विष्णुसंहिता - अष्टादशः पटलः

विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.


अथ वक्ष्यामि संक्षेपात् प्रतिष्ठाविधिमुत्तमम् ।
वास्तुयागं पुरा कृत्वा मुहूर्त्ते स्थापनं भवेत् ॥१॥
कृत्वा नान्दीमुखं शक्त्या षडष्टौ द्वादशाथवा ।
भोजयेद् ब्राह्मणान् शान्तान् वैष्णवांस्तु विशेषतः ॥२॥
दद्याद्वस्त्राङ्गुलीयादि हिरण्यं च स्वशक्तितः ।
प्रासादस्य तु सर्वस्य मार्जनं कारयेत्ततः ॥३॥
तताचाभ्यन्तरं दर्भैः सशलाकैः प्रयत्नतः ।
पञ्चगव्येन गन्धैश्च प्रोक्ष्य मूलाभिमन्त्रितैः ॥४॥
होमार्थं वालुकाभिस्तु प्रासादस्य समन्ततः ।
कारयेच्चतुरश्राणि स्थण्डिलानि यथाक्रमम् ॥५॥
दिक्षु चाष्टासु कृत्वैवमष्टौ च कलशान् न्यसेत् ।
कुसुमोदकसम्पूर्णान् सपिधानान् सपल्लवान् ॥६॥
सप्तसप्तविभागेन गर्भागारे विभाजिते ।
ब्रह्मदेवमनुष्याणां पिशाचानां पदानि तु ॥७॥
मध्यादारभ्य यत्नेन क्रमाद् ज्ञेयानि सर्वतः ।
ब्राह्मः पञ्चदशांशः स्याद् देवभागास्त्रयोदश ॥८॥
एकादश नवांशश्च शिष्टयोः पृष्ठभागतः ।
गमनं त्रिविधं प्रोक्तं पृष्ठसौम्येसभेदतः ॥९॥
कल्पनीयं यथान्यायं द्रव्यसंस्थानयोगतः ।
स्थितासीनशयानानां स्थानानि परिकल्पयेत् ॥१०॥
ब्रह्मांशे मध्यमं त्यक्त्वा द्वितीयं चापि पृष्ठतः ।
स्थितैकबेरबिम्बस्य तृतीयं स्थानमिष्यते ॥११॥
त्रिभक्ते द्वारविस्तारत्रिसप्तांशेषु मध्यमे ।
मध्यार्धेनोत्तरे सूत्रं गमनार्थं प्रकल्पयेत् ॥१२॥
पश्चिमोत्तरसंयोगे कर्णसूत्रं प्रकल्प्य तु ।
बिम्बाङ्गुलियवेनैशे गमयेद् द्वियवेन वा ॥१३॥
ब्रह्मभागं परित्यज्य स्थानार्चा स्थाप्यते यदि ।
तन्मण्डलाधिपो राजा स्थापकश्च विनश्यति ॥१४॥
क्रिया च निष्फलैव स्यात् तस्माद्यत्नेन मापयेत् ।
किञ्चिन्मानुषमाश्रित्य कुर्यादासनकर्म च ॥१५॥
देवमानुषभागाभ्यां कुर्याच्च शयनं बुधः ।
अर्चनापीठिका ब्राह्मे स्थापना दैविके यदा ॥१६॥
मानुषेऽस्य परीवाराः पैशाचे त्वायुधानि च ।
कृत्वा पादशिलास्थानं वृत्तं वा चतुरश्रकम् ॥१७॥
पादपीठस्य चाधस्तात् ततो ब्रह्मशीलां न्यसेत् ।
त्वमेव परमा शक्तिस्त्वमेवासनधारिका ॥१८॥
देवाज्ञया त्वया देवि! स्थातव्यमिह सर्वदा ।
इति विज्ञाप्य तां पूर्वं गन्धपुष्पैः प्रपूजिताम् ॥१९॥
ध्यात्वोर्वी स्थापयेद्गर्त्ते मन्त्रेणानेन देशिकः ।
स्थितं चराचरं यस्यां रत्नानां निधिरव्ययः ॥२०॥
सा त्वं ब्रह्मशिलारूपा तिष्ठात्र धरणि! स्थिरा ।
एवं संस्थाप्य तां बूयो गन्धपुष्पैः प्रपूज्य च ॥२१॥
रत्नन्यासं ततः कुर्याद् विधिदृष्टेन वर्त्मना ।
गर्त्ताश्च निम्नावरणाश्चत्वारो विहिताः क्रमात् ॥२२॥
मध्यान्तमष्टदिक्ष्वष्टौ न्यस्तव्यानि यथाक्रमम् ।
तेषु बीजानि रत्नानि धातुलोहायुधानि च ॥२३॥
सर्वद्रव्याणि संयोज्य ब्रह्मस्थाने तु विन्यसेत् ।
ये गुणाः प्रथिता विष्णोरैश्वर्याष्टकसंज्ञया ॥२४॥
तानि रत्नानि दिक्स्थानि न्यासकाले विचिन्तयेत् ।
वायुव्योमान्तरस्थानि येषां बीजानि ते गुणाः ॥२५॥
ईशित्वादिक्रमात् सम्यक् पूर्वाद्याशास्विह स्मृताः ।
मध्ये तु प्रणवो ज्ञेयो गुणाष्टकयुतः पुमान् ॥२६॥
शोधयेत् पञ्चगव्येन गर्त्तमष्टाक्षरेण तु ।
प्रोक्षयेत् गन्धतोयैश्च द्वादशाक्षरविद्यया ॥२७॥
होमकर्म ततः कुर्यात् प्रासादोत्तरपार्श्वतः ।
लौकिकं चाग्निमानीय शरावेऽभिनेव ततः ॥२८॥
वैष्णवीकरणं कुर्यात् संस्कृतं वह्निमानयेत् ।
अष्टाक्षरेण जुहुयादाज्याहुतिसहस्रकम् ॥२९॥
ततः समित्सस्रं च द्वादशाक्षरविद्यया ।
हुत्वाऽऽज्यं चाथ गायत्र्या रत्नानि समुपस्पृशेत् ॥३०॥
आज्याहुतिसंहस्रं वा गायत्त्र्यैवात्र होमयेत् ।
अथवाऽष्टशतं मुख्यं मध्यमं चाधमं भवेत् ॥३१॥
तया संस्पृश्य रत्नानि गर्त्तेषु विनिवेशयेत् ।
न गर्त्तादधिकं द्रव्यं न हीनं च प्रकल्पयेत् ॥३२॥
क्वचिद्द्रव्यसमं गर्तं कारयेत् कुशलो गुरुः ।
अष्टाक्षरस्य वर्णैस्तु व्यस्तैरेव यथाक्रमम् ॥३३॥
यवादीन् दिक्षु विन्यस्य मध्ये सिद्धार्थकं न्यसेत् ।
ततो वज्रादिरत्नानि पद्मरागं च मध्यतः ॥३४॥
मनः शिलादिधातूंश्च पारतं तं तथा न्यसेत् ।
सुवर्णादीनि दिक्ष्वष्टौ मध्ये पद्मं हिरण्मयम् ॥३५॥
संस्पृशेद् विष्णुगायत्रया ततो गर्त्तं सदक्षिणम् ।
बीजादीनामलाभेऽपि तत्स्थानेषु यथाक्रमम् ॥३६॥
शालिमुक्ताहरीतालसुवर्णानि न्यसेद् बुधः ।
पुण्याहं वाचयेत् पूर्वं वैष्णवैः सह मन्त्रवित् ॥३७॥
रत्नन्यासं ततः कृत्वा पिण्डिकां तत्र विन्यसेत् ।
प्रणीय वैष्णवं वह्निमैशान्यां मूलविद्यया ॥३८॥
जुहुयात् समिधो ब्राह्मीः सहस्रं शतमेव वा ।
अष्टोत्तरमथाज्येन गायत्त्र्या विष्णुसंज्ञया ॥३९॥
मूर्तिशक्तिभिरङ्गैश्च घृतमेव यताक्रमम् ।
हुत्वा च शक्तितो विद्वान् शान्तितोयं समाहरेत् ॥४०॥
ततश्चाग्निं समानीय वैष्णवैर्मन्त्रवित्तमैः ।
होतव्यमष्टदिक्ष्वेवं समिद्भिर्मूलविद्यया ॥४१॥
पलाशखदिराश्वत्थप्लक्षन्यग्रोधजास्तथा ।
काश्मर्यो रोहिताश्चैव बिल्वोदुम्बरजाः क्रमात् ॥४२॥
द्वादशाङ्गुलमानास्ताः समिधस्तु प्रकीर्तिताः ।
कनिष्ठिकाप्रमाणाश्च पृथगष्टसहस्रिकाः ॥४३॥
एवं कृत्वा दिशाहोमं शान्तिवारि समाहरेत् ।
वैष्णवे ताम्रपात्रे तु सर्वकुम्भोपसंभृतम् ॥४४॥
शतवारं तु मूलेन मन्त्रयित्वाऽथ देशिकः ।
अष्टाक्षरस्य वर्णैस्तु पूरयित्वा प्रदक्षिणम् ॥४५॥
प्रणवेन तु सम्पूज्य गन्धपुष्पैर्यथाक्रमम् ।
करगुप्तं तदादाय सपिधानं सवस्त्रकम् ॥४६॥
ध्यात्वाऽत्र परमं विष्णुं तेजोरूपमनामयम् ।
कर्मार्चायास्ततो मूर्ध्नि सिञ्चेदोमित्युदाहरन् ॥४७॥
सिक्त्वा तु प्रतिमामूर्ध्नि सर्वतीर्थमयं जलम् ।
विसृज्टय वाससी पूर्वे वस्त्राभ्यां छादयेत् पुनः ॥४८॥
गन्धपुष्पादिभिः सम्यग् यथाविभवमर्चयेत् ।
उत्तिष्ठेति समुत्थाप्य शङ्खदुन्दुभिनिःस्वनैः ॥४९॥
प्रतिमामानयेद् विद्वान् प्रासादस्य प्रदक्षिणम् ।
अतो देवेति सूक्तेन मूर्तिपैः सहितो गुरुः ॥५०॥
द्वारदेशें च दत्त्वाऽर्घ्यं मुहूर्ते शोभने ततः ।
प्रवेशयेत् प्रयत्नेन प्रासादं देशिकोत्तमः ॥५१॥
प्रवेश्यान्तर्यथा किञ्चिदधश्चोर्घ्वं न संस्पृशेत् ।
पीठं प्रदक्षिणीकृत्य ततः सर्वेण विन्यसेत् ॥५२॥
ध्यायेश्च परमं विष्णुं निष्कलं मन्त्रवित्तमः ।
सुलग्ने स्थापयेद् ध्यात्वा सर्वतत्त्वमयं सुधीः ॥५३॥
लोकानुग्रहहेत्वर्थं स्थिरीभव सुखाय नः ।
सान्निध्यं हि सदा देव! प्रत्यहं परिवर्धय ॥५४॥
मा भूत् प्रजाविरोधोऽस्मिन् यजमानः समृद्धयताम् ।
सभूपालं तथा राष्ट्रं सर्वोपद्रववर्जितम् ॥५५॥
क्षेमेण वृद्धिमतुलां सुखमक्षयमश्नुताम् ।
इत्युक्त्वाऽग्रे पठेच्चास्य विश्वतश्चक्षुरित्यृचम् ॥५६॥
सजीवकरणं कृत्वा पञ्चोपनिषदा क्रमात् ।
शान्तिं हुत्वा यतान्यायं देवं तमभिषेचयेत् ॥५७॥
ध्यात्वा तु निष्कलं विष्णुं सकलं भावयेत्ततः ।
आकाशं तस्य मूर्तिः स्यात् पृथिवी तस्य पीठिका ॥५८॥
विग्रहं कल्पयेत् तस्य तेजसः परमाणुभिः ।
तेजोमयं ततो ध्यात्वा शङ्खचक्रगदाधरम् ॥५९॥
मन्त्रन्यासं ततः कुर्यात् सर्गस्थित्यन्तभेदतः ।
तेजोमयं ततो ध्यात्वा सकलं सकलेश्वरम् ॥६०॥
निरुध्य प्रणवेनाथ विभक्तेन्द्रियविग्रहम् ।
सर्वशक्तिसमायुक्तं सर्वावयवसुन्दरम् ॥६१॥
पीताम्बरकिरीटादिप्रोज्ज्वलं प्रोज्ज्वलायुधम् ।
अर्चयेत् सकलीकृत्य साङ्गं सावरणं ततः ॥६२॥
दर्शयित्वाऽथ मुद्रां च प्रणमेद् दण्डवत् क्षितौ ।
ब्रह्मादिपरिवारांस्तु स्वनाम्नाऽस्त्राणि विन्यसेत् ॥६३॥
अर्चयित्वा स्वमुद्राश्च दर्शयेत् पार्षदान् पृथक् ।
पूजयित्वा ततो देवं प्रणम्याञ्जलिमुद्रया ॥६४॥
जपेदष्टशतं मूलमनुज्ञाप्य तमीश्वरम् ।
निर्गम्याभिमुखो भूत्वा पुष्पतोयादिसंयुतम् ॥६५॥
द्वारि चण्डं प्रचण्डं च देवदौवारिकावुभौ ।
नमोन्तेन स्वनाम्ना तु स्थापयित्वा बलिं हरेत् ॥६६॥
वैनतेयमनन्तं च गणेशं दक्षिणेश्वरम् ।
लोकपालांश्च संस्थाप्य विष्वक्सेनं च पूजयेत् ॥६७॥
लेप्येऽधिवास्य कर्मार्चां प्रवेश्य सुरमन्दिरम् ।
इयं सा देव ते मूर्तिरोमित्युक्त्वाऽत्र विन्यसेत् ॥६८॥
जीवन्यासादि सर्वं तु कर्तव्यमिह पूर्ववत् ।
स्नानादीनि तु कर्माणि कर्मार्चायां प्रयोजयेत् ॥६९॥
तत्त्वन्यासादि सर्वं तु मूलार्चायामिति स्थितिः ।
विष्णुपारिषदान् सर्वान् बलिपीठे प्रकल्प्य तु ॥७०॥
उपस्पृश्य कृतन्यासः प्रविस्यान्तर्गृहं सुधीः ।
मूलमष्टशतं जप्त्वा देवं तमभिवादयेत् ॥७१॥
स्तोत्रैर्नानाविधैः स्तुत्वा महापुरुषपूर्वंकैः ।
प्रणाममुद्रया पश्चादष्टाङ्गं प्रणिपत्य च ॥७२॥
नृत्तं गीतं च वाद्यं च विविधं कारयेत् ततः ।
तत्रानिवारितं यत्नादन्नाद्यं चापि कारयेत् ॥७३॥
आचार्यं पूजयेत् पश्चाद् दक्षिणाभिः समूर्तिपम् ।
यागोपयोगि यद् द्रव्यं सर्वं चास्मै निवेदयेत् ॥७४॥
वैष्णवान् पूजयेत् पश्चाद् यथाविभवविस्तरम् ।
लाक्षा सर्जरसः शङ्खः सिकता कुरुविन्दकः ॥७५॥
पुरं हिङ्गुलकं बोळा फलक्वाथेन बन्धनम् ।
विमलाद्यष्टकं पेष्यं द्रवद्रव्यमनुग्रहाः ॥७६॥
नवशक्तिमयो बन्धो लक्ष्मीमाधवयोर्भवेत् ।
एवं कृत्वाऽष्टबन्धं तु घृताद्यैः पञ्चशक्तिभिः ॥७७॥
कास्यहृद्गुह्यपादेषु कुर्याद् दूर्वाभिरर्पणम् ।
ततः सम्पूज्य संहृत्य दर्भैर्वस्त्रैश्च वेष्टयेत् ॥७८॥
तिथिहोमस्तु कर्तव्यस्तथा तिथ्यधिपस्य च ।
ऋक्षहोमो वारहोमस्तद्देवत्यश्च मन्त्रिणा ॥७९॥
मुहूर्तदेवताहोमो ग्रहहोमस्तथापरः ।
सम्पातं योजयेत् तत्र कलशे तु पुनः पुनः ॥८०॥
गुरुर्मूत्तिधरैः सार्धं सम्पूज्य कलशं ततः ।
गृहीत्वा स्नापयेद् देवं कृत्वा पुण्याहमङ्गलम् ॥८१॥
वादित्रशङ्खनादैश्च जयशब्दैश्च संयुतम् ।
वैष्णवैश्च तदा सूक्तैर्जयशब्दैश्च नादयेत् ॥८२॥
गन्धपुष्पैश्च वस्वैश्च धूपदीपैश्च पूजयेत् ।
चतुर्विधं निवेद्यं च ततो देवाय कल्पयेत् ॥८३॥
बलिं च विकिरेद् यत्नाद् ब्राह्मणैः स्वस्ति वाचयेत् ।
एवं कृतेऽत्र तिथ्यृक्षवारराशिग्रहोद्भवाः ॥८४॥
नश्यन्ति सकला दोषास्तस्मात् कार्यं तु सर्वथा ।
यजमानं ततः पश्चाद् विष्णुकुम्भजलेन तु ॥८५॥
स्नापयित्वाऽर्चनं कुर्यादाचार्यः स्वयमेव च ।
ततः स गुरुणा सार्धं पत्न्या पुत्रैस्तथाऽनुजैः ॥८६॥
सितवस्त्रधरो भक्त्या देवं तमभिवादयेत् ।
त्रिधा कृत्वाऽऽत्मनो वित्तं भागं देवाय कल्पयेत् ॥८७॥
भागं भार्यासुतादीनां भागमाचार्यदक्षिणाम् ।
प्रीतिदानं च दातव्यं पूजोपकरणानि च ॥८८॥
यो ददाति तदा किञ्चित् सर्वं बुहफलं भवेत् ।
धूपदीपादि संस्थाप्य देवागारं तु घट्टयेत् ॥८९॥
नोद्धाटयेत् ततः पश्चात् त्रीण्यहानि तु कश्चन ।
दक्षिणान्नाद्यहोमैस्तु पूजा तत्र विधीयते ॥९०॥
मन्त्रस्य प्रीणनं कुर्यात् स्थापिते पुरुषोत्तमे ।
घृतेन पयसा दध्ना शुद्धतोयेन वा सकृत् ॥९१॥
स्नापयित्वा तु कर्मार्चां
॥इति विष्णुसंहितायां अष्टादशः पटलः॥


N/A

References : N/A
Last Updated : January 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP