श्रीमच्छङ्करदिग्विजय: - पंचम: सर्ग:

श्रीविद्यारण्यविरचित: श्रीमच्छडरदिग्विजय: ॥


इति सप्तमहायनेऽखिलश्रुतिपारंगततां गतो वटु: ।
परिवृत्य गुरो: कुलाद्‍ गृहे जननीं पर्यचरन्महायशा: ॥१॥
परिचरज्जननीं निगमं पठन्नपि हुताशरवीं सवनव्दयम्‍ ।
मनुवरैर्नियतं परिपूजयञ्छिशुरवर्तत संस्तरणिर्यथा ॥२॥
शिशुमुदीक्ष्य युवाऽपि न मन्युमान्‍ दिशति वृध्दतमोऽपि निजासनम्‍ ।
अपि करोति जन: करयोर्युगं वशगतो विहिताज्जलि तत्क्षणात्‍ ॥३॥
मृदु वचश्चरितं कुशलां मतिं वपुरनुत्तममास्पदमोजसाम्‍ ।
सकलमेतदुदीक्ष्य सुतस्य सा सुखमवाप निरर्गलमम्बिका ॥४॥
जातु मन्दगमनाऽस्य हि माता स्रातुमबुनिधिगां  प्रतियाता ।
आतपोग्रकिंरणे रविबिंबे सा तप: कृशतनुर्विललम्बे ॥५॥
शकरस्तदनु शकितचित्त: पकजैर्विगतपकजलार्द्रै: ।
वीजयन्नुपगतो गतमोहां तां जनेन सदनं सह निन्ये ॥६॥
सोऽथ नेतुमनवद्यचरित्र: सद्यनोऽन्तिकमृषीश्वरपुत्र: ।
अस्तवीज्जलधिगां कविहृद्यैर्वस्तुत: स्फुरदलंकृतपद्यै: ॥७॥
ईहितं तव भविष्यति काल्ये यो हितं जगत इच्छसि बाल्ये ।
इत्यवाप्य स वरं तटिनीत: सत्यवाक्‍ सदनमाप विनीत: ॥८॥
प्रातरेव समलोकत लोक: शीतवातहृतशीकरपूत: ।
नूतनामिव धुनीं प्रवहन्तीं माधवस्य समया सदनं ताम्‍ ॥९॥
एवमेनमतिमर्त्यचरित्रं सेवमानजनदैन्यलवित्रम्‍ ।
केरलक्षितिपतिर्हि दिदृक्षु:  प्राहिणोत्सचिवमदृतभिक्षु: ॥१०॥
सोऽप्यतन्दितमभीरुपदाभि: प्राप्य तं यदनु सव्दिरदाभि: ।
उक्तिभि: सरसमज्जुपदाभि: शक्तिभृत्सममजिज्ञपदाभि: ॥११॥
यस्य नैव सदृशो भुवि बोध्दा दृश्यते रणशिर:सु च योध्दा ।
तस्य केरलनृपस्य नियोगाद्‍ दृश्यसे मम च सत्कृतियोगात्‍ ॥१२॥
राजिताभ्रवसनैर्विलसन्त: पूजिता; सदसि यस्य वसन्त: ।
पण्डिता : सरसवादकथाभि: खण्डितापरगिरोऽवितथाभि: ॥१३॥
सोऽयमाजिजितसर्वमहिप: स्तूयमानचरण: कुलदीप: ।
पादरेणुसपवनं भवभाजामादरेण तव विन्दतु राजा ॥१४॥
एष सिन्धुरपरो मदपूर्णो दोषगन्धरहित: प्रवितीर्ण: ।
अस्तु तेऽद्य रजसा परिपूतं वस्तुतो नृपगृहं शुचिभूतम्‍ ॥१५॥
इत्युदीर्य परिसाधितदौत्यं प्रत्युदीरितसदुक्तिममात्यम्‍ ।
अत्युदारमृषिभि: परिशस्तं प्रत्युवाच वचनं क्रमशस्तम्‍ ॥१६॥
भैक्षमन्नमजिनं परिधानं रुक्षमेव नियमेन विधानम्‍ ।
कर्म दातृवर शास्ति वटूनां शर्मदायिनिगमाप्तिपटूनाम्‍ ॥१७॥
कर्म नैजमपहाय कुभोगै: कुर्महेऽह किमु कुम्भिपुरोगै: ।
इच्छया सुखममात्य यथेतं गच्छ नाथममसकृत्कथयेत्थम्‍ ॥१८॥
प्रत्युत क्षितिभृताऽखिलवर्णा वृत्त्युपाहरणतो विगतर्णा: ।
धर्मवर्त्मनिरता रचनीया: कर्म वर्ज्यमिति नो वचनीया: ॥१९॥
इत्यमुष्य वचनाइकलक: प्रत्यगात्पुनरमात्यमृगाक; ।
वृत्तमय स निशम्य धराप: सत्तमस्य सविधं स्वयमाप ॥२०॥
भूसुरार्भकवरै: परिवीतं भासुरोडुपगभस्त्युपवीतम्‍ ।
अच्छजह्रुसुतया विलसन्तं सुच्छविं नगमिव द्रुमवन्तम्‍ ॥२१॥
चर्म कृष्णहरिणस्य दधानं कर्म कृत्स्रमुचितं विदधानम्‍ ।
नूतनाम्बुदनिभाम्बरवन्तं पूतनारिसहजं तुलयन्तम्‍ ॥२२॥
जातरुपरुचिमुज्जसुधाम्रा छातरुपकटिमद्भुतधाम्रा ।
नाकग्भूजमिव सत्कृतिलब्धं पाकपीतलतिकापरिरब्धम्‍ ॥२३॥
सस्मितं मुनिवरस्य कुमारं विस्मितो नरपतिर्बहुवारम्‍ ।
संविधाय विनतिं वरदाने ते विधातृसदृशं भुवि मेने ॥२४॥
तेन पृष्टकुशल: क्षितिपाल: स्वेन सृष्टमथ शात्रवकाल: ।
हाटकायुतसमर्पणपूर्व नाटकत्रयमवोचदपूर्वम्‍ ॥२५॥
तद्रसार्द्रगुणरीतिविशिष्टं भद्रसन्धिरुचिरं सुकवीष्टम्‍ ।
संग्रहेण स निशम्य सुवाचं तं गृहाण वरमित्यमुमूचे ॥२६॥
तां नितान्तहृदयडमसारां गां निशम्य तुलितामृतधाराम्‍ ।
भूपति: स रचिताज्जलिबन्ध: स्वोपमं सुतभियेष सुसन्ध: ॥२७॥
नो हिताय मम हाटकमेतद्देहि नस्तु गृहवासिजनाय ।
ईहितं तव भविष्यति शीघ्रं याहि पूर्णमनसेत्यवदम्‍ ॥२८॥
राजवर्यकुलवृध्दिनिमित्तां व्याजहार रहसिश्रुतिवित्ताम्‍ ।
इष्टिमस्य सकलेष्टविधातुस्तुष्टिमाप हि तया क्षितिनेता ॥२९॥
स विशेषविदा सभाजित: कविमुख्येन कलाभृतां वर; ।
अगमत्कृतकृत्यधीर्निजां नगरीमस्य गुणानुदीरयन्‍ ॥३०॥
बहव: श्रुतिपारदृश्वन: कवयोऽध्यैषत शकराद्र्रो: ।
महत: सुमहान्ति दर्शनान्यधिगन्तुं फणिराजकौशलीम्‍ ॥३१॥
पठितं श्रुतमादरात्पुन: पुनरालोक्य रहस्यनूनकम्‍ ।
प्रविभज्य निमज्जत: सुखे स विधेयान्‍ विदधेतमां सुधी: ॥३२॥
सर्वार्थतत्त्वविदपि प्रकृतो पचारै:
शास्त्रोक्तभक्त्यतिशयेन विनीतशाली ।
सन्तोषयन्‍ स जननीअनयत्कियन्ति
संमानितो व्दिजवरैर्दिवसानि धन्य: ॥३३॥
सा शकरस्य शरणं स च तज्जनन्या
अन्योन्ययोगविरहस्त्वनयोरसह्य: ।
नो वोढुमिच्छति तथाऽऽप्यमनुष्यभावाना‍
मेरुं गत: किमपि वाञ्छति दुष्प्रदेशम्‍ ॥३४॥
कृतविद्याममुं चिकीर्षव: श्रितगार्हस्थ्यमथाप्तबन्धव: ।
अनुरुपगुणामचिन्तयन्ननवद्येषु कुलेषु कन्यकाम्‍ ॥३५॥
अथ जातु दिदृक्षव: कलाववतीर्ण मुनय: पुरव्दिषम्‍ ।
उपमन्युदधी चिगौतमत्रितलागस्त्यमुखा: समाययु: ॥३६॥
प्रणिपत्य स भक्तिसंनत: प्रसवित्र्या सह तान्विधानवित्‍ ।
विधिवन्मधुपर्कपूर्वया प्रतिजग्राह सपर्यया मुनीन्‍ ॥३७॥
विहिताज्जलिना विपश्चिता विनयोक्त्याऽर्पितविष्टरा अमी ।
ऋषय: परमार्थसंश्रया अमुना साकमचीकरन्‍ कथा: ॥३८॥
निजगाद कथान्तरे मुनीज्जननी तस्य समस्तदर्शिन: ।
वयमद्य कृतार्थतां गता भगवन्तो यदुपागता गृहान्‍ ॥३९॥
क कलिर्वहुदोषभाजनं क च युष्मचरणावलोकनम्‍ ।
तदलभ्यत चेत्पुराकृतं सुकृतं न: किमिति प्रपश्चये ॥४०॥
शिशुरेष किलातिशैशवे यदशेषागमपारगोऽभवत्‍ ।
महिमाऽपि  यदद्भुतोऽस्य तद व्दयमेतत्कुरुते कुतूहलम्‍ ॥४१॥
करुणार्द्रदृशाऽनुगृह्यते स्वयमागत्य भवद्भिरप्ययम्‍ ।
वदतास्य पुराकृतं तप: क्षममाकर्णयितुं मया यदि ॥४२॥
इति सादरमीरितां तया गिग्याकर्ण्य महर्षिसंसदि ।
प्रतिवक्तुमभिप्रचोदितो घटजन्मा प्रवया: प्रचक्रमे ॥४३॥
तनयाय पुरा पतिव्रते तव पत्या तपसा प्रमादित: ।
स्मितपूर्वमुपाददे वचो रजनीवल्लभखण्डमण्डन: ॥४४॥
वरयस्व शतायुष: सुतानपिइइ वा सर्वमिदं मितायुषम्‍ ।
सुतमेकमितीरित: शिवं सति सर्वज्ञमयाचतात्मजम्‍ ॥४५॥
तदभीप्सितसिध्दये शिवस्तव भाग्यात्तनयो यशस्विनि ।
स्वयमेव बभूव सर्वविन्न ततोऽन्योऽस्ति यत: सुरेष्वपि ॥४६॥
इति तव्दचनं निशम्य सा मुनिवर्य पुनरप्यवोचत ।
कियदायुरमुष्य भो मुने सकलज्ञोऽस्यनुकम्पया वद ॥४७॥
शरदोऽष्ट पुनस्तथाऽष्ट ते तनस्यस्यास्य तथाऽप्यसौ पुन: ।
निवसिष्यति कारणान्तराद्भुवनेऽस्मिन्‍ दश षट्‍ च वत्सरान्‍ ॥४८॥
इति वादिनि भाविनीं कथामृषिमुख्ये घटजे निवार्य तम्‍ ।
ॠषय: सह तेन शकरं समुपामन्त्र्य ययुर्यथागतम्‍ ॥४९॥
सृणिना करिणीव साऽर्दिता शुचिना शैवलिनीव शोषिता ।
मरुता कदलीव कम्पिता मुनिवाचा सुतवत्सलाऽभवत्‍ ॥५०॥
अथ शोकपरीतचेतनां व्दिजराडित्थमुवाच मातरम्‍ ।
अवगम्य च संसृतिस्थितिं किमकाण्डे परिदेवना तव ॥५१॥
प्रबलानिलवेगवेल्लितध्वचीनांशुककोटिचश्चले ।
अपि मूढमति: कलेबरे कुरुते क : स्थिरबुध्दिमम्बिके ॥५२॥
कति नाम सुता न लालिता: कति वा नेह वधूरभुज्जि हि ।
कनु ते कच ता: कवा वयं भवसंग: खलु पान्थसंगम: ॥५३॥
भ्रमतां भव्रवर्त्मनि भ्रमान्न हि किंचित्सुखमम्ब लक्षये ।
तदवाप्य चतुर्थमाश्रमं प्रयतिष्ये भवबन्धमुक्तये ॥५४॥
इति कर्णकठोरभाषणश्रवणाव्दष्पपिनध्दकण्ठया ।
व्दिगुणीकृतशोकया तया जगदे गद्रदवाक्यया मुनि: ॥५५॥
त्यज बुध्दिमिमां श्रृणुष्व मे गृहमेधी भव पुत्नमाप्नुहि ।
यज च क्रतुभिस्ततो यतिर्भवितास्यड सतामयं क्रम: ॥५६॥
कथमेकतनूभवा त्वया रहिता जीवितुमुत्सहेऽबला ।
अनयैव शुचौर्ध्वदेहिकं प्रमृतायां मयि क: करिष्यति ॥५७॥
त्वमशेषविदप्यपास्य मां जरठाअं वत्स कथं गमिष्यसि ।
द्रवते हृदयं कथं न ते न कथंकारमुपैति वा दयाम्‍ ॥५८॥
एवं व्यथां तां बहुधाऽऽश्रयन्तीमपास्तमोहैर्बहुभिर्वचोभि: ।
अम्बामशोकां व्यदधाव्दिधिज्ञा: शुध्दाष्टमेऽचिन्तयदेतदन्त: ॥५९॥
मम न मानसमिच्छति संसृतिं न च पुनर्जननी विजिहासति ।
न च गुरुर्जननी तदुदीक्षते तदनुशासनमीषदपेक्षितम्‍ ॥६०॥
इति विचिन्त्य स जातु मिमंक्षया बहुजलां सरितं समुपाययौ ।
जलमगाहत तत्र समग्रहीज्जलचरश्चरणे जलमीयुष: ॥६१॥
स च रुरोद जले जलचारिणा धृतपदो हियतेऽम्ब करोमि किम्‍ ।
चलितुमेकपदं न पारये बलवता विवृतोरुमुखेन ह ॥६२॥
गृहगता जननी तदुपाश्रृणोत्परवशा द्रुतमाप सरित्तटम्‍ ।
मम मृते: प्रथमं शरणं धवस्तदनु मे शरणं तनयोऽभवत्‍ ॥६३॥
स च मरिष्यति नक्रवशं गत: शिव न मेऽजनि हन्त पुरा मृति: ।
इति शुशोच जनन्यपि तीरगा जलगतात्मजवक्तगतेक्षणा ॥६४॥
त्यजति नूनमयं चरणं चलो जलचरोऽम्ब तवानुमतेन मे ।
सकलसंन्यसने परिकल्पिते य्दि तवानुमति: परिकल्पये ॥६५॥
इति शिशौ चकिता वदति स्फुटं व्यधित साऽनुमतिं द्रुतमम्बिका ।
सति सुते भविता मम दर्शनं मृतवतस्तदु नेति विनिश्चय: ॥६६॥
तदनु संन्यसनं मनसा व्यधादथ मुमोच शिशुं खलनक्रक: ।
शिशुरुपेत्य सरित्तटमत्रसन्‍ प्रसुवमेतदुवाच शुचाऽऽवृताम्‍ ॥६७॥
मातार्विधेयमनुशाधि यदत्र कार्य
संन्यासिना तदु करोमि न सन्दिहेऽहम्‍ ।
वस्त्राशने तव यथेष्टममी प्रदद्यु -
गृह्णन्ति ये धनमिदं मम पैतृकं यत्‍ ॥६८॥
देहेऽम्ब रोगवशगे च सनाभयोऽमी
द्रक्ष्यन्ति शक्तिमनुसृत्य मृतिप्रसडे ।
अर्थग्रहाज्जनभयाच यथाविधानं
कुर्युश्च संस्कृतिममी न विभेयमीषत्‍ ॥६९॥
यज्जीवितं जलचरस्य मुखात्तदिष्टं संन्याससंगरवशान्मम देहपाते ।
संस्कारगेत्य विधिवत्कुरु शकर त्वं नो चेत्प्रसूय मम किं फलमीरय त्वम्‍ ॥७०॥
अह्रयम्ब रात्रिसमये समयान्तरे वा
संचिन्तय स्ववशगाऽवशगाऽथवा माम‍ ।
एष्यामि तत्र समयं सकलं विहाय
विश्वासमाप्नुहि मृतावपि संस्करिष्ये ॥७१॥
संन्यस्तवाञ्छिशुरयं विधवामनाथां
क्षिप्त्वेति मां प्रति कदाऽपि न चिन्तनीयम्‍ ।
यावन्मया स्थितवता फलमापनीयं
मातस्तत: शतगुणं फलमापयिष्ये ॥७२॥
इत्थं स्वमातरमनुग्रहणेच्छुरुक्त्वा प्रोचे सनाभिजनमेष विचक्षणाग्र्य: ।
संन्यासकल्पितमना व्रजितोऽस्मि दूरं तां निक्षिपामि जननीमधवां भवत्सु ॥७३॥
एवं सनाभिजनमुत्तममुत्तमाग्र्य: श्रीमातृकार्यमभिभाष्य करव्दयेन ।
सम्प्रार्थयन्‍ स्वजननीं विनयेन तेषु न्यक्षेपयन्नयनजाम्बु निषिश्चमानाम्‍ ॥७४॥
आत्मीयमन्दिरसमीपगतामथासौ चक्रे विदूरगनदीं जननीहिताय ।
तत्तीरसंश्रितयव्दव्दहधाम किंचित्सा निम्रागाऽऽरभत ताडयितुं तरडै: ॥७५॥
वर्षासु वर्षति हरौ जलमेत्य किंचिदन्त:पुरं भगवतोऽपनुनोद मृत्स्राम्‍ ।
आरब्ध मूर्तिरनघा चलितुं क्रमेण देवोऽविभेदिव न मुश्चति भीरुहिंसाम्‍ ॥७६॥
प्रस्थातुकाममनघं भगवाननडवाचाऽवदत्कथमपि प्रणिपत्य मातु: ।
पादारविन्दयुगलं परिगृह्य चाज्ञां श्रीशकरं जनहितैकरसं स कृष्ण: ॥७७॥
आनेष्ट दूरगनदीम कृपया भवान्‍ यां सा माऽतिमात्रमनिशं बहुलोर्मिहस्तै: ।
क्लिश्राति ताडनपरा वद कोऽभ्युपायो वस्तुं क्षमे न नितरां व्दिजपुत्र यासि ॥७८॥
आकर्ण्य वाचमिति तामतनुं गुरुर्न: प्रोध्दत्य कृष्णमचलं शनकैर्भुजाभ्याम्‍ ।
प्रातिष्ठिपन्निकट एव न यत्र बाधा नद्येत्युदीर्घ सुखमास्स्व चिराय चेति ॥७९॥
तस्मात्स्वमातुरपि भक्तिवशादनुज्ञा -
मादाय संसृतिमहाब्धिविरक्तिमान्‍ स: ।
गन्तुं मनो व्यधित संन्यासनाय दूरं
किं नौस्थित: पतितुमिच्छति वारिराशौ ॥८०॥
इत्थं सुधी: स निरवग्रहमातृलक्ष्मी -
शानुग्रहो घटजबोधितभाविवेदी ।
एकान्ततो विगतभोगपदार्थतृष्ण :
कृष्णे प्रतीचि निरतो निरगान्निशान्तात्‍ ॥८१॥
यस्य त्रिनेत्रापरविग्रहस्य कामेन नास्थीयत दृक्पथेऽपि ।
तन्मूलक: संसृतिपाशबन्ध: कथं प्रसज्येत महानुभावे ॥८२॥
स्मरेण किल मोहितौ विधिविधू च जातून्पथौ
तथाऽहमपि मोहिनीकुच्कचादिवी क्षापर: ।
अगामहह मोहिनीमिति विमृश्य सोऽजागरीत्‍
यतीशवपुषा शिव: स्मरकृतार्तिवार्तोज्झित: ॥८३॥
निष्पत्राकुरुतासुरानपि सुरान्‍ मार: सपत्राऽकरो -
दप्यन्यानिह निष्कुलाऽकृततरां गन्धर्वविद्याधरान्‍ ।
यो धानुष्कवरो नराननलसात्कृत्वोदलासीदलं
यस्तम्मिन्नशुशूरतैष मुनिभिर्वर्ण्य: कथं शकर: ॥८४॥
शान्तिश्चावशयन्मनो गतिमुखा दान्तिर्न्यरुध्द क्रिया:
आधात्ता विषयान्तरादुपरति: क्षान्तिर्मृदुत्वं व्यधात्‍ ।
ध्यानैकोत्सुकतां समाधिविततिश्चक्रे तथाऽऽस प्रिया
श्रध्दा हन्त वसुप्रथाऽस्य तु कुतो वैराग्यतो विद्मि नो ॥८५॥
विजनतावनितपरितोषितो विधिवितीर्णकृतात्मतनुस्थिति: ।
परिहरन्‍ ममतां गृहगोचरां हॄदयगेन शिवेन समं ययौ ॥८६॥
गच्छन्वनानि सरितो नगराणि शैलान्‍
ग्रामाज्जनानपि पशून पथि सोऽपि पश्यन्‍ ।
नन्वैन्द्रजालिक इवाद्भुतमिन्द्रजालं
ब्रह्मैवमेव परिदर्श्यतीति मेने ॥८७॥
वादिभिर्निजनिजाध्वकर्शितां वर्तयन्‍ पथि जरद्रवीं निजे ।
दण्डमेकमवहज्जगद्रुरुर्दण्डिताखिलकदध्वमण्डल: ॥८८॥
सारडा इव विश्वकद्रुभिरहंकुर्वद्भिरुच्छृंखलै
जल्पाकै: परमर्मभेदनकलाकण्डूलजिह्वाश्चलै: ।
पाखण्डैरिह कान्दिशी कमनस: कं नाप्रुयुर्वैदिका:
क्लेशं द्ण्डधरो यदि स्म न मुनिस्त्राता जगद्देशिक: ॥८९॥
दण्डान्वितेन धृतरागनवाम्बरेण गोविन्दनाथवनमिन्दुभवातटस्थम्‍ ।
तेन प्रविष्टमजनिष्ठ दिनावसाने चण्डत्विषा च शिखरं चरमाचलस्य ॥९०॥
तीरद्रुमागतमरुव्दिगतश्रम: सन्‍ गोविन्दनाथवनमध्यतले लुलोके ।
शंसन्ति यत्र तरवो वसतिं मुनीनां शाखाभिरुज्ज्वलमृगाजिनवल्कलाभि: ॥९१॥
आदेशमेकमनुयोक्तुमयं व्यवस्यन्‍ प्रादेशमात्रविव्रप्रतिहारप्रतिहारभाजम्‍ ।
तत्र स्थितेन कथितां यमिनां गप्पेन गोविन्ददेशिकगुहां कुतुकी ददर्श ॥९२॥
यस्य प्रपन्नपरितोषदुहो गुहाया: स त्रि: प्रदक्षिणपरिक्रमणं विधाय ।
व्दारं प्रति प्रणिपतज्जनतापुरोगं तुष्टाव तुष्टहॄदयस्तमपास्तशोकम्‍ ॥९३॥
पर्यकतां भजति य: पतगेन्द्रकेतो: पादाडदत्वमथवा परमेश्वरस्य ।
तस्यैव मूर्ध्रि धृतसाब्धिमहीध्रभूमे: शेषस्य विग्रहमशेषमहं भजे त्वाम्‍ ॥९४॥
दृष्टा पुरा निजसहस्रमुखीमभैषुरन्तेवसन्त इति तामपहाय शान्त: ।
एकाननेन भुवि यस्त्ववतीर्य शिष्यानन्वग्रहीन्ननु स एव पतज्जलिस्त्वम्‍ ॥९५॥
उरगपतिमुखादधीत्य साक्षात्स्वयमवनेर्विवरं प्रविश्य येन ।
प्रकटितमचलातले सयोगं जगदुपकारपरेण शब्दभाष्यम्‍ ॥९६॥
तमखिलगुणपूर्ण व्यासपुत्रस्य शिष्यादधिगतपरमार्थ गौडपादान्महर्षे: ।
अधिजिगमिषुरेष ब्रह्मसंस्थामहं त्वां प्रसृमरमहिमनं प्रापमेकान्तभक्त्या ॥९७॥
तस्मिन्निति स्तुवति कस्त्वमितिब्रुवन्तं दिष्टया समाधिपदरुध्दविसृष्टचित्तम्‍ ।
गोविन्ददेशिकमुवाच ततो वचोभि: प्राचीनपुण्यजनितात्मविबोधचिह्रै: ॥९८॥
स्वामिन्नहं न पृथिवी न जलं न तेजो
न स्पर्शनो न गगनं न च तद्रुणा वा ।
नापीन्द्रियाण्यपि तु विध्दि ततोऽवशिष्टो
य: केक्लोऽस्ति परम: स शिवोऽहमस्मि ॥९९॥
आकर्ण्य शकरमुनेर्वचनं तदित्थ
मव्दैतदर्शनसमुत्थमुपात्तहर्ष: ।
स प्राह शकर स शकर एव साक्षा
ज्जातस्त्वमित्यहमवैमि समाधिदृष्टया ॥१००॥
तस्योपदर्शितवतश्चरणौ गुहाया
व्दारे न्यपूजयदुपेत्य स शकरार्य: ।
आचार इत्युपदिदेश स तत्र तस्मै
गोविन्दपादगुरवे स गुरुर्मुनीनाम्‍ ॥१०१॥
शकर: सविनयैरुपचारैर भ्यतोषयदसौ गुरुमेनम्‍ ।
ब्रह्म तव्दिदितमप्युपलिप्सु: सम्प्रदायपरिपालनबुध्दया ॥१०२॥
भक्तिपूर्वकृततत्परिचर्यातोषितोऽधिकतरं यतिवर्य: ।
ब्रह्मतामुपदिदेश चतुर्भिर्वेदशेखरवचोभिरमुष्मै ॥१०३॥
साम्प्रदायिकपराशरपुत्रप्रोक्तसूतमतगत्यनुरो घात्‍ ।
शास्त्रगूढहृदयं हि दयालो: कृत्स्रमप्ययमबुध्द सुबुध्दि: ॥१०४॥
व्यास: पराशरसुत: किल सत्यवत्यां
तस्यात्मज: शुकमुनि: प्रथितानुभाव: ।
तच्छिष्यतामुपगत: किल गौडपादो
गोविन्दनाथमुनिरस्य च शिष्यभूत: ॥१०५॥
शुश्राव तस्य निकटे किल शास्त्रजालं
यश्चाश्रृणोद्भुजगसद्मगतस्त्वनन्तात्‍ ।
शब्दाम्बुराशिमखिलं समयं विधाय
यश्चाखिलानि भुवनानि बिभर्ति मूर्ध्रा ॥१०६॥
सोऽधिगम्य चरमाश्रममार्य: पूर्वपुण्यनिचयैरधिगम्यम्‍ ।
स्थानमर्च्यमपि हंसपुरोगैरुन्नतं ध्रुव इवैत्य चकाशे ॥१०७॥
छन्नमूर्तिरतिपाटलशाटीपल्लवेन रुरुचे यतिराज: ।
वासरोपरमरक्तपयोदाच्छादितो हिमगिरेरिव कूट: ॥१०८॥
एष धूर्जटिरबोधमहेभं संनिहत्य रुधिराप्लुतचर्म ।
उद्यदुष्णकिरणारुणशाटीपल्लवस्य कपटॆन बिभर्ति ॥१०९॥
श्रुतीनामाक्रीड: प्रथितपरहंसोचितगति
र्निजे सत्ये धाम्रि त्रिजगदतिवर्तिन्यभिरत:।
असौ ब्रह्मैवास्मिन्न खलु पिशये किन्तु कलये
बृहेरर्थ साक्षादनुपचरितं केवलतया ॥११०॥
मितं पादनैव त्रिभुवनमिहैकेन महसा
विशुध्दं यत्सत्वं स्थितिजनिलयेष्वप्यनुगतम्‍ ।
दशाकारातीतं स्वमहिमनि निर्वेदरमणं
ततस्तव्दिष्णो: परमप्दमाख्याति निगम: ॥१११॥
न भूतेष्वासड: कचन न गवा वा विहरणं
न भूत्या संसर्गो न परिचितता भोगिभिरपि ।
तदप्याम्रायान्तस्त्रिपुरदहनत्केवलदृशा
तुरीय्म निर्व्दन्व्दं शिवमतितरां वर्णयति तम्‍ ॥११२॥
न धर्म: सौवर्णो न पुरुषफलेषु प्रवणता
न चैवाहोरात्रस्फुर्दरियुत: पार्थिवरथ: ।
असाहाय्येनैवं सति विततपुयष्टकजये
कथं तं न ब्रूयान्निगमनिकुरम्बं परशिवम्‍ ॥११३॥
दु:खासारदुरन्तदुष्कृतघनां दु:संसृतिप्रावृषं
दुर्वारामिह दारुणां परिहरन्दूरदुदाराशय: ।
उच्चण्डप्रतिपक्षपण्डितयशोनालीकनालाकुर
ग्रासो हंसकुलावतंसपदभाक्‍ सन्मानसे क्रीडति ॥११४॥
क्षीरं ब्रह्म जगच्च नीरमुभयं तद्योगमभ्यागतं
दुर्भेदं त्वितरेतरं चिरतरं सम्यग्विभक्तीकृतम्‍ ।
येनाशेषविशेषदोषलहरीमासेदुषीं शेमुषीं
सोऽयं शीलवतां पुनाति परमो हंसो व्दिजात्यग्रणी: ॥११५॥
नीरक्षीरनयेन तथ्यवितथे संपिण्डते पण्डितै
दुर्बोधे सकलैर्विवेचयति य: श्रीशकराख्यो मुनि: ।
हंसोऽयं परमोऽस्तु ये पुनरिहाशक्ता: समस्ता: स्थिता:
जृम्भान्निम्बफलाशनैकरसिकान्‍ काकानमून्मन्महे ॥११६॥
दृष्टिं य: प्रगुणीकरोति तमसा बाह्येन मन्दीकृतां
नालीकप्रियतां प्रयाति भजते मित्नत्वमव्याहतस्‍ ।
विश्वस्योपकृतेर्विलुम्पति सुहृचक्रस्य चार्ति घना
हंस: सोऽयमभिव्यनक्ति महतां जिज्ञास्यमर्थ मुहु: ॥११७॥
हंसभावमधिगम्य सुधीन्द्रे तं समर्चति च संसृतिमुक्त्यै ।
संचचाल कथयन्निव मेघश्चाज्जलाचपलतां विषयेषु ॥११८॥
एष न: स्पृशति निष्ठरपादैस्तत्तु तिष्ठतु वितीर्णमवन्यै ।
अस्मदीयमपि पुष्पमनैषादित्यरोधि नलिनीपतिरब्दै: ॥११९॥
वारिवाहनिवहे क्षणलक्ष्यश्रीररोचत किलाचिररोचि: ।
अन्तरडगतबोधकलेव व्यापृतस्य विदुषो विषयेषु ॥१२०॥
किं नु विष्णुपदसंश्रयतोऽब्दा ब्रह्मतामुपदिशन्ति सुहृद्भय: ।
यन्निशम्य निखिला: स्वनमेषां विभ्रति स्म किल निर्भरमोदान्‍ ॥१२१॥
देवराजमपि मां न यजन्ति ज्ञानवर्गभरिता यतयोऽमी ।
इत्यमर्षवशगेन पयोदस्यन्दनेन धनुराविरकारि ॥१२२॥
आववु: कुटजकन्दलबाणास्फीतरेणुकलिता वनवात्या: ।
सत्वमध्यमतमोगुणमिश्रा मायिका इव जगत्सु विलास: ॥१२३॥
बभ्रमुस्तिमिरसच्छविगात्राश्चित्रकार्मुकभृत: खरघोषा: ।
ध्यानयज्ञमथनाय यतीनां विद्युदुज्ज्वलदृशो घनदैत्या: ॥१२४॥
उत्ससर्जुरसकृज्जलधारा वारिदा गगनधाम पिधाय ।
शकरो हृदयमात्मनि कृत्वा संजहार सकलेन्द्रियवृत्ती: ॥१२५॥
शनै: सान्त्वालापै: सनयमुपनीतोपनिषदां
चिरायत्तं त्यक्त्वा सहजमधिमानं दृढतरम्‍ ।
तमेत्य प्रेयांसं सपदि परहंसं पुनरसा
वधीरा संस्पष्टुं कनु सपदि तध्दोलयमगात्‍ ॥१२६॥
न सूर्यो नैवेन्दु: स्फुरति न च ताराततिरियं
कुतो विद्युलेखा किय्दिह कृशानोर्विलमितम्‍ ।
नो विद्यो रोदस्यौ न च समयमस्मिन्न जलदे
चिदाकाशे सान्द्रस्वसुखरसवर्ष्मण्यविरतम्‍ ॥१२७॥
किमादेयं हेयं किमिति सहजानन्दजलधा
वतिस्वच्छेतुच्छीकृतसकालमाये परशिवे ।
तदेतस्मिन्नेव स्वमहिमनि विस्मापनपदे
स्वत: सत्ये नित्ये रहसि परमे सोऽकृत कृती ॥१२८॥
प्राप विष्णुपदभागपि मेघ: प्रावृडागमनतो मलिनत्वम्‍ ।
विद्युदुज्ज्वलरुचाऽनुसृतश्च कोऽध्यवन्यपि भजेन्न विरागम्‍ ॥१२९॥
आशये कलुषिते सलिलानां मानसोत्कहृदया: कलहंसा: ।
कोऽन्यथा भवति जीवनलिप्सुर्नाश्रये भजति मानसचिन्ताम्‍ ॥१३०॥
अभ्रवर्त्मनि परिभ्रममिच्छञ्शुदीधितिरदभ्रपयोदे ।
न प्रकाशनमवाप कलावान्‍ कश्चकास्ति मलिनाम्बरवासी ॥१३१॥
चातकावलिरनल्पपिपासा प्राप तृप्तिमुदकस्य चिराय ।
प्राप्रुयादमृतमप्यभिवाञ्छन्‍ कालतो वत घनाश्रयकारी ॥१३२॥
इत्युदीर्णजलवाहविनीले स्फीतवातपरिधूततमाले ।
प्राणभृत्प्रचरणप्रतिकूले नीडनीलघनशालिनि काले ॥१३३॥
अग्रहारशतसंभृतशोभे सुग्रहाक्षतुरग: स महात्मा ।
अध्युवास तटमिन्दुभवाया: सुध्युपास्यचरणं गुरुमर्चन्‍ ॥१३४॥
त्रस्तमर्त्यगणमस्तमिताशं हस्तिहस्तपृथुलोदकधारा: ।
मुश्चति स्म समुदश्चितविद्युत्पश्चरात्रमहिशत्रुरजस्रम्‍ ॥१३५॥
तीरभ्रूरुहततीरपकर्षन्नग्रहारनिकरै: सह पूर: ।
आययावधिकघोषमनल्प: कल्पवार्धिलहरीव तटिन्या: ॥१३६॥
घोषवारिझरभीरुनराणां घोषमेव कलुषं स निशम्य ।
देशिकं ध्रुवसामाधिविधानं वीक्ष्य च क्षणमभूदविवक्षु: ॥१३७॥
सोऽभिमन्त्र्य करकं त्वरमाणस्तत्प्रबाहपुरत: प्रणिधाय ।
कृत्स्रमत्र समवेशयदम्भ: कुम्भसंभव इव स्वकरेऽब्धम्‍ ॥१३८॥
तं निशम्य निखिलैरपि लोकैरुत्थितोऽम्य गुरुरुक्तमुदन्तम्‍ ।
योगसिध्दिमचिरादयमापेत्यभ्यपद्यततरां परितोषम्‍ ॥१३९॥
छात्रमुख्यममुमाह कियद्भिर्वासरैर्गतघने गगने स: ।
पश्य सौम्य शरदा विमलं खं विद्ययेव विशदं परतत्वम्‍ ॥१४०॥
वारिदा यतिवराश्च सुपाथोधारया सदुपदेशगिरा च ।
ओषधीरनुचरांश्च कृतार्थीकृत्य सम्प्रति हि यान्ति यथेच्छम्‍ ॥१४१॥
शीतदीधितिरसौ जलमुग्भिर्मुक्तपध्दतिरतिस्फुटकान्ति: ।
भाति तत्वविदुपामिव बोधो मायिकावरणनिर्गमशुभ्र: ॥१४२॥
वरिवाहनिवहे प्रतियाते भान्ति भानि शुचिभानि शुभानि ।
मत्सरादिविगमे सति मैत्रीपूर्वका इव गुणा: परिशुध्दा: ॥१४३॥
मत्स्यकच्छपमयी धृतचक्रा गर्भवर्तिभुवना नलिनाढया ।
श्रीयुताऽद्य तटिनी परहंसै: सेव्यते मधुरिपोरिव मूर्ति: ।१४४॥
नीरदा: सुचिरसंभृतमेते जीवनं व्दिजगणाय वितीर्य ।
त्यक्तविद्युदबला: परिशुध्दा: प्रब्रजन्ति घनवीथिगृहेभ्य: ॥१४५॥
चन्द्रिकाभसितचर्चितगात्रश्चन्द्रमण्डलकमण्डलुशोभी ।
बन्धुजीवकुसुमोत्करशाटीसंवृतो यतिरिवायमनेहा: ॥१४६॥
हंससंगतिलसव्दिरजस्कं क्षोभवर्जितमपह्रुतपकम्‍ ।
वारि सारसमतीव गभीरं तावकं मन इव प्रतिभाति ॥१४७॥
शारदाम्बुधरजालपरीतं भ्राजते गगनमुज्ज्वलभानु ।
लिप्तचन्दनरज: समुदश्चत्कौस्तुभं मुररिपोरिव वक्ष: ॥१४८॥
पकजानि समुदूढहरीणि प्रोद्रतानि विकचानि कनन्ति ।
सौम्य योगकलयेव विफुल्लान्यमुखानि हृदयानि मुनीनाम्‍ ॥१४९॥
रेणुभस्मकलितैर्दलशाटीसंवृतै: कुसुमालिडजपमालै: ।
वृन्तकुड्‍मलकमण्ड्लुयुक्तैर्धायते क्षितिरुहैर्यतितौल्यम‍ ॥१५०॥
धारणादिभिरपि श्रवणाद्यैर्वार्षिकाणि दिवसान्यपनीय ।
पादपद्मरजसाऽद्य पुनन्त: संचरन्ति हि जगन्ति महान्त: ॥१५१॥
तद्भवान्‍ व्रजतु वेदकदम्बदुद्भवां भवदवाम्बुदमालाम्‍ ।
तत्वपध्दतिमभिज्ञ विवेक्तुं सत्वरं हरपुरीमविविक्ताम्‍ ॥१५२॥
अत्र कृष्णमुनिना कथितं मे पुत्र तच्छृणु पुरा तुहिनाद्रौ ।
वृत्रशत्रुमुखदैवतजुष्टं सत्रमत्रिमुनिकर्तृकमास ॥१५३॥
संसदि श्रुतिशिरोऽर्थमुदारं शंसति स्म पराशरसूनु: ।
इत्यपृच्छमहमत्रभवन्तं सत्यवाचमभियुक्ततमं तम्‍ ॥१५४॥
आर्य वेदनिकर: प्रविभक्तो भारतं कृतमकारि पुराणम्‍ ।
योगशास्त्रमपि सम्यगभाषि ब्रह्मसूत्रमपि सूत्रितमासीत्‍ ॥१५५॥
अत्र केचिदिह विप्रतिपन्ना: कल्पयन्ति हि यथायथामर्थान्‍ ।
अन्यथाग्रहणनिग्रह्दक्षं भाष्यमस्य भगवन्‍ करणीयम्‍ ॥१५६॥
मव्दच:  स च निशम्य सभायां विव्ददग्रसर वाचमवोचत्‍ ।
पूर्वमेव दिविषद्भिरुदीर्ण:  पार्वतीपतिसदस्ययमर्थ: ॥१५७॥
वत्स तं श्रृणु समस्तविदेको मत्समस्तव भविष्यति शिष्य: ।
कुम्भ एव सरित: सकलं य: संहरिष्यति महोल्बणमम्भ: ॥१५८॥
दुर्मतानि निरसिष्यति सो‍ऽयं शर्मदायि च करिष्यति भाष्यम्‍ ।
कीर्तयिष्यति यशस्तव लोक: कार्तिकेन्दुकरकौतुकि येन ॥१५९॥
इत्युदीर्य मुनिराट्‍ स वनान्ते पत्युराप सुगिरिं गिरिजाया: ।
तन्मुखाच्छ्रुतमशेषमिदानीं सन्मुनिप्रिय मया त्वयि दृष्टम्‍ ॥१६०॥
स त्वमुत्तमपुमानसि कश्चित्तत्त्ववित्प्रवर नान्यसमान: ।
तद्यतस्व निरवद्यनिबन्धै: सद्य एव जगदुध्दरणाय ॥१६१॥
गच्छ वत्स नगरं शशिमौले: स्वच्छदेवतटिनीकमनीयम्‍ ।
तावता परमनुग्रहमाद्या देवता तव करिष्यति तस्मिन्‍ ॥१६२॥
एवमेनमनुशास्य दयालु: पावयन्निजदृशा विससर्ज ।
भावत: स्वचरणाम्बुजसेवामेव शश्वदभिकामयमानम्‍ ॥१६३॥
पकजप्रतिभटं पदयुग्मं शकरोऽस्य निरगादसहिष्णु: ।
तव्दियोगमभिवन्द्य कथंचितव्दिलोकनमयन्‍ हृदयाब्जे ॥१६४॥
प्राप तापसवर: स हि काशीं नीपकाननपरीतसमीपाम्‍ ।
आपगानिकटहाटकचश्चद्यूपपडिसमुदश्चितशोभाम्‍ ॥१६५॥
संददश स भगीरथतप्तामन्दतीव्रतपस: फलभूतामा‍ ।
योगिराडुचिततीरनिकुज्जां भोगिभूषणजटातटभूषाम्‍ ॥१६६॥
विष्णुपादनखराज्जननाव्दा शंभुमौलिशशिस्म्गमनाव्दा ।
या हिमाद्रिशिखरात्पतनाव्दा स्फाटिकोपमजला प्रतिभाति ॥१६७॥
गायतीव कलषट्‍पदनादैर्नृत्यतीव पवनोचलिताब्जै: ।
मुश्चतीव हसितं सितफेनै: श्लिष्यतीव चपलोर्मिकरैर्या ॥१६८॥
श्यामला कचिदपाडमयूरवैश्चित्रिता कचन भूषणभाभि: ।
पाटला कुचतटीगलितैर्या कुडुमै: कचन दिव्यवधूनाम्‍ ॥१६९॥
सोऽवगाह्य सलिलं सुरसिन्धोरुत्ततार शितिकण्ठजटाभ्य: ।
जाह्रवीसलिलवेगहृतस्तद्योगपुण्यपरिपूर्ण इवेन्दु: ॥१७०॥
स्वर्णदीजलकणाहितशोभा मूर्तिरस्य सुतरां विललास ।
चन्द्रपादगलदम्बुकणाका पुत्निका शशिशिलारचितेव ॥१७१॥
विश्वेशश्चरणयुगं प्रणम्य भक्त्या हर्याद्यैस्त्रिदशवरै: समर्चितस्य ।
सोऽनैषीत्प्रयतमना जगत्पवित्रे क्षेत्रेऽसाविह समयं कियन्तमार्य: ॥१७२॥
इति श्रीमाधवीये तत्सुखाश्रमनिवासग: ।
संक्षेपशकरजये सर्गोऽयं पश्चमोऽभवत्‍ ॥५॥

N/A

References : N/A
Last Updated : January 18, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP