श्रीमच्छङ्करदिग्विजय: - एकादश: सर्ग:

श्रीविद्यारण्यविरचित: श्रीमच्छडरदिग्विजय: ॥


तत्रैकदाच्छादितनैजदोष: पौलस्त्यवत्कल्पितसाधुवेष: ।
निर्मानमायं स्थितकार्यशेष: कापालिक: कश्चितनल्पदोष: ॥१॥
असावपश्यन्मदनाद्यवश्यं वश्येन्दियाश्वैर्मुनिभिर्विमृग्यम्‍ ।
आदिश्य भाष्यं सपदि प्रशस्यमासीनमाश्रित्य मुनिं रहस्यम्‍ ॥२॥
दृष्टैव हृष्ट: स चिरादभीष्टं निर्धार्य संसिध्दमिव स्वमिष्टम्‍ ।
महव्दिशिष्टं निजलाभतुष्टं विस्पष्टमाचष्ट कृत्यशिष्टम्‍ ॥३॥
गुणांस्तवाकर्ण्य मुनेऽनवद्यान्सार्वज्ञ्यसौशील्यदयालुताद्यान्‍ ।
द्रष्टुं समुत्कण्ठितचित्तवृत्तिर्भवन्तमागां विदितप्रवृत्ति: ॥४॥
त्वमेक एवात्र निरस्तमोह: पराकृतव्दैतिवच : समूह: ।
आभासि दूरीकृतदेहमान: शुध्दाव्दये योजितसर्वमान: ॥५॥
परोपकृत्यै प्रगृहीतमूर्तिरर्त्यलोकेष्वपि गीतकीर्ति: ।
कटाक्षलेशार्दितसज्जनार्ति: सदुक्तिसम्पादितविश्वपूर्ति: ॥६॥
गुणाकरत्वाद्भुवनैकमान्य:  समस्तवित्त्वादभिमानशून्य: ।
विजित्वरत्वाद्रलहसिततान्य: स्वात्मप्रदत्वाच महावदान्य: ॥७॥
अशेष कल्याणगुणालयेषु परावरज्ञेषु भवादृशेषु ।
कार्यार्थिन: काप्यनवाप्य कामं न यान्ति दुष्प्रापमपि प्रकामम्‍ ॥८॥
तस्मान्महत्कार्यमहं प्रपद्य निर्वर्तितं सर्वविदा त्वयाऽद्य ।
कपालिनं प्रीणयितुं यतिष्ये कृतार्थमात्मानमत: करिष्ये ॥९॥
अनेन देहेन सहैव गन्तुं कैलासमीशेन समं च रन्तुम्‍ ।
अतोषयं तीव्रतपोभिरुग्रं सुदुष्करैरब्दशतं समग्रम्‍ ॥१०॥
तुष्टोऽब्रवीन्मां गिरिश: पुमर्थमभीप्सितं प्राप्स्यसि मत्प्रियार्थम्‍ ।
जुहोषि चेत्सर्वविद: शिरा वा हुताशने भूमिपते: शिरो वा ॥११॥
एतावदुक्त्वाऽन्तरधान्महेशस्तदादि तत्संग्रहणे धृताश: ।
चराम्यथापि क्षितिपो न लब्धो न सर्ववित्तत्र मयोपलब्ध: ॥१२॥
दिष्टयाऽद्य लोकस्य हिते चरन्तं सर्वज्ञमद्राक्षमहं भवन्तम्‍ ।
इत: परं सेत्स्यति मेऽनुबन्ध: संदर्शशान्तो हि जनस्य बन्ध: ॥१३॥
मूर्धाभिपिक्तल्य शिर: कपालं मुनीशितुर्वा मम सिध्दिहेतु: ।
आद्यं पुनर्मे मनसाऽप्यलभ्यं तत:परं तत्रभवान्‍  प्रमाणम्‍ ॥१४॥
शिर: प्रदानोऽद्भुतकीर्तिलाभस्तवापि लोके मम सिध्दिलाभ:  ।
आलोच्य देहस्य च नश्वरत्वं यद्रोचते सत्तम तत्कुरु त्वम्‍ ॥१५॥
तद्याचितुं न क्षमते मनो मे को वेष्टदायि स्वरशरीरमुज्झतु ।
भवान्विरक्तो न शरीरमानी परोपकाराय धृतात्मदेह: ॥१६॥
जना: परक्लेशकथानभिज्ञा नक्तं दिवा स्वार्थकृतात्मचित्ता: ।
रिपुं निहन्तुं कुलिशाय वज्री दाधीचमादात्किल वाञ्छितास्थि ॥१७॥
दधीचिमुख्या: क्षणिकं शरीरं  त्यक्तवा परार्थे स्म यश: शरीरम्‍ ।
प्राप्य स्थिरं सर्वगतं जगन्ति गुणैरन‍ऽर्यै: किल रज्जयन्ति ॥१८॥
वपुर्धरन्ते परतुष्टिहेतो: केचित्प्रयोजनं ते विधुतैषणस्य ।
अस्मादृशा: कामवशास्तु युक्तायुक्ते विजानन्ति न हन्त योगिन्‍ ॥२०॥
जीमूतवाहो निजजीवदायी दधीचिरप्यस्थि मृदा ददान: ।
आचन्द्रतारार्कमपायशून्यं प्राप्तौ यश: कर्णपथं गतौ हि ॥२१॥
यदप्यदेयं ननु देहवद्भिर्मयाऽर्थितं गर्हितमेव सद्भि: ।
तथाऽपि सर्वत्र विरागवद्भि: किमस्त्यदेयं परमार्थविद्भि: ॥२२॥
अखण्डमूर्धन्यकपालमाहु: संसिध्दिदं साधकपुडवेभ्य: ।
विना भवन्तं बहवो न सन्ति तव्दत्पुमांसो भगवन्‍ पृथिव्याम्‍ ॥२३॥
प्रयच्छ शीर्ष भगवन्नम: स्तादितीरयित्वा पतितं पुरस्तात्‍ ।
तमब्रवीव्दीक्ष्य सुधीरधस्तात्कृपालुरावृत्तमना : समस्तात्‍ ॥२४॥
नैवाभ्यसूयामि वचस्त्वदीयं प्रीत्या प्रयच्छामि शिरोऽस्मदीयम्‍ ।
को वाऽर्थिसात्प्राज्ञतमो नृकायं जानन्न कुर्यादिहि बह्वपायम्‍ ॥२५॥
पतत्यवश्यं हि विकृष्याणं कालेन यत्नादपि रक्ष्यमाणम्‍ ।
वर्ष्मामुना सिध्यति चेत्परार्थ: स एव मर्त्यस्य पर: पुमर्थ: ॥२६॥
वर्ते विविक्तेऽधिसमाधि सिध्दिविन्मिथ: समायाहि करोमि ते मतम्‍ ।
नाहं प्रकाशं वितरीतुमुत्सहे शिर: कपालं विजनं समाश्रय ॥२७॥
शिष्या विदन्ति यदि चिन्तितकार्यमेतत्‍
योगिन्‍ मदेकशरणा विहतिं विदध्यु: ।
को वा सहेत वपुरेतदपोहितुं स्वं
को वा क्षमेत निजनाथशरीरमोक्षम्‍ ॥२८॥
तौ संविदं वितनुतामिति संप्रहृष्टौ
योगी जगाम मुदितो निलयं मनस्वी ।
श्रीशकरोऽपि निजधामनि जोषमास
प्रोचे न किंचिदपि भावमसौ मनोगम्‍ ॥२९॥
शूली त्रिपुण्ड्री पुरतोऽवलोकी कंकालमालाकृतगात्रभूष: ।
संरक्तनेत्रो मदघूर्णिताक्षो योगी ययौ देशिकवासभूमिम्‍ ॥३०॥
शिष्येषु शिष्टेषु विदूग्गेषु स्र नादिकार्याय विविक्तभाजि ।
श्रीदेशिकेन्द्रे तु सनन्दनाख्यभीत्या स्वदेह व्यवधाय गूढे ॥३१॥
तं भैरवाकारमुदीक्ष्य देशिकस्त्यक्तुं शरीरं व्यधित स्वयं मन: ।
आत्मानमात्मन्युदयुक्त यो जपन्‍ समाहितात्मा करणानि संहरन्‍ ॥३२॥
तं भैरवोऽलोकत लोकपूज्यं स्वसौख्यतुच्छीकृतदेवराज्यम्‍ ।
योगीशमासादितनिर्विकल्प सनत्सुजातप्रभृतेरल्पम्‍ ॥३३॥
जत्रुप्रदेशे चिबुकं निधाय व्यत्ताम्यमुत्तानकरौ निधाय ।
जानुपरि प्रेक्षितनासिकान्तं विलोचने सामि निमील्य कान्तम्‍ ॥३४॥
आसीनमुचीकृतपूर्वगात्रं सिध्दासनं शेषितबोधमात्रम्‍ ।
चिन्मात्रविन्यस्तहृषीकवर्ग समाधिविस्मारितविश्वसर्गम्‍ ॥३५॥
विलोक्य तं हन्तुमपास्तशक:स्वबुध्दिपूर्वार्जिततीव्रपक: ।
प्रापोद्यतासि: सविधं स यावव्दिज्ञातवान्‍ पद्मपदोऽपि तवात्‍ ॥३६॥
त्रिशूलमुद्य निहन्तुकामं गुरुं यतात्मा समुदैक्षतान्त: ।
स्थितश्चुकोप ज्वलिताग्रिकल्प: स पद्मपाद" स्वगुरोर्हितैषी ॥३७॥
स्मरन्नथैष स्मरदार्तिहारि प्रह्रादवश्यं परमं महस्तत्‍ ।
स मन्त्रसिध्दो नृहरेनृसिंहो भूत्वा ददर्शोग्रदुरीहचेष्टाम्‍ ॥३८॥
स तत्क्षणक्षुब्धनिजस्वभाव: प्रवृध्दरुड्‍ विस्मृतमर्त्यभाव: ।
आविष्कृतात्युग्रनृसिंहभाव: समुत्पपातातुलितप्रभाव: ॥३९॥
सटाच्छटास्फोटितमेघसंघस्तीव्रारवत्रासितभूतसंघ: ।
संवेगसंभूर्च्छितलोकसंघ: किमेतदित्याकुलदेवसंघ: ॥४०॥
क्षुभ्यत्समुद्रं समुदृढरौद्रं रटन्निशाटं स्फुटदद्रिकूटम्‍ ।
ज्वलद्दिशान्तं प्रचलध्दरान्तं प्रभ्रश्यदक्षं दलदन्तरिक्षम्‍ ॥४१॥
जवादभिद्रुत्य शितस्वरुग्रैर्दैत्येश्वरस्येव पुरा नखाग्रै: ।
क्षिपक्तिशूलस्य स तस्य वक्षो ददार विक्षिप्तसुरारिपक्ष: ॥४२॥
तत्तादृगत्युग्रनखायूधाग्र्यो दंष्ट्रान्तरप्रोतदुरीहदेह: ।
नित्ये तदानीं नृहरिर्विदीर्णद्युपट्टनाट्टालिकमट्टहासम्‍ ॥४३॥
आकर्णसंस्तं निनदं बहिर्गता उपागमन्नाकुलचित्तवृत्तय: ।
व्यलोकयन्‍ भैरवमग्रतो मृतं ततो विमुक्तं च गुरुं सुखोषितम्‍ ॥४४॥
प्रह्रदक्श्यो भगवान्‍ कथं वा प्रसादितोऽयं नृहरिस्त्वयेति ।
सविस्मयै: स्त्रिग्धजनै: स पृष्ट: सनन्दन: सस्मितमित्यवादीत्‍ ॥४५॥
पुरा किलाहं  बलभूधराग्रे पुण्यं समाश्रित्य किमप्यरण्यम्‍ ।
भक्तैकवश्यं भगवन्तमेनं ध्यायन्ननेकान्‍ दिवसाननैषम्‍ ॥४६॥
किमर्थमेको गिरिगह्ररेऽस्मिन्‍ वाचंयम त्वं वससीति शश्वत्‍ ।
केनापि पृष्टोऽत्न किरातयूना प्रत्युत्तरं प्रागहमित्यवोचम्‍  ॥४७॥
आकण्ठमत्यद्भुतमर्त्यमूर्ति: कण्ठीरवात्मा परतश्च कश्चित्‍ ।
मृगो वनेऽस्मिन्‍ मृगयो वसन्मे भवत्यहो नाक्षिपथे कदापि ॥४८॥
इतीग्यत्येव मयि क्षणेन वनेचरोऽयं प्रविशन्‍ वनान्तम्‍ ।
निबध्य गाढं  नृहरिं लताभि:  पुण्यैरगण्यै: पुरतो न्यधान्मे ॥४९॥
महर्षिभिस्त्वं मनसाप्यगभ्यो वनेचरस्यैव कथं वशेऽभू: ।
इत्यद्भुताविष्टहृदा मयाऽसौ विज्ञाप्यमानो विभुरित्यवादीत्‍ ॥५०॥
एकाग्रचित्तेन यथाऽमुनाहं ध्यातस्तथा धातृमुखैर्न पूर्वै: ।
नोपालभेथास्त्वमितीरयन्मे कृत्वा प्रसादं  कृतवांस्तिरोधिम्‍ ॥५१॥
आकर्ण्य तां पद्मपदस्य वाणीमानन्दमग्रैरखिलैरभावि ।
जगर्ज चोचैर्जगदण्डभाण्डं भूम्रा स्वधाम्रा दलयन्‍ नृसिंह: ॥५२॥
ततस्तदार्भाटचलत्समाधि: स्वात्मप्रबोधोन्मथितत्र्युपाधि: ।
उन्मील्य नेत्रे विकरालवक्तं व्यलोकयन्मानवपश्चवक्तम्‍ ॥५३॥
चन्द्रांशुसोदर्यसटाजटालं तार्तीयनेत्राब्जकनन्निटालम्‍ ।
सहोद्यदुष्णांशुसहस्रभासं विध्यण्डविस्फोटकृदट्टहासम्‍ ॥५४॥
नखाग्रनिर्भिन्नकपालिवक्ष: स्थलोचलच्छोणितापकिलाकम्‍ ।
श्रीवत्सवत्सं गलवैजयन्तीश्रीरत्नसंम्पर्धितदन्त्रमालम्‍ ॥५५॥
सुरासुरत्रासकरातिघोरस्वाकारसारव्यथिताण्डकोशम्‍ ।
दंष्ट्रकरालानननिर्यदग्रिज्वालालिसंलीढनभोवकाशम्‍ ॥५६॥
स्वरोमकूपोद्रतविस्फुलिडप्रचारसंदीपितसर्वलोकम्‍ ।
जम्भव्दिडुज्जम्भितशम्भुदमभसंस्तम्भनारम्भकदन्तपेषम्‍ ॥५७॥
मा भूदकाण्डे प्रलयो महात्मन्‍ कोपं नियिच्छेति गृणद्भिरारात्‍ ।
ससाध्यसै: प्राज्जलिभि: सगात्रकम्पैर्विरिञ्च्यादिभिरर्थ्यमानम्‍ ॥५८॥
विलोक्य विद्युचपलोक्ग्रजिह्वं यतिक्षितीश: पुरतो नृसिंहम्‍ ।
अभीतिरैडिष्ट तदोपकण्ठं स्थितोऽपि हर्षाश्रुपिनध्दकण्ठ: ॥५९॥
नरहरे हर कोपमनर्थदं तव रिपुर्निहतो भुवि वर्तते ।
कुरु कृपां मयि देव सनातनीं जगदिदं भयमेति भवदृशा ॥६०॥
तव वपु:किल सत्वमुदाहृतं तव हि कोपनमण्वपि नोचितम्‍ ।
तदिह शान्तिमवाप्रुहि शर्मणे हरगुणं हरिराश्रयसे कथम्‍ ॥६१॥
सकलभीतिषु दैवतम स्मरन्‍ सकलभीतिमपोह्य सुखी पुमान्‍ ।
भवति किं प्रवदामि तवेक्षणे परमदुर्लभमेव तवेक्षणम्‍ ॥६२॥
स्मृतवतस्तव पादसरोरुहं मृतवत: पुरुषस्य विमुक्तता ।
तव कराभिहतोऽमृत भैरवो न हि स एष पुनर्भवमेष्यति ॥६३॥
दितिजसूनुममुं व्यसनार्दितं सकृदरक्षदुदारगुणो भवान्‍ ।
सकलगत्वमुदीरितमस्फुटं प्रकटमेव विधित्सुरभूत्पुर: ॥६४॥
सृजसि विश्वमिदं रजसाऽऽवृत: स्थितिविधौ श्रितसत्व उदायुध: ।
अवसि तध्दरणे तमसाऽऽवृतो हरसि देव तदा हरसंज्ञित: ॥६५॥
तव जनिर्न गुणास्तव तत्त्वतो जगदनुग्रहणाय भवादिकम्‍ ।
तव पदं खलु वाड्‍मनसातिगं श्रुतिवचश्चकितं तव बोधकम्‍ ॥६६॥
नरहरे तव नामपरिश्रवात्‍ प्रथमगुह्यकदुष्टपिशाचका: ।
अपसरन्ति विभोऽसुरनायका न हि पुर: स्थितये प्रभवन्त्यमी ॥६७॥
त्वमेव सर्गस्थितिहेतुरस्य त्वमेव नेता नृहरेऽखिलस्य ।
त्वमेव चिन्त्यो हृदयेऽनवद्ये त्वामेव चिन्मात्रमहं प्रपद्ये ॥६८॥
हतो वराको हि रुषं नियच्छ विश्वस्य भूमन्नभयं प्रयच्छ ।
एते हि देवा: शममर्थयन्ते निरीक्ष्य भीता: प्रतिखेदयन्ते ॥६९॥
द्रष्टुं न शक्या हि तवानुकम्पाहीनैर्जनैर्निह्रुतकोटिशंपाम्‍ ।
मूर्ति तदात्मन्नुपसंहरेमां पाहि त्रीलोकीं समतीतसीमाम्‍ ॥७०॥
कल्पान्तोज्जृम्भमाणप्रमथपरिवृढप्रौढलालाटवह्रि -
ज्ज्वालालीढत्निलोकीजनितचटचटाध्वानधिक्कारधुर्य: ।
मध्ये ब्रह्माण्डाभाण्डोदरकुहरमनैकान्त्यदु:स्थामवस्थां
स्त्यानस्त्यानो ममायं दलयतु दुरितं श्रीनृसिंहाट्टहास: ॥७१॥
मध्ये व्यानध्दवातंधयवलनाधानमन्थान भूभृ
न्मन्थेनोत्क्षिप्तदुग्धोदधिलहरिमिथ: स्फालनाचारघोर: ।
कल्पान्तोन्निद्ररुद्रोचतरडमरुकध्वानबध्दाभ्यसूयो
घोषोऽयं कर्णघोर: क्षपयतु नृहरे रंहसां संहतिं न : ॥७२॥
क्षुन्दानो मंक्षु कल्पावधिसमयसमुज्जृम्भदम्भोदगुम्भ:-
स्फूर्जद्दंभोलिसंघस्फुरदुरुरटिताखर्वगर्वप्ररोहान्‍ ।
क्रीडाक्रोडेन्द्रघोणासरभसविसरध्दोरघूर्घोरवश्री -
र्गम्भीरस्तेऽट्टहासो हर हर नृहरे रहंसाऽहांसि हन्यात्‍ ॥७३॥
एवं विशिष्टनुतिभिर्नृहरौ प्रशान्ते स्वं भावमेत्य मुनिरेष बभूव शान्त: ।
स्वप्रानुभूतमिव शान्तमना: स्मरंस्तमात्मानमात्मगुरवे प्रणतिं चकार ॥७४॥
चारित्र्यमेतत्प्रयतस्रिसन्ध्यं भक्त्या पठेद्य: श्रृणुयादवन्ध्यम्‍ ।
तीर्त्त्वाऽपमृत्युं प्रतिपद्य भक्तिं स भुक्तभोग: समुपैति मुक्तिम्‍ ॥७५॥
इति श्रीमाधवीये तदुग्रभैरवनिर्जय: ।
संक्षेपशकरजये सर्ग एकादशोऽभवत्‍ ॥११॥
आदित: श्लोका: १२२३

N/A

References : N/A
Last Updated : January 18, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP