विष्णुसंहिता - सप्तदशः पटलः

विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.


अथ वक्ष्यामि संक्षेपादधिवासनमुत्तमम् ।
यद्योगाज्जायतेऽर्चायां सदा सन्निहितो हरिः ॥१॥
अस्त्रदग्धो करौ जातावन्यौ तत्त्वमयौ स्मरेत् ।
प्रणवाङ्गुष्ठकौ कार्यौ तौ स्वराङ्गुलिपर्वकौ ॥२॥
सबिन्दुकतलौ सर्गपुष्ठगौ वामदक्षिणौ ।
व्यञ्जनानि पृथङ् न्यस्य नादमङ्गुष्ठयोर्न्यसेत् ॥३॥
रेचयित्वा ततो वायुं प्रविशेत् तत्र पूरके ।
विद्याकोशं ततः पश्चादानुपूर्व्येण मन्त्रवित् ॥४॥
महाभूतमयं देहं धर्माधर्मसमन्वितम् ।
शुष्कं दग्धं क्रमाद् ध्यात्वा प्लावितं च स्वबीजकैः ॥५॥
बिन्दुरूपयुतं ध्यायेदात्मानं व्योम्न्यवस्थितम् ।
यथा सिक्ताद् भवेद् बीजादङ्कुरस्तद्वदात्मनः ॥६॥
प्रभवं चिन्तयेद् दिव्यं प्रणवत्वमुपागतम् ।
त्रिगुणामष्टधीयुक्तं प्रकृतिं तां विदुर्बुधाः ॥७॥
आद्यावकारौ बुद्ध्याख्यौ इकारौ चाप्यहङ्कृतिः ।
मनो द्वौ तत्परौ व्योमपञ्चतत्त्वं स्वरान्तिकम् ॥८॥
आत्मजीवोदरश्रोत्रजिह्वाघ्राक्षित्वचः क्रमात् ।
ऊष्मान्तस्थाः शिरःकूटं बाहुजङ्घे च वर्गशः ॥९॥
कवर्गोऽङ्गुलयः सर्वाः स्थूलदेहोऽयमीदृशः ।
सूर्याम्बुजस्थं वागीशं वागीश्वर्या समन्वितम् ॥१०॥
सर्वशक्तियुतं मन्त्रमष्टबाहुं हरिं स्मरेत् ।
दिवाकरसहस्राभं दुर्निरीक्ष्यं सुरासुरैः ॥११॥
ब्रह्मरन्ध्रेण देहान्तः प्रविशन्तं विचिन्तयेत् ।
व्यापकं विन्यसेन्मूलमङ्गानि च यथाक्रमम् ॥१२॥
आत्मानं सर्वगं ध्यात्वा सर्वज्ञं विष्णुमव्ययम् ।
कुर्याद् भावान्वितो विष्यणोरधिवासनमुत्तमम् ॥१३॥
बिम्बाबिमानिनं जीवं तारकल्पितमाहृतम् ।
ध्यानेनात्मैकतां नीत्वा पृथिव्यादीनि संहरेत् ॥१४॥
शुष्कदग्धाप्लुतोर्व्यप्सु ता वह्नौ सोऽनिले स खे ।
पञ्चतत्त्वमयं विश्वं विलीनं व्योम्नि भावयेत् ॥१५॥
तन्मनोगर्वधीमायाक्रमात् तारेश्वरं नयेत् ।
तां स्वामव्याकृतिं मायामधिष्ठाय सिसृक्षया ॥१६॥
नादात्मा परमेष्ठ्यादिपञ्चकं सकलं सृजेत् ।
प्रणवात्मा स्वयं विष्णुर्नकारादिषु मूर्तयः ॥१७॥
वासुदेवादयः कान्ताः खादि क्ष्मान्तं च पञ्चकम् ।
स्थूलदेहोऽयमाख्यातस्तस्य विष्णोः षडात्मनः ॥१८॥
सोऽनिरुद्धाब्जसम्भूतः पृथिव्यात्मा प्रजापतिः ।
सर्गभिन्नादतो विष्णोर्जात इत्यज उच्यते ॥१९॥
स सृष्ट्वा पूर्वमप्तत्त्वं ससर्जाण्डं च पार्थिवम् ।
एवं सृष्ट्वा जाता चतुर्दशजगन्मयी ॥२०॥
तदण्डं पञ्चभूतात्मभूतं शुभ्रं हिरण्मयम् ।
बिम्बं ध्यात्वा स्वयं विष्णुर्जीवं संक्रामयेद्धृतम् ॥२१॥
स विष्णुस्तारजीवात्मा नादिभिः पञ्चशक्तिभिः ।
लिपिमूलाङ्गविन्यासैः सकलोऽष्टभुजो भवेत् ॥२२॥
शयने स्थापयित्वाऽर्चां ततो हुत्वा घृतं क्रमात् ।
कुर्यात् षोडशकं न्यासं नाहुत्वा न्यास इष्यते ॥२३॥
तारव्याहृतिलिप्यृक्षकालवर्णज (ला?) लं श्रुतिः ।
वैराजदेवतायज्ञगुणास्त्राणि यथाक्रमम् ॥२४॥
तैः शक्तिमन्त्रजीवान्तैर्न्यासः षोडशदा स्मृतः ।
होमयेत् प्रणवं पूर्वं मात्रात्रयविभेदितम् ॥२५॥
ब्रह्माणं केशवं रुद्रं पादहृन्मस्तके न्यसेत् ।
आहुत्यष्टशतं चात्र होतव्यं तैरनुक्रमात् ॥२६॥
व्याहृतित्रितयं चैव त्रैलोक्यप्रीणनाय वै ।
अकारादिक्षकारान्तं मातृकां होमयेत् ततः ॥२७॥
ताल्वास्यवीक्षणश्रोत्रदन्तोष्ठेषु कजिह्वयोः ।
असंवृता नसोर्गण्डद्वितये चैव संवृताः ॥२८॥
नाभिहृच्छ्रोणिजठरश्रोत्रदन्ताग्रनासिकाः ।
दृष्टिस्त्वगिति कूटाद्य दोर्जङ्घाङ्गुलयस्तथा ॥२९॥
नक्षत्रग्रहताराश्च हुत्वाऽङ्गेषु निवेशयेत् ।
दृशोरुरोधीवाग्रेतोललाटङ्घ्रिकचे ग्रहाः ॥३०॥
रोहिण्यादिक्रमादेवं नक्षत्राणि च होमयेत् ।
हृत्ककेशललाटास्यनासिकादशनेष्वथ ॥३१॥
श्रुत्योर्बाह्वोः करद्वन्द्वे स्तनयोः कुक्षिपार्श्वयोः ।
कट्यां चक्षुषि लिङ्गेऽण्डे पायावूर्वोश्च जङ्घयोः ॥३२॥
पादयोश्च क्रमादेवं कृत्तिकान्तोडुकल्पना ।
ध्रुवो नाभ्यां स्थितस्तस्य कण्ठे सप्तर्षयस्तथा ॥३३॥
कटिदेशे स्थितं तस्य विज्ञेयं मातृमण्डलम् ।
पदानि त्रीणि पादेऽस्य वनमाला तु वीथिका ॥३४॥
रोमाणि तारकासंघा अगस्त्यः कौस्तुभो मणिः ।
कालरूपं यजेत् पूर्वं संवत्सरतनुं हरिम् ॥३५॥
कास्यहृद्द्विस्तनक्रोडकटिद्व्यूरुनलाङ्घ्रिषु ।
चैत्रादयः स्थिता मासा द्वादशैवं सफाल्गुनाः ॥३६॥
उत्पूर्वश्चानुपूर्वश्च परिपूर्वश्च वत्सराः ।
सम्पूर्वश्चेति विज्ञेयाः चत्वारस्तस्य बाहवः ॥३७॥
पर्वाण्यस्याङ्गपर्वाणि ऋतवश्चाङ्गसंज्ञकाः ।
अहोरात्राणि चास्थीनि रोमण्यल्पाः क्षणादयः ॥३८॥
कृतादि मुखहृच्छ्रोणिपादे युगचतुष्टयम् ।
मन्वन्तराणि बाह्वोश्च विभागेन प्रकल्पयेत् ॥३९॥
परार्धद्वितयं जङ्घे महाकल्पं शिरो विदुः ।
अयने द्वे पदे चैवमुक्तः संवत्सराकृतिः ॥४०॥
मुखबाहूरूपादस्था वर्णाश्च ब्राह्मणादयः ।
पादाङ्गुलीषु विज्ञेया वर्णाः सङ्करजातयः ॥४१॥
सर्वाङ्गसन्धिषु तथा उत्कृष्टाः सङ्करास्तु ये ।
गावो मुकेऽस्य विज्ञेयाः स्तनयोश्चाप्यजाविकाः ॥४२॥
पदोरेकशफा ऊर्वोर्ग्राम्यारण्या व्यवस्थिताः ।
केशेषु मेघा विज्ञेया रोमाण्यभ्राणि तस्य वै ॥४३॥
सर्वाङ्गावयवा नद्यः समुद्राः कुक्षिसंस्थिताः ।
यज्ञास्तस्य शिरो ज्ञेयमृग्वेदो दक्षिणो भुजः ॥४४॥
सामवेदः स्मृतो वामः सर्वोपनिषदो हृदि ।
इतिहासपुराणानि जङ्घे यजुरुरः स्मृतम् ॥४५॥
अथर्वाङ्गिरसो नाभिः कल्पसूत्राणि पादयोः ।
शीक्षाव्याकरणं वक्त्रं तर्कः कण्ठं समाश्रितः ॥४६॥
मीमांसा हृन्निरुक्तं च छन्दो ज्योतिश्च चक्षुषी ।
गारुडं भूततन्त्रं च श्रोत्रयुग्मे व्यवस्थितम् ॥४७॥
हस्तयोश्च धनुर्वेद आयुर्वेदश्च कीर्त्तितः ।
योगशास्त्राणि हृद्येव नीतिशास्त्राणि पादयोः ॥४८॥
वाग्गीतं करयोर्नृत्तं कला विद्याश्च रोमसु ।
द्यौर्मूर्धेन्द्वर्कनेत्रस्य घ्राणे प्राणात्मकोऽनिलः ॥४९॥
नाभ्यां व्योमाब्धयो बस्तौ पादे भूः सचलाचला ।
हिरण्यगर्भं मूर्ध्न्यस्य सर्पान् केशेषु विन्यसेत् ॥५०॥
रुद्रं ललाटे भ्रुकुटावन्तकं श्रवणेऽश्विनौ ।
मुखे वैश्वानरं न्यस्य जिह्वायां च सरस्वतीम् ॥५१॥
रुद्रान् दत्सु वसून् कण्ठे दृश्यादित्यान् निवेशयेत् ।
बाह्वोरिन्द्रं बलिं चैव प्रह्लादं वामके स्तने ॥५२॥
दक्षिणे विश्वकर्माणं नारदं कुक्षिसंस्थितम् ।
अनन्तं वामकुक्षिस्थं वरुणं बस्तिसंस्थितम् ॥५३॥
मित्रं पायौ कटौ तार्क्ष्यं विश्वान् देवान् तथोरगान् ।
पितॄन् जानुद्वये यक्षान् नले गुल्फे तु राक्षसान् ॥५४॥
पिशाचान् प्रपदे पार्ष्ण्योर्न्यसेद् विद्याधरांस्तथा ।
ग्रहांस्तले नखेष्वेव जम्भकादीन् सपूतनान् ॥५५॥
अङ्गुल्योऽप्सरसः कट्यां कार्त्तिकेयगणेश्वरौ ।
गन्धर्वानोष्ठयोर्न्यस्य सर्वभूतानि पृष्ठतः ॥५६॥
मत्स्यं के पादयोः कूर्मं वराहं जङ्घयोर्न्यसेत् ।
नरसिंहं ललाटे तु वामनं मुखमध्यतः ॥५७॥
नाभिहृत्कटिगुह्येषु रामान् कृष्णं च विन्यसेत् ।
कल्किनं जानुदेशे तु नरनारायणौ पदे ॥५८॥
न्यसेद् बाहुषु चैवास्य तथा बाहुसहस्रिणम् ।
अश्वमेधः शिरस्तस्य नरमेधो ललाटकम् ॥५९॥
राजसूयो मुखं चैव गौसवः कण्ठसंस्थितः ।
द्वादशाहश्च हृदयमहीनो नाभिसंस्थितः ॥६०॥
विश्वजिद् विश्वमेधं च कटिदेशे व्यवस्थितौ ।
अग्निष्टोमोऽस्य लिङ्गस्थो वृषणे चातिरात्रकः ॥६१॥
अप्तोर्यामस्तथोरुस्थः षोडशी जानुगोचरे ।
उक्थ्यश्च वाजपेयश्व नले त्वग्निस्तु पादयोः ॥६२॥
चातुर्मास्यानि चैवास्य बाहुष्वेव नियोजयेत् ।
सौत्रामणिं तले न्यस्य पश्विष्टिं चाङ्गुलीगताम् ॥६३॥
दर्शश्च पौर्णमासश्च दृशो रोमाणि चेष्टयः ।
स्वाहाकारवषट्कारौ स्तनयोः संव्यवस्थितौ ॥६४॥
बाह्वोरङ्गुलयः पञ्चमहायज्ञाः प्रकीर्तिताः ।
हृदयं दक्षिणा तस्य दर्भाः केशास्त्वगम्बरम् ॥६५॥
मुखमाहवनीयाग्निर्हृन्नाभी दक्षिणापरौ ।
प्रवर्ग्यो भूषणं तस्य सवनानि गतित्रयम् ॥६६॥
पाकयज्ञा हविर्यज्ञाश्चरणाङ्गुलयः स्मृताः ।
आज्यभागौ दृशौ ज्ञेयौ वेदी श्रोणी मुखं हविः ॥६७॥
होमेन प्रीणयेत् पूर्वं तनुं तस्य गुणात्मिकाम् ।
धर्मं तु विन्यसेन्मूर्ध्नि दशधा संव्यवस्थितम् ॥६८॥
ज्ञानं हृद्यष्टधा गुह्ये वैराग्यं नवधा न्यसेत् ।
ऐश्वर्यं चाष्टधा पादे सेयं गुणमयी तनुः ॥६९॥
शङ्खचक्रगदापद्मन्यासः साधारणः स्मृतः ।
विशेषा ये च तन्त्रोक्ता मूर्त्तिभेदेन तान्यपि ॥७०॥
हृदि शान्तिर्ललाटे श्रीर्मुखे चास्य सरस्वती ।
रतिर्गुह्ये नले प्रीतिः किर्त्तिस्तु परिता भवेत् ॥७१॥
कुक्षौ तुष्टिस्तनौ पुष्टिः शक्तिन्यासोऽयमीरितः ।
मन्त्रन्यासोऽक्षराङ्गात्मा पूर्वमेव समीरितः ॥७२॥
श्रीवत्समुरसि न्यस्य कौस्तुभं नाभिमण्डले ।
वनमालां गले न्यस्य मुद्रान्यासोऽयमीरितः ॥७३॥
नाभेरधस्तादुत्थाप्य करणैश्च समन्वितम् ।
तन्मात्रदेहप्राणैश्च पञ्चभिर्व्याप्य विग्रहम् ॥७४॥
ऐश्वर्यधर्मज्ञानैश्च वैराग्येण च संयुतम् ।
स्फुरद्रश्मिप्रतानेन व्याप्ताशेषदिगन्तरम् ॥७५॥
दिवाकरसहस्राभमिडया ब्रह्मरन्ध्रगम् ।
स्थित्वा किञ्चित् ललाटेऽन्तः प्रविशन्तं विचिन्तयेत् ॥७६॥
शीर्षण्यांस्तु दश प्राणान् तत्रस्थोऽपि नियोजयेत् ।
कर्णिकाद्वारमार्गेण प्रविश्य हृदयाम्बुजम् ॥७७॥
वृत्तिपञ्चकभेदेन प्राणादींस्तत्र योजयेत् ।
पादनासान्तरे प्राणमपानं पृष्ठतो न्यसेत् ॥७८॥
व्यानं सर्वगतं चैव उदानमुदरोर्ध्वगम ।.
समानं नाभिहृदये नागादीन्यथ पञ्च वै ॥७९॥
पुर्यष्टकं हृदि न्यस्य तन्मध्ये पुरुषोत्तमम् ।
अनुग्रहकरं सौम्यं सर्वज्ञं विश्वतोमुखम् ॥८०॥
ध्यायेदेवं कृते साऽर्चा सजीवा जायते क्षणात् ।
अधिवासे न सा कार्या न्यासाः पञ्चदशैव तु ॥८१॥
सजीवकरणं कुर्यात् स्थापिते मधुसूदने ।
जीवन्यासक्रमं यस्तु न जानात्युपदेशतः ॥८२॥
आचार्यो न स मन्तव्यो निग्राह्यस्तस्करो यथा ।
एतस्मिन्नेव काले तु पिण्डिकां चाधिवासयेत् ॥८३॥
न्यासक्रमस्तु तत्रापि कथ्यमानोऽवधार्यताम् ।
शोधयित्वा पुरा दर्भमृत्त्वग्गव्याम्बुभिः क्रमात् ॥८४॥
तत्राधिवासयेद् विद्वान् प्रकृतिं पिणिडिकात्मिकाम् ।
मातृकां विन्यसेत् तत्र शक्तिरूपां प्रकल्पयेत् ॥८५॥
प्रणवं विन्यसेन्मध्ये तद्बाह्ये षोडश स्वरान् ।
व्यञ्जनानि च तद्बाह्यो पर्जन्यादि प्रदक्षिणम् ॥८६॥
तत्रैव विन्यसेत् पद्मं पद्मे स्थाप्याश्च शक्तयः ।
अनुग्रहं यया युक्तो नित्यं स कुरुते प्रभुः ॥८७॥
स्थितस्तस्यां सदा पूज्यः परात्मा हरिरव्ययः ।
पाद्यगन्धादिभिर्देवीं बलिभिश्च प्रपूजयेत् ॥८८॥
अहतैश्चैव वासोभिर्लक्ष्मीरूपां च कल्पयेत् ।
होमं शक्त्यष्टकान्तानां कुर्यादाचार्य एव तु ॥८९॥
अयनस्य च शक्तेश्च प्रासादस्य ततः क्रमात् ।
तत्रोक्तस्तत्वविन्यासः पूर्वमेवाधुना स्मृतः ॥९०॥
तथा पुरुषरूपं तं कल्पयित्वा यथाक्रमम् ।
प्रासादं पूजयेत् पश्चाद् गन्धपुष्पादिभिः शुभैः ॥९१॥
ततो ब्रह्मशिलां चात्र शोधितामधिवासयेत् ।
अनन्तासनविन्यासो नपुंसकशिलोपरि ॥९२॥
नपुंसकं परं ब्रह्म सर्वाधारं तदुच्यते ।
आलिखेन्मण्डलं चात्र तण्डुलैः पञ्चरङ्गिकैः ॥९३॥
चतुरश्रं चतुर्द्वारं मध्ये पद्मसमन्वितम् ।
पूर्वं तु सकलीकृत्य प्रतिमां देशिकोत्तमः ॥९४॥
अङ्गप्रत्यङ्गभेदेन स्वकल्पोदितवर्त्मना ।
साङ्गं प्रपूजयेद्देवं गन्धपुष्पादिभिः क्रमात् ॥९५॥
अलङ्कारैर्निवेद्यैश्च यथाविभवविस्तरम् ।
मण्डलेऽभ्यर्चयेद्विद्वान् साङ्गं देवमधोक्षजम् ॥९६॥
अर्चायां या तु विन्यस्ता मूर्तिस्तां तत्र कल्पयेत् ।
साङ्गं सपरिवारं च तत्रेष्ट्वा विधिनाऽच्युतम् ॥९७॥
हुत्वाऽग्नि च यथान्यायं पार्षदेभ्यो बलिं हरेत् ।
आद्यश्च कर्मजाश्चैव ये भूताः प्रग्दिशि स्थिताः ॥९८॥
प्रसन्नाः परितुष्टास्ते प्रतिगृह्णन्त्विमं बलिमि ।
दक्षिणे पश्चिमे चैव उत्तरे च नियोजयेत् ॥९९॥
गन्धपुष्पाणि धूपं दीपमन्नं जलं क्रमात् ।
विदिक्षु च यथान्यायं दद्याच्चैव ततो बलिम् ॥१००॥
वृक्षेषु पर्वताग्रेषु ये विदिक्षु च संस्थिताः ।
भूमौ व्योम्नि स्थिता ये च तेऽपि गृह्णन्त्विमं बलिम् ॥१०१॥
विनायकाः क्षेत्रपाला ये चान्ये बलिकाङ्क्षिणः ।
पूर्वाद्याः पार्षदाश्चैव प्रतिगृह्णन्त्विमं बलिम् ॥१०२॥
परितोऽनेन वै दद्यात् परिभ्रम्य प्रदक्षिणम् ।
आचम्यान्तः प्रविश्याथ कृतन्यासः समाहितः ॥१०३॥
शान्तिं व्याहृतिभिर्हुत्वा ततो देवं क्रमात् स्पृशेत् ।
घृतं भूरिति हुत्वा द्वौ पादौ देवस्य संस्पृशेत् ॥१०४॥
दध्ना च भुव इत्येवं ततो नाभ्यन्तरं स्पशेत् ।
क्षीरं स्वरिति हुत्वाऽथ ततोऽस्य हृदयं स्पृशेत् ॥१०५॥
भूर्भुवः स्वश्च हुत्वैवं मधुना मूर्ध्नि संस्पृशेत् ।
सर्वं मूलेन हुत्वान्ते सर्वगात्रं तु संस्पृशेत् ॥१०६॥
अष्टाष्टाहुतयश्चात्र निर्दिष्टाः शान्तिकर्मणि ।
स्रुवेण द्रव्ययुक्तेन स्पर्शनं चात्र कीर्तितम् ॥१०७॥
द्रव्ये द्रव्ये तथा स्पृष्टे गन्धपुष्पैः समर्चयेत् ।
क्षालयित्वा स्रुवं पश्चात् कार्या द्रव्यान्तराहुतिः ॥१०८॥
चतस्रो धेनवः स्थाप्या दक्षिणद्वारसन्निधौ ।
उत्तराभिमुखाः शान्ता रज्जुबद्धाः सवत्सकाः ॥१०९॥
गङ्गा च यमुना चैव तथा गोदा सरस्वती ।
नामभिः पूजयित्वा ता गन्धपुष्पैर्यथाक्रमम् ॥११०॥
दुहेत्ता विष्णुगायत्त्र्या तयैव श्रपयेच्चरुम् ।
निवेदयेत् तया चैव तयैवान्ते बलिं हरेत् ॥१११॥
भोजयेद् ब्राह्मणांस्तत्र भक्तान् द्वादश पायसम् ।
मण्डपस्योत्तरे पार्श्वे हिरण्यं दक्षिणा भवेत् ॥११२॥
सुरभीश्च गुरोर्दद्याद् विष्णुर्मे प्रीयतामिति ।
एवं कृत्वा ततः पश्चाद् रात्रौ जागरणं भवेत् ॥११३॥
शङ्खतूर्यादिसंयुक्तं नृत्तगीतादिसंयुतम् ।
सेतिहासपुराणाभिः (णैश्च) कताभिश्च नयेन्निशाम् ॥११४॥
प्रभाते सुदिने वारे पुण्यराश्युदये तथा ।
मौहूर्त्तिकोपदिष्टेन लग्नेन स्थापयेत् सुधीः ॥११५॥

॥इति विष्णुसंहितायामधिवासपटलः सप्तदशः॥

N/A

References : N/A
Last Updated : January 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP