स्यादेतत् पीठस्य लक्षणम् ।
उत्तमाधममध्यत्वं बिम्बयोगात् प्रकल्पयेत् ॥३०॥
उत्तमानां तु बिम्बानां वर्जिते मध्यमाधमे ।
वर्जिता पीठिकाश्चाष्टौ मध्यमाधमयोस्तथा ॥३१॥
पीठिकानां विपर्यासे कुलनाशो भवेद् यतः ।
स्वानां स्वानां विपर्यासो न कार्योऽतः सुखार्थिभिः ॥३२॥
उत्सेधनिर्गमौ तुल्यौ पादुकस्य प्रकीर्त्तितौ ।
जगतीकुम्भयोः सन्धौ तावदन्तर्गतं भवेत् ॥३३॥
भागं कुम्भोत्तरे कृत्वा भागार्धं पट्टिकां ततः ।
भागमेकं त्रिभागैकं कुर्याद् वै कण्ठपादुकम् ॥३४॥
भागार्धान्तर्गतं कण्ठं पादमात्रा तु मेखला ।
विस्तारादष्टभागैकं पादविस्तार उच्यते ॥३५॥
चत्वारो द्वादशैवं वा कर्तव्याः कण्ठपादुकाः ।
कण्ठाग्रपट्टिकां कुर्याद् यथावत् कुम्भपट्टिकाम् ॥३६॥
भागं बाह्यगतं चैव वलभ्यर्धं तु भङ्गुरम् ।
अन्तर्भङ्गुरवद् भागं सलिलं सर्वतो भवेत् ॥३७॥
ऊर्ध्वं तु पट्टिका ज्ञेया पद्माकृतिरथान्तरे ।
तत्पीठं मध्यतः कृत्वा मण्डपं लक्षणान्वितम् ॥३८॥
बीजाङ्कुरध्वजारोहबलिमङ्गलपूर्वकम् ।
उत्सवान्नाद्यपुण्याहस्थानशुद्ध्यादिसंयुतम् ॥३९॥
समन्तात् पीठविस्तारं लिखित्वा भद्रकाष्टकम् ।
कलशान् पूरयित्वाऽष्टौ घृतैर्धान्यैस्तु वाऽम्बुभिः ॥४०॥
सर्वरत्नसमायुक्तं वस्त्रयुग्मैस्तु वेष्टयेत् ।
लोहजं मृण्मयं वाऽन्यं पीठस्योपरि कल्पयेत् ॥४१॥
भूतनाथस्य चारभ्य भूतानां चप्रदक्षिणम् ।
गन्धादिनाऽर्चयित्वा तु फलैः पुष्पैश्च सर्वतः ॥४२॥
भक्ष्यभोज्यादिसंयुक्तं कलशांश्चैव पूर्ववत् ।
वस्त्रैः संवेष्टयेत् सर्वान् नवैः केशादिवर्जितैः ॥४३॥
होमार्थं तु द्विजा ग्राह्या अष्टौ चत्वार एव वा ।
स्वयं वैकं प्रकुर्वीत पूर्वोक्तविधिना गुरुः ॥४४॥
वेदाध्ययनसंयुक्तं तथा जागरणं निशि ।
प्रासादाभ्यन्तरे देवमाराध्य विधिपूर्वकम् ॥४५॥
बलिदानं यथाशक्ति सर्वं कृत्वा तु पूर्ववत् ।
सर्वेषां मूर्तिपानां तु होमयेन्मूलविद्यया ॥४६॥
यथा स्वनाममन्त्रेण समिदाज्यहवींषि च ।
लाजांशअच सर्षपांश्चैव तथा सक्तून् यवांस्तिलान् ॥४७॥
दधि क्षीरं तथा क्षौद्रं पुष्पाणि तु फलानि च ।
सर्वं साज्यं तु होतव्यं सर्वशान्तिकरं शुभम् ॥४८॥
अष्टोत्तरसहस्रं वा शतं वा होमयेत् पृथक् ।
दद्यात् पूर्णाहुतिं चात्र प्रतिद्रव्यं विधानतः ॥४९॥
शङ्खतूर्यादिसंयुक्तं दिक्षु भूतबलिं हरेत् ।
ओन्नमः प्राच्येभ्यो भूतेभ्यो विश्वभूतेभ्यः ।
नमोऽस्तु विश्वरूपेभ्यो विरूपेभ्यश्च वो नमः ॥५०॥
ओम्
नमोऽस्तु दक्षिणेभ्यश्च भूतेभ्यः शार्ङ्गधन्वनः ।
नमो हाहाभ्यो भूतेभ्यः सर्वेभ्यो वो नमोनमः ॥५१॥
ओन्नमः पाश्चात्त्येभ्यो भूतेभ्यो भैरवेभ्यो विष्णुपालकेभ्यो वियद्ग्रहोदरवर्तिभ्यो हुं फट् ओं गच्छत ठठ । विष्णुगणानामतो बलिमुपाहरामि भद्रं नो ददत प्रीणयत स्वाहा ।
ओन्नमो विष्णुभूतेभ्य उदीच्येभ्यः सकलजन्तुहितकरेभ्यो विश्वपालकेभ्यो वो नमः स्वाहा ।

सुस्नातः स्वस्तिवाच्याथ ब्राह्मणानामनुज्ञया ।
देवस्य महतीं पूजां कृत्वा भक्त्या समाहितः ॥५२॥
वैनतेयं च सम्पूज्य परिवारं च शक्तितः ।
भूतनाथमथाराध्य मूर्तिपान् पूजयेत् क्रमात् ॥५३॥
अपूपसक्तुभिर्धानाफलभक्ष्यसमन्वितैः ।
एतत्सर्वं क्रमात् कृत्वा ब्राह्मणानां च तर्पणम् ॥५४॥
दक्षिणा चात्र दातव्या ब्राह्मणेभ्यः स्वशक्तितः ।
गन्धपुष्पैरथाभ्यर्च्य बलिपीठं समाहितः ॥५५॥
भूतानाथं प्रतिष्ठाप्य कुम्भतोयेन सेचयेत् ।
इतरान् सेचयेद् दिक्षु मूर्त्तिपानां यथाक्रमम् ॥५६॥
आचार्यो यजमानश्च बलिपीठं प्रदक्षिणम् ।
अभ्यर्च्य गन्धपुष्पाद्यैः प्रणमेद् भूतनायकम् ॥५७॥
पायसं कृसरं चैव गुलान्नं घृतसंयुतम् ।
दध्ना मधुफलैर्युक्तं पूजयेद् भूतनायकम् ॥५८॥
आचार्यो मूर्तिपालेभ्यो दक्षिणां दापयेत् ततः ।
पूर्ववत् स्नपनं कुर्याद् देवदेवस्य शक्तितः ॥५९॥
स्नानशेषैस्तु कुम्भस्थैराचार्यो मूर्त्तिपैः सह ।
प्रोक्षयेत् परिवारांस्तान् गन्धादिभिरथार्चयेत् ॥६०॥

॥इतिविष्णुसंहितायां एकोनविंशः पटलः॥

N/A

References : N/A
Last Updated : January 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP