विष्णुसंहिता - चतुर्थः पटलः

विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.


अथ वक्ष्यामि संक्षेपात् क्षेत्रक्षेत्रज्ञनिर्णयम् ।
सृष्टिसंहारयोगं च भोक्तृभोज्यत्वसंयुतम् ॥१॥
क्षेत्राख्या प्रकृतिर्ज्ञेया तद्वित् क्षेत्रज्ञ ईश्वरः ।
उभयं चेदमत्यन्तमभिन्नमिव तिष्ठति ॥२॥
अव्यक्तं बुद्ध्यहङ्कारौ तन्मात्राणीह पञ्च च ।
एकादशेन्द्रियैर्भूतैः क्षेत्रमेवं प्रकीर्तितम् ॥३॥
स्थूलसूक्ष्मविभागेन द्विधा क्षेत्रमवस्थितम् ।
कार्यषोडशकं स्थूलं सूक्ष्मं बुद्ध्यादिमात्रजम् ॥४॥
तदनित्यं च नित्यं च शरीरं सर्वदेहिनाम् ।
पुर्यस्यामुषितो भोक्ता पुरुषश्चैष कथ्यते ॥५॥
चिन्मात्रः पुरुषो व्यापी व्याप्या पूस्त्रिगुणा जडा ।
तन्नियोगात् स्वतन्त्रेव सूते भावान् हरत्यपि ॥६॥
परार्थाऽचेतनासूक्ष्मा त्रिगुणा नित्यविक्रिया ।
प्रकृतिर्गुणभेदात् तु बुद्ध्यादिविकृतिस्त्रिधा ॥७॥
सत्त्वं सुखं रजो दुःखं तमो मोहश्च ते गुणाः ।
तेऽन्योन्याभिभवव्यक्तमिथुनाश्रयवृत्तयः ॥८॥
लघुप्रकाशकं सत्त्वं क्रियानिर्बन्धकृद् रजः ।
तमो गुरु निरोध्येते सितरक्तासिताः स्मृताः ॥९॥
त्रिभिरेव गुणैरेतैः प्रकृतिस्थैः समन्विताः ।
सर्वे भावा भवन्त्येते श्रेष्ठमध्यमकन्यसाः ॥१०॥
प्रकृतेर्गुणसंयोगभेदैरेकोऽप्यनेकधा ।
निर्गुणोऽपि पुमान् भाति स्फटिकोऽन्यैरिवान्वितः ॥११॥
सात्त्विकैरर्चयेन्मुक्त्यै भावैर्भोगाय राजसैः ।
तामसैः परपीडादौ मिश्रितैर्मिश्रसिद्धये ॥१२॥
तस्मात् तं प्रत्युपासीनः सर्वान् भावानतन्द्रितः ।
कुर्याच्च सात्त्विकानेव भावानन्योपमर्दनात् ॥१३॥
महदाख्याऽष्टधा बुद्धिर्जाताऽव्यक्ताद् गुणैस्त्रिभिः ।
चतुरेकत्रिभेदा सा बुद्धिरष्टविधा स्मृता ॥१४॥
धर्मो ज्ञानं च वैराग्यमैश्वर्यं सत्त्वबुद्धयः ।
अवैराग्यं रजोबुद्धिरधर्माद्यास्तमोधिकाः ॥१५॥
यमश्च नियमो धर्मो मनोवाक्कायजक्रियः ।
देवप्रसादनायासौ कर्तव्यो मोक्षकाङक्षिभिः ॥१६॥
श्रद्धा धृतिः प्रसादाख्यो मानसो धर्म उत्तमः ।
सत्यप्रियहितालापो वाग्धर्म इह कीर्तितः ॥१७॥
शारीरः परिचर्याशुद्ध्यनुग्रहमयस्त्रिधा ।
एते धर्मास्तु कर्तव्या वर्णाश्रमगताश्च ये ॥१८॥
वैदिकास्तान्त्रिका वाऽस्य सिद्धिर्भवति नान्यथा ।
ज्ञानं तु मोक्षधर्मार्थकामाङ्गत्वाच्चतुर्विधम् ॥१९॥
द्विधा विवेकनिर्वेदकृतं वैराग्यमिष्यते ।
आद्यमाभ्यन्तरं मुक्त्यै बाह्यमन्यत्तु बन्धनम् ॥२०॥
जातो बुद्धेरहङ्कारस्त्रिविधस्त्रिगुणात्मकः ।
येन जन्तुरनात्मानमात्मानमिव मन्यते ॥२१॥
वैकृतः सात्त्विको गर्वो राजसस्तैजसाह्वयः ।
भूतादिस्तामसो नाम्ना गर्वभेदा इमे स्मृताः ॥२२॥
वैकारिकादहङ्कारात् पञ्च बुद्धीन्द्रियाणि च ।
समुत्पन्नानि यैर्ज्ञानं नरस्यार्थेषु जायते ॥२३॥
कर्मेन्द्रियाणि पञ्चैव कर्मार्थानि च तैजसात् ।
मनो जातं द्विरूपं च ततः सङ्कल्पसाधनम् ॥२४॥
मनः श्रोत्रादिषु ज्ञेयं चित्तं वागादिषु स्मृतम् ।
भूतादेः पञ्च जातानि तन्मात्राणि यथाक्रमम् ॥२५॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
परमेष्ठ्यादयो ज्ञेया विष्णोस्ताः पञ्च शक्तयः ॥२६॥
याभिरेष परो देवः परमे व्योम्नि तिष्ठति ।
चिच्छक्तिः सर्वकार्यादिकूटस्था परमेष्ठ्यसौ ॥२७॥
द्वितीया तस्य या शक्तिः पुरुषाक्यादिविक्रिया ।
विश्वाख्या विविधाभासा तृतीया करणात्मिका ॥२८॥
चतुर्थी विषयं प्राप्य निवृत्त्याख्या स्थिता पुनः ।
पूर्णज्ञानक्रियाशक्तितः सर्वाख्या तस्य पञ्चमी ॥२९॥
एताभिः शक्तिभिर्युक्तः परमात्मा निरञ्जनः ।
उत्पत्तिस्थितिसंहारहेतुः स्यादक्रियोऽपि सन् ॥३०॥
निग्रहानुग्रहौ चापि करोति जगतः प्रभुः ।
एकैकोत्कर्षभेदेन पञ्चधा पञ्चशक्तिभिः ॥३१॥
पञ्चात्मानः स्मृता ह्येते सूक्ष्मरूपा व्यवस्थिताः ।
संसारविषयातीता योगगम्याः सनातनाः ॥३२॥
एतत् सूक्ष्मशरीरं तु कथितं मूर्त्तिकारणम् ।
तन्मात्रेभ्यस्तु भूतानि क्रमाज्जातानि पञ्च वै ॥३३॥
व्योम वायुश्च तेजश्च जलं पृथ्वी च पञ्चमी ।
एतत् स्थूलशरीरं तु सर्वाधारं प्रजायते ॥३४॥
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं बुद्धीन्द्रियाणि तु ।
कर्मेन्द्रियाणि वाक्पाणिगुह्यपाय्वङ्घ्रयः स्मृताः ॥३५॥
एवं सृष्टिः शरीरान्ता स्थूलसूक्ष्मविभागतः ।
कीर्तिता ते मया सर्गविपरीतो लयक्रमः ॥३६॥
यथैकसूक्ष्मदेहोऽपि देही जन्मनि जन्मनि ।
देहैरनेकतामेति तता देवोऽपि मूर्तिभिः ॥३७॥
परस्य पुरुषस्यैव शक्तयः कोटिशोऽपराः ।
जातिनामस्वरूपाणां भेदाद् भिन्ना इव स्थिताः ॥३८॥
शरीरं भौतिकं प्राप्य कर्मभिः स्वैरुपार्जितैः ।
दीर्घं भ्रमन्ति संसारे ते वै संसारिणो जनाः ॥३९॥
शुभेन कर्मणा यान्ति गतिमूर्ध्वमुखीं शुभाम् ।
अशुभेनाशुभं चैव तथा गतिमधोमुखीम् ॥४०॥
पुमांसो व्याकृते मग्नाश्चिद्रूपा अपि ते स्वतः ।
अशक्ताः स्वं परं ज्ञातुमाश्रयध्वान्तमोहिताः ॥४१॥
रागद्वेषादयस्तेषां दोषाः प्रकृतिसम्भवाः ।
संसारवासनामेव कुर्वन्त्यस्य पृथग्विधाम् ॥४२॥
तेषां सत्त्वगुणोद्रेके गतिर्देवत्वमिष्यते ।
मानुष्यं रजसा प्रोक्तं तिर्यक्त्वं तमसा तथा ॥४३॥
एवं शरीरिणः सर्वे गच्छन्ति विविधां गतिम् ।
कालचक्रं समारुह्य भ्रमन्त्यज्ञानमायया ॥४४॥
यत्र व्यस्ताः समस्ता वा धर्माद्याः सात्त्विका गुणाः ।
स प्रियोऽस्याप्रियश्चान्यो यत्राधर्मादयः स्थिताः ॥४५॥
प्रलयान्ते तु सम्प्राप्ते निर्व्यापारः परः पुमान् ।
विज्ञानघनरूपोऽसौ परमे व्योम्नि तिष्ठति ॥४६॥
यत एवमतो लब्ध्वा शरीरं सर्वसाधनम् ।
शुभं कर्मैव कर्तव्यं तत्प्रसादाय मानवैः ॥४७॥
प्रसादितेऽस्मिन् सर्वेषां स्ववर्णाश्रमकर्मभिः ।
सर्वे हस्तगताः कामा मुक्तिश्चान्ते न दुर्लभा ॥४८॥
कार्यार्था मूर्तयस्तस्य लोकानुग्रहहेतवः ।
अतः साकारमिष्ट्वेमं भक्त्याप्याः सर्वसिद्धयः ॥४९॥
भक्त्यैव परया तुष्टो देवदेवः स योगिनाम् ।
पूजाद्यनुग्रहायादौ रूपं भेजे चतुर्भुजम् ॥५०॥
तस्मात् तेनैव रूपेण ध्येयोऽर्च्यश्च सदा बुधैः ।
आकारेऽस्मिन् कृता पूजा स्तुतिर्वा ध्यानमेव वा ॥५१॥
विधिना शास्त्रदृष्टेन देव एव कृता भवेत् ।
उदयायापरः पूज्यो निर्वाणाय परः पुमान् ॥५२॥
पूर्वाह्णे चापराह्णे च पूजनं शस्यते तयोः ।
श्याममष्टभुजं देवं कल्पयित्वा सवाहनम् ॥५३॥
सायुधं सपरीवारमुदयार्थी प्रपूजयेत् ।
शुद्धस्फटिकसङ्काशं शङ्खचक्रगदाधरम् ॥५४॥
चतुर्भुजमनन्तस्थं यजेन्मोक्षाय भक्तितः ।
सृष्टिबीजं विदुः पद्मं चक्रं स्थितिनिबन्धनम् ॥५५॥
गदशङ्खौ च संहारमुक्त्यर्थौ सर्वदा स्मृतौ ।
सर्वतत्त्वयुतस्यैव पूजा संहारमार्गतः ॥५६॥
ध्यानं फलानपेक्षित्वमिति मोक्षार्थिनां क्रमः ।
उत्तरोत्तरभूयिष्ठं कर्मवाग्बुद्ध्युपासनम् ॥५७॥
तामसं राजसं चैव सात्त्विकं च तथा भवेत् ।
समयोऽग्रे समाचारः स्वाध्यायो द्रव्यसङ्ग्रहः ॥५८॥
बुद्धिर्यागः स्तितिर्ध्यानमित्येवं विधिरष्टधा ।
द्विविधः पुरुषो भक्तो दीक्षितोऽदीक्षितस्तथा ॥५९॥
दीक्षितः सर्वकर्ताऽन्यः समयार्चनमात्रभाक् ।
क्रियार्चा समयो भक्तविश्वासः पूजनादरः ॥६०॥
नः कथाश्रुतिः शान्तिरनाजीवो व्रताष्टकम् ।
स्वारामोत्पादितैः पुष्पैर्वन्यैः क्रीतैस्तु वाऽर्चयेत् ॥६१॥
प्रतिग्राह्यं न पूजार्थं दातुरेव फलं यतः ।
अलाभे गन्धपुष्पाभ्याम् पुष्पैरपि समर्चयेत् ॥६२॥
पुष्पालाभे तु तोयेन तोयालाभे तु चेतसा ॥६३॥

॥इति विष्णुसंहितायां चतुर्थः पटलः॥

N/A

References : N/A
Last Updated : December 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP