विष्णुसंहिता - द्वितीयः पटलः

विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.


अथ वक्ष्यामि संक्षेपात् तन्त्रव्याख्यानमादितः ।
येन सम्यक्कृतेनेह सिद्धिर्भवति शाश्वती ॥१॥
दीक्षाभिषेकवान् भक्तो ब्राह्मणः समयस्थितः ।
परानुग्रहवान् वाग्ग्मी सिद्धः सिद्धान्तपारगः ॥२॥
वादजल्पवितण्डाभिः परतन्त्रविघातकृत् ।
सर्वलक्षणसम्पन्नः सत्यवादी दृढव्रतः ॥३॥
निर्दोषो योगविद् दान्तः कर्मज्ञः कालवित्तमः ।
व्याचक्षीतोपसन्नेभ्यः स्वशिष्येभ्यो विशेषतः ॥४॥
दीक्षितेभ्यो विनीतेभ्यो भक्तेभ्यश्चापि यत्नतः ।
द्विजेभ्योऽधीतवेदेभ्यः श्रद्दधानेभ्य एव च ॥५॥
अभिवाद्य गुरुं शिष्यः सुखासीनः प्रयत्नवान् ।
पठेत् प्रणवपूर्वं तु शृणुयाच्च पूनर्गुरोः ॥६॥
अभ्यसेच्च द्विजैरेव तादृशैर्दीक्षितैः सह ।
ज्ञात्वेवमभिषिक्तस्तु परेभ्यः प्रतिपादयेत् ॥७॥
दीक्षयेच्च ततः शिष्यान् कुर्याच् स्थापनादिकम् ।
दीक्षितोऽपि न शूद्रस्तु पठेच्च शृणुयात् तथा ॥८॥
गुरुदत्तं जपेन्मन्त्रमर्चयेत् स्थण्डिले च सः ।
व्याख्यास्थापितदेवार्चाहोमेष्वस्य न कर्तृता ॥९॥
दीक्षितस्यापि किन्त्वेष कामं विप्रैस्तु कारयेत् ।
सर्वेऽर्था येन तन्यन्ते त्रायन्ते च भयाज्जनाः ॥१०॥
इति तन्त्रस्य तन्त्रत्वं तन्त्रज्ञाः परिचक्षते ।
वेदमूलतया तन्त्रमाप्तमूलतयाऽथवा ॥११॥
पुराणवत् प्रमाणं स्यात् तथा मन्वादिवाक्यवत् ।
दृष्टानुमोपमाशाब्दैरर्थापत्त्या च पञ्चधा ॥१२॥
सर्वेऽप्यर्थाः प्रतीयन्ते यदि नाभासता भवेत् ।
दृष्टमक्षोद्भवं ज्ञानं शब्दादिविषया मतिः ॥१३॥
प्रमाणं विषयाक्षादिदोषैराभासता स्मृता ।
ततः सामान्यतो दृष्टं पूर्ववच्छेषवत् त्रिधा ॥१४॥
अनुमानं भवेद् भाविभूतार्थज्ञानसाधनम् ।
उपमा यत्र सादृश्यादुपमेयार्थदर्शनम् ॥१५॥
याऽर्थादापद्यते सेयमर्थापत्तिरिहेष्यते ।
वेदतन्त्रादिभेदेन शाब्दं तु बहुधा स्मृतम् ॥१६॥
स्वयंप्रकाश एकेषामात्माऽन्यैरनुमीयते ।
प्रकृतिश्च विकृत्योभावागमैर्विधैरपि ॥१७॥
निष्कलः सकलैर्भावैः सृष्टैः स्रष्टाऽनुमीयते ।
ज्ञात्वैवं सृज्यते सर्वमिति सर्वज्ञ एव सः ॥१८॥
आप्तप्रोक्ततया तन्त्रं प्रमाणमिति ये विदुः ।
वेदप्रामाण्यमप्याहुराप्तमूलतयैव ते ॥१९॥
तच्छैववैष्णवब्राह्मसौरकौमारभेदतः ।
पञ्चधा भिद्यते तन्त्रं वक्तॄणां च विशेषतः ॥२०॥
विष्णोर्धर्मप्रवक्तृत्वात् तत्प्रोक्तं मनुवाक्यवत् ।
ब्रह्मविष्णू हि धर्माणां प्रवक्तारौ बुधैः स्मुतौ ॥२१॥
यथा तु वेदवृक्षस्य शाखाभेदा ह्मनेकशः ।
तथा भेदाः समाख्याताः पञ्चरात्रस्य सूरिभिः ॥२२॥
क्रियापाठविशेषैस्तु भिद्यन्ते ते पृथक् पृथक् ।
तन्मूलानि च तन्त्राणि मुनिभिर्देवमानुषैः ॥२३॥
बहुधा सम्प्रणीतानि तेनेदं बहुधा स्मृतम् ।
तथा बहुविधेऽप्यस्मिन् पञ्चरात्रेऽतिविस्तरे ॥२४॥
अभेदेन स्थितं तत्त्वमेकमेव तु नान्यथा ।
गोचरं कुलमित्युक्तमनुष्ठानविशेषतः ॥२५॥
तदेव ज्ञापकं तेषां देशिकत्वे न संशयः ।
वैखानसाः सात्त्वताश्च विख्येकान्तिकमूलकाः ॥२६॥
गोचरास्तु समाख्याता वासुदेवाद्यजाश्रयाः ।
भिद्यन्ते पञ्चधैते तु गोचराः पारमार्थिकाः ॥२७॥
अर्चनं सर्वकालं तु देवदेवस्य नित्यशः ।
अयाचितोपपन्नेन कुटुम्बस्य च पोषणम् ॥२८॥
वृत्तिभेदः क्रिया चेति यत्र वैखानसं कुलम् ।
एककालं द्विकालं वा विष्णोराराधनं स्फुटम् ॥२९॥
क्षत्रवृत्त्योपपन्नेन कुटुम्बस्य च पोषणम् ।
नावर्तनं च सङ्ग्रामे सर्वशास्त्रेषु कौशलम् ॥३०॥
एतैस्तु लक्षणैर्युक्ताः सात्त्वतास्ते प्रकीर्तिताः ।
कृषिवाणिज्यगोरक्षा द्विकालं विष्णुपूजनम् ॥३१॥
एतच्च दृश्यते यत्र शिखिनस्ते प्रकीर्तिताः ।
शुश्रूषणं द्विजातीनां भैक्षवृत्त्या च वर्तनम् ॥३२॥
सकृच्चाराधनं येषां ते ततैकान्तिकाः स्मृताः ।
एककालं द्विकालं वा त्रिकालमथवा पुनः ॥३३॥
अर्चनं देवदेवस्य मनोवाक्कायकर्मभिः ।
अयाचितोपपन्नेन वर्तनं येषु दृश्यते ॥३४॥
स्वशिष्याद् वर्तनं वाऽपि ते ज्ञेया मूलसंज्ञकाः ।
प्रत्येकं पञ्चभिर्भेदैस्तान्यासन् पञ्चविंशतिः ॥३५॥
तन्त्राणि पुनरेतेषामपर्यन्तः प्रविस्तरः ।
भक्ताश्च भगवद्भक्ता दासाः पारिषदास्तथा ॥३६॥
इति भागवतान्तोऽन्यो विभागश्चेह कीर्तितः ।
भक्ता वर्णरताः शान्ता वैष्णवा ये त्वदीक्षिताः ॥३७॥
दीक्षिता भगवद्भक्ता दासा वै नेष्ठिकाः स्मृताः ।
पार्षदास्तत्क्रियैकस्थास्तन्निवेदितवृत्तयः ॥३८॥
नित्यमातोद्यवाद्यैस्तु पूजका ब्रह्मचारिणः ।
विप्रा भागवता ज्ञेयाः सर्वोत्कृष्टतमास्तु ते ॥३९॥
समयी पुत्रकश्चैव साधको देशिको गुरुः ।
इति दीक्षितभेदोऽन्यो विहितश्चेह विष्णुना ॥४०॥
मण्डलं विधिनाऽऽलिख्य साङ्गमूर्तिं यथाविधि ।
दर्शयेत् यमिहाचार्यः समयी नाम स स्मृतः ॥४१॥
मण्डले देवमाराध्य साङ्गमूर्तिं यथाविधि ।
दर्शयेत् स्वयमाचार्यः पुत्रको नाम स स्मृतः ॥४२॥
प्रदर्श्य मण्डलं हुत्वा मन्त्रानग्नौ यथाविधि ।
दीक्षयेद् यं गुरुः शिष्यं साधकः स तु मन्त्रभाक् ॥४३॥
मण्डलाराघनाहोमविधानैरखिलैः क्रमात् ।
दीक्षयेद् यं गुरुः शिष्यं स तन्त्रज्ञस्तु देशिकः ॥४४॥
दीक्षितः समायाचारशीलवान् सर्वतन्त्रवित् ।
अभिषिक्तस्तु विज्ञेयो गुरुर्ध्यानार्चनादिकृत् ॥४५॥
वर्णेषु विप्रा विप्रेषु वैष्णवास्तेषु दीक्षिताः ।
तेषु मन्त्रविदस्तेषु तन्त्रज्ञास्तेषु पूजकाः ॥४६॥
तेषु च ग्रन्थवन्तोऽत्र पाठकास्तेषु तद्विदः ।
तेषु सिद्धाश्च तेष्वेवमक्षिषिक्तो विशिष्यते ॥४७॥
ततोऽनुग्रहकर्ताऽस्माद् व्याख्याताऽस्मात् स्वयं हरिः ।
सङ्ग्रहादेवमाख्याता मया ते तन्त्रगोचराः ॥४८॥
सेव्यास्तत् प्रेप्सुभिर्नित्यं विष्णोर्यत् परमं पदम् ।
रात्रयो गोचराः पञ्च शब्दादिविषयात्मिकाः ॥४९॥
महाभूतात्मका वाऽत्र पञ्चरात्रमिदं ततः ।
अवाप्य तु परं तेजो यत्रैताः पञ्च रात्रयः ॥५०॥
नश्यन्ति पञ्चरात्रं तत् सर्वाज्ञानविनाशनम् ।
अध्येतव्यमतः श्रव्यमनुष्ठेयार्थमादरात् ॥५१॥
प्रमाणप्रवरं तन्त्रं पञ्चरात्राख्यमीदृशम् ।
एताभ्यः पञ्चरात्रिभ्यो व्यतिरिक्तं निरञ्जनम् ॥५२॥
यदा पश्येत् परं तत्वं तदा मुक्तः स नान्यथा ।
स एव देशिको ज्ञेयः संसारर्णवतारकः ॥५३॥
स एव भगवान् विष्णुर्नाफलस्तदनुग्रहः ।

॥इति विष्णुसंहितायां द्वितीयः पटलः॥

N/A

References : N/A
Last Updated : December 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP