श्रीमच्छङ्करदिग्विजय: - प्रथम: सर्ग:

श्रीविद्यारण्यविरचित: श्रीमच्छडरदिग्विजय: ॥


प्रणम्य परमात्मानं श्रीविद्यातीर्थरुपिणम् ।
प्राचीनशडरजये सार: संगॄह्नाते स्फ़ुटम् ॥१ ॥
यद्वध्दटानां पटलो विशालो विलोक्यतेऽल्पे किल दर्पणेऽपि ।
तद्वन्मदीये लघुसंग्रहेऽस्मिन्नुदीक्ष्यतां शाडरवाक्यसार: ॥२॥
यथाऽतिरुच्ये मधुरेऽपि रुच्युत्पादाय रुच्यान्तरयोजनाऽर्हा ।
तथेष्यतां प्राक्कविह्नद्येष्वेषा‍ऽपि मत्पद्यनिवेशभडी ॥३॥
स्तुतोऽपि सम्यक्कविभि: पुराणै: कृत्याऽपि नस्तुष्यतु भाष्यकार: ।
क्षीराब्धिवासी सरसीरुहाक्ष: क्षीरं पुन: किं चकमे न गोष्ठे ॥४॥
पयोब्धिविवरीसुनि:सृतसुधाझरीमाधुरी-
धुरीणभणिताधरीकॄतफ़णाधराधीशितु: ।
शिवडरसुशडराभिघजगद्रुरो: प्रायशी
यशो ह्नदयशोधकं कलयितुं समीहामहे ॥५॥
क्केमे शडरसद्रुरोर्गुणगणा दिग्जालकूलडषा:
कालोन्मीलितमालतीपरिमलावष्टंभमुष्टिंघया: ।
काहं हन्त ताथऽपि सदुरुकृपापीयूषपारम्परी-
मग्नोग्नकटाक्षवीक्षणबलादस्ति प्रशस्ताऽर्हता ॥६॥
धन्यंमन्यविवेकशून्यसुजनंमन्याब्धिकन्यानटी-
नृत्योन्मत्तनराधमाधमकथांसंमर्ददुष्कर्दमै: ।
दिग्धां मे गिरमद्य शडरगुरुक्रीडासमुद्यद्यश:-
पारावारसमुच्चलज्जलझरै: संक्षालयामि स्फ़ुटम् ॥७॥
बन्ध्यासूनुखरीविषाणसदृशक्षुद्रक्षितीन्द्रक्षमा-
शौर्यौदार्यदयादिवर्णनकळादुर्वासनावासिताम् ।
मद्वाणीमधिवासयामि यमिनस्त्रैलोक्यरड्स्थली-
नॄत्यत्कीर्तिनटीपटीरपटली चूर्णैरर्विकीर्णै: क्षितौ ॥८॥
पीयूषद्युतिखण्डमण्डनकृपारुपान्तरश्रीगुरु-
प्रेम्स्थेमसमर्हणार्हमधुरव्याहारसूनोत्कर:-
प्रौढोऽयं नवकालिदासकवितासन्तानसंतानको
दद्यादद्य समुद्यत: सुमनसामामोदपारम्परीम् ॥९॥
सामोदैरनुमोदिता मॄगमदैरानन्दिता चन्दनै-
र्मन्दारैरभिवन्दिता प्रियगिरा काश्मीरजै: स्मेरिता ।
वागोषा नवकालिदासविदुषो दोषोज्झिता दुष्कवि-
व्रातैर्निष्करुणै: क्रियेत विकृता धेनुस्तुरुष्कैरिव ॥१०॥
यद्वा दीनदयालव: सह्नदया: सौजन्यकल्लोलिनी-
दोलन्दोलनखेलनैकरसिकखान्ता: समन्तादमी ।
सन्त: सन्ति परोक्तिकजुष: किं चिन्तयाऽनन्तया
यद्वा तुष्यति शडर: परगुरु: कारुण्यरत्नाकर: ॥११॥
उपक्रम्य स्तोतुं कतिचन गुणात्र्छडरगुरो:
प्रभग्ना: श्र्लोकार्धे कतिचन तदर्धार्धरचने ।
अहं तुष्टूषुस्तानहह कलये शीतकिरणं
कराभ्यामाहर्तु व्यवसितमते: साहसिकताम् ॥१२॥
तथाऽप्युज्जृम्भन्ते मयि विपुकदुग्धाब्धिहरी-
ललत्कल्लोलालीलसितपरिहासैकरसिका: ।
अमी मूकान्वाचालयितुमपि शत्त्का यतिपते:
कटाक्षा: किं चित्रं भृशमघटिताभीष्टघटने ॥१३ ॥
अस्म ज्जिह्नाग्रसिंहासनमुपनयतु खोक्तिधारामुदारा-
मद्वैताचार्यपादस्तुतिकृतसुकृतोदारता शारदाम्बा ।
नॄत्यन्मॄत्युत्र्जयोच्चैर्मुकुटतटकुटी नि-स्त्रवत्स्व:स्त्रत्रन्ती
कल्लोलोद्वेलकोलाहलमदलहरीखण्डिपाण्डित्यह्नद्याम् ॥१४॥
क्केदं शडकरसदुरो: सुचरितं काहं वराकी कथं
निर्बध्रासि चिरार्जितं मम यश: किं मज्जयस्यम्बुघौ ।
इत्युक्तवा चपलां पलायितवतीं वाचं नियुडे: बलात्
प्रत्याह्नत्य गुणस्तुतौ कविगणश्र्चित्रं गुरोर्गौरवम् ॥१५॥
रुक्षैकाक्षरवाडनिघण्टुशरणैरौणादिकप्रत्यय-
प्रायैर्हन्त यडन्तदन्तुरतरैर्दुर्बोधद्वरान्वयै: ।
क्रराणां कवितावतां कतिपयै: कष्टेन कॄष्टै: पदै-
र्हाहा स्याद्वशगा किरातविततेरेणीव वाणी मम ॥१६॥
नेता यत्रोल्लसति भगवत्पादसंज्ञो महेश:
शान्तिर्यत्र प्रकचति रस: शेषवानुज्वला द्यै: ।
यत्राविद्याक्षतिरपि फ़लं तस्य काव्यस्य कर्ता
धन्यो व्यासाचलकविवरस्तत्कॄतिजज्ञाश्र्च धन्या: ॥१७॥
तत्रादिम उपोध्दातो द्वितेये तु तदुभ्दव: ।
तृतीये तत्तदमॄतान्धोवतारनरुपणम् ॥१८॥
चतुर्थसर्गे तच्छुध्दाष्टमप्रावचरितं स्थितम् ।
पत्र्चमे तद्योग्यसुखाश्रमप्राप्तिनिरुपणम् ॥१९॥
महताऽनेहसा यैषा सम्प्रदायागता गता ।
तस्या: शुध्दात्मविद्याया: षष्ठे सर्गे प्रतिष्ठिति: ॥२०॥
तद्वयासाचार्यसन्दर्शविचित्रं सप्तमे स्थितम् ।
स्थितोऽष्टमे मण्डनार्यसंवादो नवमे मुने: ॥२१॥
वाणीसाक्षिकसार्वज्ञनिर्वाहोपायाचिन्तनम् ।
दशमे योगशक्तया भूपतिकायप्रवेशनम् ॥२२॥
बुध्दवा मीनध्वजकलास्तत्प्रसडप्रपत्र्चनम् ।
सर्ग एकादशे तूग्रभैरवाभिधनिर्जय: ॥२३॥
द्वादशे हस्तधात्र्यार्यतोटको भयसंश्रय: ।
वार्तिकान्तब्रह्नाविद्याचालनं तु त्रयोदशे ॥२४॥
चतुर्दशे पद्यपादतीर्थयात्रानिरुपणम् ।
सर्गे पत्र्चदशे तूक्तं तदाशाजयकौतुकम् ॥२५॥
षोडशे शारदापीठवासस्तस्य महात्मन: ।
इति षोडशभि: सगैर्व्युत्पाद्या शाडरी कथा ॥२६॥
सैषा कलिमलच्छेत्री सकॄच्छ्रुत्याऽपि कामदा ।
नानाप्रश्रोत्तरै रम्या विदामारभ्यते मुदे ॥२७॥
एकदा देवता रुप्याचलस्थमुपतस्थिरे ।
देवदेवं तुषारांशुमिव पूर्वाचलस्थितम् ॥२८॥
प्रसादानुमितस्वार्थसिध्दय: प्रणिपत्य तम ।
मुकुलीकृतहस्ताब्जा विनयेन व्यजिज्ञपन् ॥२९॥
विज्ञातमेव भगवन्विदद्यते यध्दिताय न: ।
वत्र्चयन्सुगतान् बुध्दवपुर्धारी जनार्दन: ॥३०॥
तत्प्रणीतागमालभ्बैर्बैर्दर्शनदूषकै:  ।
व्याप्तेदानीं प्रभो धात्री रात्रि: संतमसैरिव ॥३१॥
वर्णाश्रमसमाचारान्द्विषन्ति ब्रह्मविद्विष: ।
ब्रुवन्त्याम्नायवचसां जीविकामात्रतां प्रभो ॥३२॥
न सन्ध्यादीनि कर्माणि न्यासं वा न कदाचन ।
करोति मनुज: कश्र्चित्सर्वे पाखण्डतां गता: ॥३३॥
*श्रुते पिदधति श्रोत्रे क्रतुरित्यक्षरद्वये ।
क्रिया: कर्थ प्रवर्तेरन् कथं क्रतुभुजो वयम् ॥३४॥
शिवविष्ण्त्रागमपरैर्लिड्रचक्रादिचिह्नितै: ।
पाखण्डै: कर्म सैन्यस्तं कारुण्यमिव दुर्जनै: ॥३५॥
अनन्येनैव भावेन गच्छन्त्युत्तमपूरुषम् ।
श्रुति: साध्वी मदक्षीबै: का वा शावयैर्न दूषिता ॥३६॥
सद्य: कॄत्त द्विजशिर:पडजार्चितभैरवै: ।
न ध्वस्ता लोकमर्यादा का वा कापालिकाधमै: ॥३७॥
अन्येऽपि बहवो मार्गा: सन्ति भूमौ सकण्टका: ।
जनैर्येषु पदं दत्त्वा दुरन्तं दु:खमाप्यते ॥३८॥
तभ्दवान् लोकरक्षार्थमुत्साद्य निखिलान् खलान् ।
वर्त्म स्थापयतु श्रौतं जगद्येन सुखं  व्रजेत् ॥३९॥
इत्युक्त्वोपरतान्देवानुवाच गिरिजाप्रिय: ।
मनोरथं पूरयिष्ये मानुष्यमवलम्ब्य व: ॥४०॥
दुष्टाचारविनाशाय धर्मसंस्थापनाय च ।
भाष्यं कुर्वन्ब्रह्मसूत्रतात्पर्यार्थविनिर्णयम्‍ ॥४१॥
मोहनप्रकृतिव्दैध्वान्तमध्याह्रभानुभि: ।
चतुर्भि: सहित: शिष्यैश्चतुरैर्हरिवद्भुजै: ॥४२॥
यतीन्द्र: शकरो नाम्रा भविष्यामि महीतले ।
मव्दत्तथा भवन्तोऽपि मानुषीं तनुमाश्रिता: ॥४३॥
तं मामनुसरिष्यन्ति सर्वे त्रिदिववासिन: ।
तदा मनोरथ :पूर्णो भवतां स्यान्न संशय:  ॥४४॥
ब्रुवन्नेवं दिविषद: कटाक्षानन्यदुर्लभान्‍ ।
कुमारे निदधे भानु: किरणानिव पकजे ॥४५॥
क्षीरनीरनिधेर्वीचिसचिवान्‍ प्राप्य तान्‍ गुह: ।
कटाक्षान्मुमुदे रश्मीनुदन्वानैन्दवानिव ॥४६॥
अवदन्नन्दनं स्कन्दममन्दं चन्द्रशेखर: ।
दन्तचन्द्रातपानन्दिवॄन्दारकचकोरक: ॥४७॥
श्रृणु सौम्य वच: श्रेया जगदुध्दऽरगोचरम्‍ ।
काण्डत्रयात्मके वेदे प्रोध्दृते स्याद व्दिजोध्दृति: ॥४८॥
तद्रक्षणे रक्षितं स्यात्सकलं जगतीतलम्‍ ।
तदधीनात्वतो वर्णाश्रमधर्मततेस्तत: ॥४९॥
इदानी मिदमुध्दार्यमितिवृत्तमत: पुरा ।
मम गूढाशयविदौ विष्णुशेषौ समीपगौ ॥५०॥
मध्यमं काण्डमुध्दर्तुमनुज्ञातौ मयैव तौ ।
अवतीर्याशतो भूमौ सकर्षणपतज्जली ॥५१॥
मुनी भूत्वा मुदोपास्तियोगकाण्डकृतौ स्थितौ ।
अग्रिमं ज्ञानकाण्डं तूध्दरिष्यामीति देवता: ॥५२॥
सम्प्रति प्रतिजाने स्म जानात्येव भवानपि ।
जैमिनीयनयाम्भोधे: शरत्पर्वशशी भव ॥५३॥
विशिष्टं कर्मकाण्डं त्वमुध्दर ब्रह्मण: कृते ।
सुब्रह्मण्य इति ख्यातिं गमिष्यसि ततोऽधुना ॥५४॥
नैगमीं कुरु मर्यादामवतीर्य महीतले ।
निर्जित्य सौगतान्सर्वानाम्रायार्थविरोधिन: ॥५५॥
ब्रह्माऽपि ते सहायार्थ मण्डनो नाम भूसुर: ।
भविष्यति महेन्द्रोऽपि सुधन्वा नाम भूमिप: ॥५६॥
तथेति प्रतिजग्राह विधेरपि विधायिनीम्‍ ।
बुधानीकपतिर्वाणीं सुधाधारामिव प्रभो: ॥५७॥
अथेन्द्रो नृपतिर्भूत्वा प्रज्ञा धर्मेण पालयन्‍ ।
दिवं चकार पृथिवीं स्वपुरीममरावतीम्‍ ॥५८॥
सर्वज्ञोऽप्यसतां शास्त्रे कृत्रिमश्रध्दयाऽन्वित: ।
प्रतीक्षमाण: क्रौश्चारिं मेलयामास सौगतान्‍ ॥५९॥
तत: स तारकारातिरजनिष्ट महीतले ।
भट्टपादाभिधा यस्य भूषा दिक्सुदृशामभूत्‍ ॥६०॥
स्फुटयन्वेदतात्पर्यमभाज्जैमिनिसूत्रितम्‍ ।
सहस्रांशुरिवानूरुण्यज्जितं भासयज्जगत्‍ ॥६१॥
राज्ञ: सुधन्वन: प्राप नगरीं स जयन्दिश: ।
प्रत्युद्रभ्य क्षितीन्द्रोऽपि विधिवत्तमपूजयत्‍ ॥६२॥
सोऽभिनन्द्याशिषा भूपमासीन: काश्चनासने ।
तां सभां शोभयामास सुरभिर्द्यवनीमिव ॥६३॥
सभासमीपविटपिटपिश्रितकोकिलकूजितम्‍ ।
श्रुत्वा जगाद तव्दयाजाद्राजानं पण्डिताग्रणी: ॥६४॥
मलिनैश्चेन्न सडस्ते नीचै: काककुलै: पिक ।
श्रुतिदूषकनिर्हादै: श्लाघनीयस्तदा भवे: ॥६५॥
षडभिज्ञा निशम्येमां वाचं तात्पर्यगर्भिताम्‍ ।
नितरां चरणस्पृष्टा भुजडा इव चुक्रुधु:  ॥६६॥
छित्त्वा युक्तिकुठारेण बुध्दसिध्दान्तशाखिनम्‍ ।
स तद्‍‍ग्रन्थेन्धनैश्चीर्णै: क्रोधज्वालामवर्धयत्‍ ॥६७॥
सा सभा वदनैस्तेषां रोषपाटालकान्तिभि: ।
बभौ बालातपाताम्रै: सरसीव सरोरुहै: ॥६८॥
उपन्यस्यत्सु साक्षेपं खण्डयत्सु परस्परम्‍ ।
तेषूदतिष्ठन्निर्घोषो भिन्दन्निव रसातलम्‍ ॥६९॥
अध: पेतुर्बुधेन्द्रेण क्षता: पक्षेषु तत्क्षणम्‍ ।
व्यूढकर्कशतर्केन तथागतधराधरा: ॥७०॥
स सर्वज्ञपदं विज्ञोऽसहमान इव व्दिषाम्‍ ।
चकार चित्रविन्यस्तानेतान्मौनविभूषितान्‍ ॥७१॥
तत: प्रक्षीणदर्पेषु बौध्देषु वसुधाधिपम्‍ ।
बोधयन्बहुधा वेदवचांसि प्रशशंस स: ॥७२॥
बभाषेऽथ धराधीशो विद्यायत्तौ जयाजयौ ।
य: पतित्वा गिरे: श्रृडादव्यग्रस्तन्मतं ध्रुवम्‍ ॥७३॥
तदाकर्ण्य मुखान्यन्ये परस्परमलोकयन्‍ ।
व्दिजाग्र्यस्तु स्मरन्वेदानारुरोह गिरे: शिर: ॥७४॥
यदि वेदा: प्रमाणं स्युर्भूयात्काचिन्न मे क्षति: ।
इति घोषयता तस्मान्न्यपाति सुमहात्मना ॥७५॥
किमु दौहित्नदत्तेऽपि पुण्ये विलयमास्थिते ।
ययातिश्चयवते स्वर्गात्पुनरित्यूचिरे जना: ॥७६॥
अपि लोकगुरु: शैलात्तूलपिण्ड इवापतत्‍ ।
श्रुतिरात्मशरण्यानां व्यसनं नोच्छिनत्ति किम्‍ ॥७७॥
श्रुत्वा तदद्भुतं कर्म व्दिजा दिग्भ्य: समाययु: ।
घनघोषमिवाकर्ण्य निकुज्जेभ्य: शिखावळा: ॥७८॥
दृष्ट्रा तमक्षतं राजा श्रध्दां श्रुतिषु सन्दधे ।
निनिन्द बहुधाऽऽत्मानं खलसंसर्गदूषितम्‍ ॥७९॥
सौगतास्त्वब्रुवन्नेदं प्रमाणं मतिनिर्णये ।
मणिमन्त्रौषधैरेवं देहरक्षा भवेदिति ॥८०॥
दुर्विधैरन्यथा नीते प्रत्यक्षेऽर्थेऽपि पार्थिव:  ।
भ्रुकुटीभीकरमुख: सन्धामुग्रतरां व्यधात्‍ ॥८१॥
पृच्छामि भवत: किश्चिव्दक्तुं न प्रभवन्ति ये ।
यन्त्रोपलेषु सर्वास्तान्घातयिष्याम्यसंशयम्‍ ॥८२॥
इति संश्रुत्य गोत्रेशो घटमाशीविषान्वितम्‍ ।
आनीयात्र किमस्तीति पप्रच्छ व्दिजसौगतान्‍ ॥८३॥
वक्ष्यामहे वयं भूप श्व: प्रभातेऽस्य निर्णयम्‍ ।
इति प्रसाद्य राजानं जग्मुर्भूसुरसौगता: ॥८४॥
पद्मा इव तपस्तेषु:  कण्ठव्दयसपाथसि ।
द्युमणिं प्रति भूदेवा: सोऽपि प्रादुरभृत्तत: ॥८५॥
सन्दिश्य वचनीयांशमादित्येऽन्तर्हिते व्दिजा: ।
आजग्मुरपि निश्चित्य सौगता: कलशस्थितम्‍ ॥८६॥
ततस्ते सौगता: सर्वे भुजंगोऽस्तीत्यवादिषु: ।
भोगीशभोगशयनो भगवानिति भूसुरा: ॥८७॥
श्रुतभूसुरवाक्यस्य वदनं पृथिवीपते: ।
कासारशोषणम्लानसारसश्रियमाददे ॥८८॥
अथ प्रोवाच दिव्या वाक्‍  सम्राजमशरीरिणी ।
तुदन्ती संशयं तस्य सर्वेषामेव श्रृण्वताम्‍ ॥८९॥
सत्यमेव महाराज ब्राह्मणा यव्दभाषिरे ।
मा कृथा: संशयं तत्र भव सत्यप्रतिश्रव: ॥९०॥
श्रुत्वाऽशरीरिणीं वाणीं ददर्श वसुधाधिप: ।
मूर्तिं मधुव्दिष: कुम्भे सुधामिव सुराधिप: ॥९१॥
निरस्ताखिलस्नदेहो विन्यस्तेतरदर्शनात्‍ ।
व्यधादाज्ञां ततो राजा वधाय श्रुतिविव्दिषाम्‍ ॥९२॥
आसेतोरातुषाराद्रेर्बौध्दानावृध्दबालकम्‍ ।
न हन्ति य: स हन्तव्यो भृत्यानित्यन्वशान्नृप: ॥९३॥
इष्टोऽपि दृष्टदोषश्चेव्दध्य एव महात्मनाम्‍ ।
जननीमपि किं साक्षान्नावधीद्भुगुनन्दन: ॥९४॥
स्कन्दानुसारिराजेन जैना धर्मव्दिषो हता: ।
योगीन्द्रेणेव किं योगघ्रा विघ्रास्तत्त्वालम्बिना ॥९५॥
हतेषु तेषु दुष्टेषु परितस्तार कोविद: ।
श्रौतवर्त्म अमिस्त्रेषु नष्टेष्विव रविर्मह: ॥९६॥
कुमारिलमृगेन्द्रेण हतेषु जिनहस्तिषु ।
निष्प्रत्यूहमवर्धन्त श्रुतिशाखा: समन्तत: ॥९७॥
प्रागित्थं ज्वनलभुवा प्रवर्तितेऽस्मिन्‍ कर्माध्वन्यखिलविदा कुमारिलेन ।
उध्दर्तु भुवनमिदं भवाब्धिमग्रं कारुण्याम्बुनिधिरियेष चन्द्रचूड: ॥९८॥
इति श्रीमाधवीये तदुपोध्दातकथापर: ।
संक्षेपशकरजये सर्गोऽय़ं प्रथमोऽभवत्‍ ॥
आदित: श्लोका: ९८

N/A

References : N/A
Last Updated : January 18, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP