विष्णुसंहिता - षोडशः पटलः

विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.


अथ वक्ष्यामि संक्षेपाद् बिम्बशुद्धिं यथाक्रमम् ।
आचार्यं वरयेत् पूर्वं ततः कर्माणि कारयेत् ॥१॥
देवस्तु द्विविधो ज्ञेयः स्थावरो जङ्गमस्तथा ।
प्रतिमा स्थावरो देव आचार्यो जङ्गमस्तथा ॥२॥
भक्तानुकम्पी भगवान् विधिमन्त्रपुरस्कृताम् ।
पूजां तयोः प्रगृह्णाति याज्यो नह्यन्यता हरिः ॥३॥
आचार्यानुमतादेव क्रिया कार्या विजानता ।
तत्पूजयैव देवश्च वरदो नान्यता भवेत् ॥४॥
दीक्षादिसंस्कृतः शान्तो विद्वानक्रोधनो युवा ।
समयाचारकृद् वाग्मी वर्णाश्रमगुणान्वितः ॥५॥
आचार्यः सर्वथा ग्राह्यः स्थापनादिषु यज्वना ।
सर्वरोगोपशान्तेन भद्राकारेण धीमता ॥६॥
श्रोत्रियेण गृहस्थेन स्थाप्यो देवस्तु सिद्धये ।
कुलीनाः शुचयो दक्षा दीक्षितास्तन्त्रपारगाः ॥७॥
भक्ता दक्षा विनीताश्च विप्रा मूर्तिधराः स्मृताः ।
देवागारे गृहे नाद्यास्तीरे गोष्ठे तरुस्थले ॥८॥
अन्यत्र वा शुभे स्थाने दुर्जनालोकवर्जिते ।
गोमयेन समालिप्ते पञ्चगव्यादिशोधिते ॥९॥
आसने वस्त्रसंवीते सदर्भे प्रार्थितं गुरुम् ।
चतुर्भिर्मूर्तिपैः सार्धमष्टद्वादशभिस्तु वा ॥१०॥
उपवेश्य यथान्यायं पाद्यादिभिरथार्चयेत् ।
पूर्वोत्तरदिशाभागे प्रागग्रेषु कुशेषु च ॥११॥
यजमानः शुचिर्भुत्वा पूजाद्रव्याणि सादयेत् ।
प्रणवेन सकूर्चानि पात्राणि तु शुभानि च ॥१२॥
वस्त्रकुण्डलयुग्मानि भूषणानि शुभानि च ।
कूर्चसंस्कृततोयेन प्रोक्ष्योत्तानानि वै क्रमात् ॥१३॥
कूर्चेषु प्रणवेनैव विन्यस्यार्ध्यादि योजयेत् ।
कुशाग्रयवसिद्धार्थतिलमाषफलाक्षतैः ॥१४॥
सक्षीरगन्धपुष्पैश्च योजयित्वाऽर्घ्यमर्चयेत् ।
पाद्यमाचमनीयं च पात्रयोरन्ययोस्तथा ॥१५॥
मन्त्रयेत् पुनरेतानि मूलाङ्गैर्मूर्त्तिभिस्तु वा ।
दत्त्वा कूर्चान्यथैतेषामासनार्थं तु वाग्यतः ॥१६॥
सपवित्रैर्जलैः पादौ क्षलयेद्धृदयेन तु ।
शिरसाऽऽचमनं दद्याच्छिखया चार्घ्यमेव च ॥१७॥
वस्त्रयुग्मानि भूषाश्च शेषाभ्यां तु निवेदयेत् ।
पायसं भोजयेत् साज्यं प्रणम्य विधिनाऽर्च्य च ॥१८॥
सोष्णीषं गुरुमाचान्तमभिवाद्य प्रसाद्य च ।
यथालाभं सुवर्णादि दद्याद् देवमनुस्मरन् ॥१९॥
ऋत्विग्भ्योऽपि तथा दत्त्वा वरयेत् प्रणिपत्य तान् ।
कार्यमुक्त्वा विधानेन पूजयेच्च पुनः पृथक् ॥२०॥
सन्तोष्य प्रियवादैश्च प्रणम्य प्रार्थयेत् ततः ।
मया सम्पूजितैरत्र दक्षिणाभिश्च तोषितैः ॥२१॥
क्रियतां विष्णुयागो मे प्रार्थयामि प्रसीदतु ।
इत्युक्त्वा दक्षिणे पाणावालम्ब्य वरयेत् क्रमात् ॥२२॥
तत्रों तथा करिष्यामीत्याचार्यस्तु समीरयेत् ।
एवं वै सर्वयागेषु गुरुं सम्पूज्य यत्नतः ॥२३॥
प्रणिपत्यर्त्विजस्तेभ्यो दत्त्वाऽर्घ्यं वरयेद् बुधः ।
पुनरेवं तु तन्त्रज्ञान् दीक्षितान् होमिनस्तथा ॥२४॥
वेदाध्ययनकर्तॄंश्च शुद्धान् वै मन्त्रपाठकान् ।
कल्पयेद् यजमानस्तानाचार्यवचने स्थितान् ॥२५॥
वास्तुसङ्ग्रहमारभ्य तीर्थस्नानानावसानिकम् ।
कारयेत् सर्वमेतेन भक्त्या हरिमिवार्चयेत् ॥२६॥
शयने सन्निवेश्यादौ बिम्बं तु सुपरीक्षितम् ।
गृहीतं धनदानेन पूजयित्वाऽत्र शिल्पिनः ॥२७॥
नयनोन्मीलनं तुष्टैः कारयेच्च यथाविधि ।
प्रणवेन तु कर्तव्यः प्रतिमालोकसङ्ग्रहः ॥२८॥
प्लुतं प्रणवमुच्चार्य पादयोस्तां तदा स्पृशेत् ।
प्रक्षाल्य वारिभिः पूर्वं दर्भैः संघृष्य सर्वतः ॥२९॥
स्पृष्ट्वा गोवालकैश्चैनां घृताक्तां क्षालयेत् ततः ।
शमीपल्लवसंयुक्तानक्षतान् संस्कृतेऽनले ॥३०॥
भूरादिसत्यपर्यन्तैः प्रत्येकं जुहुयाच्छतम् ।
स्थूलदेहो यतो विष्णुर्वैराजश्रुतिदर्शनात् ॥३१॥
तस्मादेवं हुते विष्णोः सम्पूर्णा प्रतिमा भवेत् ।
ब्राह्मणैः स्वस्ति वाच्याथ शाकुनं सूक्तमुच्चरन् ॥३२॥
दत्त्वा दूर्वाक्षतान् मूर्ध्नि प्रणवेन समाहितः ।
नीराजनं ततः कुर्यान्मङ्गलानि च दर्शयेत् ॥३३॥
अपराह्णे तु सम्प्राप्ते मूर्त्तिपैः साहितो गुरुः ।
गत्वा नद्यां तटाके वा देवखाते मनोरमे ॥३४॥
तोयपूर्णेऽथवा पात्रे सम्पूज्य वरुणं पुनः ।
सपताकं तटं कृत्वा शोधितं सर्वतो वृतम् ॥३५॥
संहृत्याग्निमयं ध्यात्वा बिम्बं संहारमार्गतः ।
दर्भैर्वस्त्रैश्च संछाद्य फलकायां निवेश्य च ॥३६॥
शङ्खदुन्दुभिनिर्घोषैर्जयशब्दैश्च संयुतम् ।
योगपीठं स्मरञ् ज्योतिर्बिम्बमप्सु निवेशयेत् ॥३७॥
लोकपालान् बहिर्ध्यात्वा पञ्चमन्त्रैश्च रक्षयेत् ।
प्राक्‌शिरः शाययित्वैवं बिम्बं तोयेऽधिवासयेत् ॥३८॥
त्रिरात्रमश्मनो लोहमेकरात्रं मणिं निशाम् ।
स्नात्वाऽऽचम्य शुचिर्भूत्वा वस्त्रालङ्कारभूषितः ॥३९॥
मूर्त्तिपैः सार्धमागम्य प्रासादं सप्रदक्षिणम् ।
न्यासादिकं क्रमात् कृत्वा दक्षइणे प्राङ्मुखः शुचिः ॥४०॥
प्रासादं शोधयेत् सम्यक् मुक्तमात्रं तु तक्षकैः ।
सूत्रेण दर्भदाम्ना च वेष्टयित्वा समन्ततः ॥४१॥
अस्त्रदृष्ट्या समालोक्य गर्भागारं पुनस्तथा ।
कुशास्त्रमार्जितं तोयैः प्रोक्ष्य गन्धैश्च लेपयेत् ॥४२॥
सर्षपाक्षतदूर्वाभिः समन्ताद् विकिरेत् पुनः ।
ततश्चास्त्रेण सम्प्रोक्ष्य कुर्यात् तालत्रयं तथा ॥४३॥
दूर्वाक्षतकुशाग्रैस्तु विकिरेत् पञ्चशक्तिभिः ।
सर्जश्रवेष्टलाक्षाब्जश्वेतलोध्रफलादिभिः ॥४४॥
अष्टाक्षरेण सर्वत्र धूपं दत्त्वा सदीपकम् ।
पूर्णकुम्भं च धान्यं च न्यस्य पुष्पास्त्रमोचनम् ॥४५॥
कृत्वा राक्षोघ्नसूक्तेन पञ्चगव्येन सर्वतः ।
चक्रमन्त्रेण च प्रोक्ष्य गोमयेनोपलेपिते ॥४६॥
आग्नेय्यां स्थण्डिले होममारभेत यथाविधि ।
रक्षोहणादिमन्त्राभ्यां पक्वमाज्यं च होमयेत् ॥४७॥
कृणुष्वाष्टादशैर्भूयो येदेवा इति पञ्चभिः ।
जातवेदादिभिश्चैव क्रमाद् व्याहृतिभिस्तथा ॥४८॥
अपामार्गसमिद्भिस्तु शतमष्टोत्तरं ततः ।
चक्रमन्त्रेण वै हुत्वा हविराज्यं समापयेत् ॥४९॥
वस्त्रेणानीय पात्रे तु होमभस्मसमायुतम् ।
आज्यशेषमपां शेषमपामार्गरसैर्युतम् ॥५०॥
मन्त्रयेच्चक्रमन्त्रेण शतमष्टोत्तरं ततः ।
पलाशाश्वत्थशाखभिः प्रोक्ष्य सर्वत्र मन्दिरे ॥५१॥
कृणुष्वेत्यादिभिः पश्चात् विकिरेद् यवसर्षपैः ।
तालत्रयं पुनः कुर्यादग्निप्राकारमेव च ॥५२॥
पुनरष्टशतं जप्त्वा चक्रं श्वभ्रं च पूजयेत् ।
एवं कृत्वाऽथ राक्षोघ्नं निशि विप्रांश्च भोजयेत् ॥५३॥
तमेवैशेऽग्निमाधाय स्थण्डिले व्रीहितण्डुलैः ।
तत्पूर्वे स्थण्डिले कलृप्ते वस्रास्तीर्णे घटं न्यसेत् ॥५४॥
कुशदूर्वाशमीपर्णकूर्चस्थं जलपूरितम् ।
जातिहेम न्यसेत् तस्मिन् विधिना शान्तिमर्चयेत् ॥५५॥
पाद्यादिभिः क्रमाद् द्रव्यैः शन्नोदेवीत्यृचा ततः ।
वास्तोष्पतेतिमन्त्राभ्यां पक्वं हुत्वा घृताहुतीः ॥५६॥
वास्तोष्पतेध्रुवेत्याद्यैः षङ्भिर्जातादिपञ्चभिः ।
शन्नवर्गेण जुहुयात् पुनर्व्याहृतिभिस्तथा ॥५७॥
शमीसमिद्घृतान्नाज्यं तयैवर्चा तु होमयेत् ।
दूर्वाभिश्चाथ मूलेन सगव्याभिः समापयेत् ॥५८॥
हुतशेषं ततो दद्यादग्रेणाग्निं कुशेषु च ।
नमोरुद्रेति तोयाज्यैस्त्वं विप्रयजुषोक्षणम् ॥५९॥
शान्तितोयसमायुक्तं कुर्याच्च स्वस्तिवाचनम् ।
पुण्याहं मूर्तिपैः सार्धं शिवं वास्त्विति वाचयेत् ॥६०॥
ब्राह्मणान् भोजयेत् पश्चात् पायसं द्वादशोत्तमान् ।
मण्डपे शोधिते स्थाप्य अन्तस्तम्भेष्वृगादयः ॥६१॥
द्वारेषु च समालानि तोरणानि यथाक्रमम् ।
सुशोभनाख्यमाश्वत्थं सुभद्राख्यमुदुम्बरम् ॥६२॥
नैयग्रोधं सुकर्माख्यं सुहोत्रं प्लाक्षमेव च ।
स्योनापृथिवीमन्त्रेण प्रक्षिपेत् साक्षतांस्तिलान् ॥६३॥
उच्छ्रयस्वेति संस्थाप्य प्रादक्षिण्येन पूजयेत् ।
दिक्षु पीतोऽरुणः श्यामः कृष्णोऽच्छः कृष्णपाण्डरः ॥६४॥
पद्मवर्णश्च चित्रोऽष्टौ ध्वजाः स्थाप्या यथाक्रमम् ।
कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः ॥६५॥
शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः ।
इत्येते पूजनीयाश्च ध्वजानामधिदेवताः ॥६६॥
अनेककोटिसंघैश्च भूतैः प्रत्येकशो वृताः ।
पूर्णकुम्भान् प्रतिद्वारं द्वौ द्वौ विन्यस्य पूजयेत् ॥६७॥
पद्मरागप्रवालाप्सु प्राक् पूज्यौ पूर्णपुष्करौ ।
वैडूर्यपुष्यतोयस्थौ ततैवानन्दनन्दनौ ॥६८॥
वीरसेनसुषेणौ च नीले मरतके तथा ।
सम्भवप्रभवौ चैव मुक्तास्फटिकतोययोः ॥६९॥
वास्तुपूजां पुरा कृत्वा तोरणध्वजपूजनम् ।
भूमेः परिग्रहोऽग्नेश्च संस्कारोऽनन्तरः स्मृतः ॥७०॥
त्रातारं यदुलूकोऽथ इमं मे सन्त? इत्यृचः ।
दिक्पालकलशार्चायां तन्मन्त्रा इह कीर्तिताः ॥७१॥
बह्वृचोऽध्वर्यवश्चैव छन्दोगाथर्वणा द्विजाः ।
धर्मशास्रार्थतत्त्वज्ञा दिक्षु पारायणे स्मृताः ॥७२॥
ऐतिहासिकवाक्यार्थतत्त्वज्ञा ब्रह्मावित्तमाः ।
कोणेषु मूर्तिपा एवं कल्प्या होमेष्वनुक्रमात् ॥७३॥
स्वां स्वां विद्यां पठन्तस्ते तच्चित्ता निशि जागृयुः ।
स्वस्तिके मूलविन्यस्तधान्येऽष्टककुशान्विते ॥७४॥
द्वादशाक्षरमन्त्रेण शयनं तत्र कल्पयेत् ।
कलशान् स्थापयेदष्टौ पीठस्य परितः क्रमात् ॥७५॥
अद्भिः सम्पूरितान् सर्वान् धान्यराशिगतान् शुभान् ।
सपल्लवमुखान् सूत्रवेष्टितान् वस्त्रवेष्टितान् ॥७६॥
व्यस्तैरष्टाक्षरैरेतान् गन्धपुष्पैश्च पूजयेत् ।
योगपीठं प्रकल्प्यात्र शक्तिपर्यन्तमर्चयेत् ॥७७॥
सर्वधान्यैश्च पूष्पैश्च निर्वपेत् पीठपर्ययात् ।
विद्याधिपतयश्चात्र पूजनीयाः समन्ततः ॥७८॥
विष्णुमैन्द्रे ततस्तत्र दक्षिणे मधुसूदनम् ।
त्रिविक्रमं तु वारुण्यां वामनं तु तथोत्तरे ॥७९॥
श्रीधरं तु तथाग्न्य्यां हृषीकेशं तु नैर्ऋते ।
पद्मनाभं च वायव्यां दामोदरमथापरे ॥८०॥
ऐशान्यां तस्य पीठस्य स्थापयेज्जलभाजनम् ।
सोष्णीषः सोत्तरीयश्च वाग्यतो वारि गालयेत् ॥८१॥
नवेनारोमवस्त्रेण प्रोक्षितेन च मन्त्रतः ।
पूरयेत् प्रणवेनैव पात्रं कुसुमवारिणा ॥८२॥
पूजयेत् पूरयित्वा तु द्वादशाक्षरविद्यया ।
रक्षितव्यं वितानाद्यैः सम्यगाच्छाद्य सर्वतः ॥८३॥
मङ्गलाङ्कुरपात्राणि मङ्गलानि च विन्यसेत् ।
शङ्खं चक्रं पताकां च श्रीवत्सं दर्पणं वृषम् ॥८४॥
मत्स्ययुग्मं च कुम्भं च मङ्गलानि प्रचक्षते ।
कुर्यान्मण्डपमैशान्यां चतुरश्रं समन्ततः ॥८५॥
चतुर्हस्तं चतुः स्तम्भं मध्ये पीठसमन्वितम् ।
स्नानद्रव्यैश्च संयुक्तं क्रमात् कुम्भेषु पूरितैः ॥८६॥
अष्टोत्तरशतं हुत्वा घृतमष्टाक्षरेण तु ।
सम्पाताज्येन संस्पृश्य कलशानभिमन्त्रयेत् ॥८७॥
हिरण्यवर्णां हरिणीमिति सर्वान् यथाक्रमम् ।
तत्रार्चां तु समानीय स्नापयेदेकबेरके ॥८८॥
रत्नन्यासं पुरा कृत्वा लेप्यार्चा क्रियते यदा ।
प्रतिमाऽन्या तु कर्तव्या लोहजा कर्मकारणात् ॥८९॥
प्रतिष्ठान्यासमुद्रादि मूलार्चायां प्रकल्पयेत् ।
स्नानादिशेषकर्माणि कर्मार्चायामिति स्थितिः ॥९०॥
मूलार्चां वाऽपि कर्मार्चां तथा तोयेऽधिवासिताम् ।
उद्धृत्य विधृतां यत्नाच्चतुर्भिर्मूर्त्तिधारकैः ॥९१॥
दर्भपाणिः स्थितो विद्वानुपातिष्ठेत संस्थिताम् ।
नमस्तेऽर्चे! सुरेशानि! प्रतीके विश्वकर्मणः ॥९२॥
प्रभाविताशेषजगद्धात्रि! तुभ्यं नमो नमः ।
त्वयि सम्पूजयामीशं नारायणमनामयम् ॥९३॥
रहिता योनिदोषैस्त्वमृद्धियुक्ता सदा भव ।
विज्ञाप्यैवं दुकूलांशुसिद्धार्थकयुतं शुभम् ॥९४॥
उर्णासूत्रेण बध्नीयात् कौतुकं दक्षिणे करे ।
अङ्गुष्ठानामिकाभ्यां तु सारयित्वा जितादिना ॥९५॥
अष्टाक्षरेण संजप्तं सप्तधा विघ्नशान्तये ।
ततोऽर्चां तु सुवस्त्राढ्यां ब्रह्मयानेन तां नयेत् ॥९६॥
शाकुनेनैव सूक्तेन वितानाद्युपशोभिताम् ।
त्रीणीत्यास्थाप्य पीठे तां भद्रं कर्णेति कीर्तयेत् ॥९७॥
तेजोऽसीति समालिप्य गव्येनाज्येन साधकः ।
चूर्णैस्तोयैश्च संक्षाल्य स्नापयेत् तैर्यथाक्रमम् ॥९८॥
मृत्कषायौषधीतीर्थैर्गव्यैर्व्यस्तैः समस्तकैः ।
नद्यास्तटाभ्यां सङ्गृह्य मृदं वल्मीकजां तथा ॥९९॥
कुलीरवासतः क्षेत्राद् विषाणाग्राच्च वेदितः ।
शमीपलाशखदिरबिल्वाश्वत्थविकङ्कताः ॥१००॥
उदुम्बराश्च न्यग्रोधाः कषायाङ्गानि चैव हि ।
शङ्खपुष्पीं प्रियङ्गुं च विष्णुक्रान्तीं शतावरीम् ॥१०१॥
दूर्वां चैवामृतां चैव गृह्णीयाद् रजनीं वचाम् ।
हिरण्यवर्णाः शुचयः समुद्रज्येष्ठेति च क्रमात् ॥१०२॥
इदमाप इमं मे च तीर्थं तं विनियोजयेत् ।
गायत्र्त्र्या चैव गोमूत्रं गन्धद्वारेति गोमयम् ॥१०३॥
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ।
तेजोऽसि शुक्रमित्याज्यं देवस्यत्वा कुशोदकम् ॥१०४॥
पञ्चगव्यं पयस्वत्या यासां गन्धोदकं तथा ।
आपोहिष्ठेति वै दद्यात् स्वच्छतोयं ततः परम् ॥१०५॥
परमेश्वरमन्त्रेण स्नापयेत् सकलेन च ।
मधुवातेति संयोज्य तैजसे मधुसर्पिषी ॥१०६॥
उद्धाट्य नयने चास्य ततो हेमशलाकया ।
चित्रं देवत्यृचा चैकाप्यायस्वेत्यृचा परम् ॥१०७॥
यजमानश्च गां दद्याद् गोविन्दः प्रीयतामिति ।
स्नापयेत् कलशैः पश्चाच्चतुर्भिः कोणगैरपि ॥१०८॥
ब्रह्मश्रीचम्पकक्षीरनीपाम्रबलुळार्जुनैः ।
साशोकैः पल्लवैर्मन्त्री हंसः शुचिषदित्यृचा ॥१०९॥
पद्मकं रोचनां दूर्वां दर्भस्तम्बाच्छसर्षपान् ।
चन्दने जातिरावर्त्तं कुन्दं विष्णोरराटया ॥११०॥
यवव्रीहितिला हेम रजतं कूलमृद्द्वयम् ।
गोमयं भूम्यसंस्पृष्टं सोमं राजानमित्यृचा ॥१११॥
समीवर्यमृताक्रान्तिसहाभृङ्गमहौषधीः ।
स्यामाकं विश्वतश्चक्षुरिति तैः स्नानमाचरेत् ॥११२॥
आवाहयेत्ततो देवं पीताम्बरधरं हरिम् ।
एह्येहि भगवन्! विष्णो! लोकानुग्रहकारक! ॥११३॥
यज्ञभागं गृहाणेमं वासुदेव! नमो नमः ।
पाद्यमाचमनं चार्ध्यं दद्यान्मूलेन वै ततः ॥११४॥
अहते वाससी दद्यात् पवित्रं चाष्टकेन तु ।
सौवर्णं दापयेत् सूत्रं विष्णुगायत्रिया पुनः ॥११५॥
भूषणानि ततो दद्याद् द्वादशाक्षरविद्यया ।
नीराजनं ततः कुर्याद् गन्धपुष्पाक्षतादिभिः ॥११६॥
स्रग्भिश्च धूपदीपैश्च फलगोरोचनाञ्जनैः ।
पादुकाव्यजनच्छत्रमधुपर्कैश्च पूजयेत् ॥११७॥
वारिधारां च मूलेन पातयेद् देवपादयोः ।
आचामं च पुनर्धूपं मुखवासं च दर्पणम् ॥११८॥
अङ्गरागं च मालां च दद्यात् पुष्पाञ्जलिं ततः ।
सामभिश्च ततः स्तुत्वा पवित्रं स्तोत्रमीरयेत् ॥११९॥
पुण्याहं चात्र कुर्वीत वैष्णवैः सह मन्त्रवित् ।
तिलाश्च दक्षिणा देया वैष्णवेभ्यो यथाविधि ॥१२०॥
समाहितः स्मरेत् पश्चाद् भक्त्या तु पुरुषोत्तमम् ।
एवं कृत्वा तु तामर्चामानयेच्छयनं प्रति ॥१२१॥
पौरुषेण तु सूक्तेन शङ्खभेर्यादिनिस्वनैः ।
द्वादशाक्षरमन्त्रेण शयने सन्नवेशयेत् ॥१२२॥
अयं स इति चोक्त्वाऽन्ते सर्वयोगेश्वरोमिति ।
जपेदष्टाक्षरं मन्त्रं मङ्गलानि च विन्यसेत् ॥१२३॥
हेमपात्रे घृतं पूर्णं शिरः स्थानेऽस्य विन्यसेत् ।
राजतं मधुपूर्णं च पादस्थाने विचक्षणः ॥१२४॥
सक्षीरं ताम्रपात्रं च दक्षिणेन प्रकल्पयेत् ।
लोहपात्रगतं वामे शान्तितोयं च विन्यसेत् ॥१२५॥
मृत्पात्रे पञ्चगव्यं च पञ्चमं तु तदग्रतः ।
तेषामालभनं कुर्यात् परमेष्ठ्यादिभिः क्रमात् ॥१२६॥
चतुरश्रं धनुर्वृत्तं त्रिकोणं च यथाक्रमम् ।
कारयेद् दिक्षु चत्वारि कुण्डानि कुशलो गुरुः ॥१२७॥
अरत्निमात्रे पीठस्य समन्ताद्धस्तमानतः ।
त्रिमेखलानि सर्वाणि कार्याण्यर्धावटानि च ॥१२८॥
आचार्यकुण्डादुद्धृत्य पश्चादन्येषु निक्षिपेत् ।
कुण्डेषु संस्कृतं वह्निं कृत्वोल्लोखादिकं क्रमात् ॥१२९॥
जननादिविहीनं तु प्रकृतिन्यासपूर्वकम् ।
स्वसाखाग्निमुखान्तेऽन्नं गायत्र्या जुहुयुः क्रमात् ॥१३०॥
हृदयं पूर्वकुण्डे तु दक्षिणे तु शिरस्तथा ।
पश्चिमे तु शिखां कुर्यादुत्तरे कवचं तथा ॥१३१॥
नेत्रास्त्रयोर्न कार्योऽत्र होमः स्यान्मूर्तिभिस्तु वा ।
समिदाज्यचरुन् लाजान् सर्षपांश्च यवास्तिलान् ॥१३२॥
व्रीहीनाज्यं पुनश्चैवं सर्वकुण्डेषु होमयेत् ।
मूलेनाष्टसहस्रं तु तदाचार्यस्तु होमयेत् ॥१३३॥
शतमष्टोत्तरं चात्र पूर्णा दद्यात् शते शते ॥१३४॥

॥इति विष्णुसंहितायां षोडशः पटलः॥

N/A

References : N/A
Last Updated : January 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP