श्रीमच्छङ्करदिग्विजय: - व्दितीय: सर्ग:

श्रीविद्यारण्यविरचित: श्रीमच्छडरदिग्विजय: ॥


ततो महेश: किल केरलेषु श्रीमव्द्‍षाद्रौ करुणासमुद्र: ।
पूर्णानदीपुण्यतटे स्वयंभूलिडात्मनऽनडधगाविरासीत्‍ ॥१॥
तच्चोदित : कश्चन राजशेखर: स्वप्रे मुहुर्दृष्टतदीयवैभव: ।
प्रासादमेकं परिकल्प्य सुप्रभं प्रावर्तयत्तस्य समर्हणं विभो: ॥२॥
तस्येश्वरस्य प्रणतार्तिहर्तु: प्रसादत: प्राप्तनिरीतिभाव: ।
कश्चित्तदभ्याशगतोऽग्रहार: कालटयभिख्योऽस्ति महान्मनोज्ञ: ॥३॥
कश्चिव्दिपश्चिदिह निश्चलधीविरेजे विद्याधिराज इति विश्रुतनामधेय: ।
रुद्रो वृषाद्रिनिलयो ऽवतरीतुकामो यत्पुत्रमात्मपितरं समरोचयत्स;  ॥४॥
पुत्रोऽभवत्तस्य पुरात्तपुण्यै: सुब्रह्मतेजा: शिवगुर्वभिख्य: ।
ज्ञाने शिवो यो वचने गुरुस्तस्यान्वर्थनामाऽकृत लब्धवर्ण: ॥५॥
स ब्रह्मचारी गुरुगेहवासी तत्कर्यकारी विहितान्नभोजी ।
सायंप्रभातं च हुताशसेवी व्रतेन वेदं निजमध्यगीष्ट ॥६॥
क्रियाद्यनुष्ठानफलोऽर्थबोध: स नोपजायेत विना विचारम्‍ ।
अधीत्य वेदानथ तव्दिचारं चकार दुर्बोधतरो हि वेद: ॥७॥
वेदेष्वधीतेषु विचारितेऽर्थे शिष्यानुरागी गुरुराह तं स्म ।
अपाठि मत्त: सषडडवेदो व्यचारि कालो बहुरत्यगात्ते ॥८॥
भक्तोऽपि गेहं व्रज संप्रति त्वं जनोऽपि ते दर्शनलालस: स्यात्‍ ।
गत्वा कदाचित्स्वजनप्रमोदं विधेहि मा तात विलम्बयस्व ॥९॥
विधातुमिष्टं यदिहापराह्णे विजानता तत्पुरुषेण पूर्वम्‍ ।
विधेयमेवं यदिह श्व इष्टं कर्तु तदद्येति विनिश्चितोऽर्थ: ॥१०॥
कालोप्तबीजादिह यादृशं स्यात्सस्यं न तादृग्विपरीतकालात्‍ ।
तथा विवाहादि कृतं स्वकाले फलाय कल्पेत न चेव्दृथा स्यात्‍ ॥११॥
आ जन्मनो गणयतो ननु तान्गताब्दान्माता पिता परिणयं तव कर्तुकामौ ।
पित्नोरियं प्रकृतिरेव पुरोपनीतिं यध्दयायतस्तनुभवस्य ततो विवाहम्‍ ॥१२॥
तत्तत्कुलीनपितर: स्पृहयन्ति कामं तत्तत्कुलीनपुरुषस्य विवाहकर्म ।
पिण्डप्रदातॄपुरुषस्य ससन्ततित्वे पिण्डाविलोपमुपरी स्फुटामीक्षमाणा: ॥१३॥
अर्थावबोधनफलो हि विचार एष तच्चापि चित्रबहुकर्मविधानहेतो: ।
अत्राधिकारमधिगच्छति सव्दितीय: कृत्वा विवाहमिति वेदविदा प्रवाद: ॥१४॥
सत्यं गुरो न नियमोऽसित गुरोरधीतवेदो गृही भवति नान्यपदं प्रयाति ।
वैराग्यवान्व्रजति भिक्षुपदं विवेकी नो चेद्भृही भवति राजपदं तदेतत्‍ ॥१५॥
श्रीनैष्ठिकाश्रममहं परिगृह्य यावज्जीवं वसामि तव पार्श्वगतश्चिरायु: ।
द्ण्डाजिनी सविनयो बुध जुह्वदग्रौ वेदं पठन्‍ पठित्विस्मृतिहानिमिच्छन्‍ ॥१६॥
दारग्रहो भवति तावदयं सुखाय यावत्कृतोऽनुभवगोचरतां गत: स्यात्‍ ।
पश्चाच्छ्नैर्विरसतामुपयाति सोऽयं किं निह्रुषे त्वननुभूतिपदं महत्मन्‍ ॥१७॥
यागोऽपि नाकफलदो विधिना कृतश्चेत्‌
प्राय: स्मग्रकरणं भुवि दुर्लभं तत्‍ ।
वृष्टयादिवन्न हि फलं यदि कर्मणि स्यात्‍
दिष्टया यथोक्तविरहे फलदुर्विधत्वम्‍ ॥१८॥
नि:स्वो भवेद्यदि गृही निरयी स नुनं
भोक्तुं न दातुमपि य: क्षमतेऽणुमात्नम्‍ ।
पूर्णेपि पूर्तिमभिमन्तुमशक्रुवन्यो
मोहेन शं न मनुते खलु तत्र तत्र ॥१९॥
यावत्सु सत्सु परिपूर्तिरथो अमीषां साधो गृहोपकरणेषु सदा विचार: ।
एकत्र संहतवत: स्थितपूर्वनाशस्तचापयाति पुनरप्यपरेण योग: ॥२०॥
एवं गुरौ वदति तज्जनको निनीषुरागच्छदत्र तनयं स्वगृहं गृहेश: ।
तेनानुनीय बहुलं गुरवे प्रदाप्य यत्नान्निकेतनमनायि गृहितविद्य: ॥२१॥
गत्वा निकेतनमसौ जननीं साऽऽलिडय तव्दिरहजं परितापमौज्झत्‍ ।
प्रायेण चन्दनरसादपि शीतलं तद्यत्पुत्रगात्रपरिरम्भणनामधेयम्‍ ॥२२॥
श्रुत्वा गुरो: सदनतश्चिरमागतं तं तव्दन्धौरागमदथ त्वरितेक्षणाय ।
प्रत्युद्रमादिभिरसावपि बन्धुताया: संभावनां व्यधित वित्तकुलानुरुपाम्‍ ॥२३॥
वेदे पदक्रमजटादिषु तस्य बुध्दिं संवीक्ष्य तज्जनयिता बहुशोऽप्यपृच्छत्‍ ।
यस्याभवत्प्रथितनाम वसुन्धरायां विद्याधिराज इति सडतवाच्यमस्य ॥२४॥
भाट्टे नये गुरुमते कणभुडा तादौ
प्रश्नं चकार तनयस्य मतिं बुभुत्सु : ।
शिष्योऽप्युवाच नतपुर्वगुरु: समाधिं
पित्नोदित: स्मितमुखो हसिताम्बुजास्य: ॥२५॥
वेदे च शास्त्रे च निरीक्ष्य बुध्दिं प्रश्नोत्तरादावपि नैपुणीं ताम्‍ ।
दृष्ट्रा तुतोषातितरां पिताऽस्य स्वत: सुखा या किमु शास्त्रतो वाक्‍ ॥२६॥
कन्यां प्रदातुमनसो बहवोऽपि विप्रास्तन्मन्दिरं  प्रति ययुर्गुणपाशकृष्टा: ।
पूर्व विवाहसमयादपि तस्य गेहं संबन्धवत्किल बभूव वरीतुकामै: ॥२७॥
बह्नर्थदायिषु बहुष्वपि सत्सु देशे कन्याप्रदातृषु परीक्ष्य विशिष्टजन्म ।
कन्यामयाचत सुताय स विप्रवर्यो विप्रं विशिष्टकुलजं प्रथितानुभाव: ॥२८॥
कन्यापितुर्वरपितुश्च विवाद आसीदित्थं तयो: कुलजुषो: प्रथितोरुभूत्यो: ।
कार्यस्त्वया परिणयो गृहमेत्य पुत्रीमानीय सद्म तनयाय सुता प्रदेया ॥२९॥
सकल्पिताद्‍ व्दिगुणमर्थमहं प्रदास्ये मद्रेहमेत्य परिणीतिरियं कृता चेत्‍ ।
अर्थ विना परिणयं व्दिज कारयिष्ये पुत्रेण मे गृहगता यदि कन्यका स्यात्‍ ॥३०॥
तेनानुनीतो वरतातभाषितं व्दिजोऽनुमेने वररुपमोहित: ।
दृष्टो गुण: संवरणाय कल्पते मन्त्रोऽभिजापाचिरकालभावित: ॥३२॥
विद्याधिराजमघपण्डितनामधेयौ संप्रत्ययं व्यतनुतामभिपूज्य दैवम्‍ ।
सम्यडमुहूर्तमवलम्ब्य विचारणीया मौहूर्तिका इति परस्परमूचिवांसौ ॥३३॥
उव्दाह्य शास्त्रविधिना विहिते मुहूर्ते तौ संमुदं बहुमवापतुराप्तकामौ ।
तत्नागतो भृशममोदत बन्धुवर्ग: किं भाषितेन बहुना मुदमाप वर्ग: ॥३४॥
तौ दंपती सुवसनौ शुभदन्तपडी संभूषितौ विकसिताम्बुजरम्यवक्तौ ।
सव्रीडहासमुखवीक्षणसंप्रहृष्टौ देवाविवापतुरनुत्तमशर्म नित्यम्‍ ॥३५॥
अग्रीनथाधित महोत्तरयागजातं कर्तु विशेषकुशलै: सहितो व्दिजेश: ।
तत्तत्फलं हि यदनाहितहव्यवाह: स्यादुत्तरेषु विहितेष्वपि नाधिकारी ॥३६॥
यागैरनेकैर्बहुवित्तासध्यैर्विजेतुकामो भुवनान्ययष्ट ।
व्यस्मारि देवैरमृतं तदाशैर्दिने दिने सेवितयज्ञभागै: ॥३७॥
संतर्पयन्तं पितृदेवमानुषांस्तत्तत्पदार्थैरभिवाञ्छितै: सह ।
विशिष्टवित्तै: सुमनोभिरश्चितं तं मेनिरे जडमकल्ल्पपादपम्‍ ॥३८॥
परोप्कारव्रतिनो दिने दिने व्रतेन वेदं पठतो महात्मन: ।
श्रुतिस्मृतिप्रोदितकर्म कुर्वत: समा व्यतीयुर्दिनमाससंमिता: ॥३९॥
रुपेषु मार: क्षमया वसुन्धरा विद्यासु वृध्दो धनिनां पुर:सर: ।
गर्वानभिज्ञो विनयी सदा नत: स नोपलेभे तनयाननं जरन्‍ ॥४०॥
गावो हिरण्यं बहुसस्यमालिनी वसुन्धरा चित्रपदं निकेतनम्‍ ।
संभावना बन्धुजनैश्च संगमो न पुत्रहीनं बहवोऽप्यमूमुहन्‍ ॥४१॥
अस्यामजाता मम सन्ततिश्चेच्छरद्यवश्य़ं भवितोपरिष्टात्‍ ।
तत्राप्यजाता तत उत्तरस्यामेवं स कालं मनसा निनाय ॥४२॥
खिन्दन्मना: शिवगुरु: कृतकार्यशेषो जायामचष्ट सुभगे किमत: परं नौ ।
साडं  वयोऽर्धमगमत्कुलजे न दृष्टं पुत्राननं यदिहलोक्यमुदाहरन्ति ॥४३॥
एवं प्रिये गतवतो: सुतदर्शनं चेत्पश्चत्वमैष्यदथ नौ शुभमापतिष्यत्‍ ।
अस्याभ्युपायमनिशं भुवि वीक्षमाणो नेक्षे तत: पितृजनिर्विफला ममाभूत्‍ ॥४४॥
भद्रे सुतेन रहितौ भुवि के वदन्ति नौ पुत्रपौत्रसरणिक्रमत: प्रसिध्दि: ।
लोके न पुष्पफलशून्यमुदाहरन्ति वृक्षं प्रवालप्रमये फलितं विहाय ॥४५॥
इतीरिते प्राह तदीयभार्या शिवाख्यकल्पद्रममाश्रयाव: ।
तत्सेवनान्नौ भविता सुनाथ फलं स्थिरं जडमरुपमैशम्‍ ॥४६॥
भक्तेप्सितार्थपरिकल्पनकल्पवृक्षं देवं भजाव कपित: सकलार्थसिध्दयै ।
तत्रोपमन्युमहिमा परमं प्रमाणं नो देवतासु जडिमा जडिमा मनुष्ये ॥४७॥
तम्योपधाम किल संनिहिताऽऽपगैका
स्रात्वा सदाशिवमुपास्त जले स तस्या: ।
कन्दाशन: कतिचिदेव दिनानि पूर्व
पश्चात्तदा स शिवपादयुगाब्जभृड: ॥४९॥
जायाऽपि तस्य विमला नियमोपतापैश्चिक्लेश कायमनिशं शिवमर्चयन्ती ।
क्षेत्रे वृषस्य निवसन्तमजं स भर्तु: कालोऽत्यगादिति तयोस्तपतोरनेक: ॥५०॥
देव: कृपापरवशो व्दिजवेषधारी प्रत्यक्षतां शिवगुरुं गत आत्तनिद्रम्‍ ।
प्रोवाच भो: किमभिवाञ्छसि किं तपस्ते पुत्रार्थितेति वचनं स जगाद विप्र: ॥५१॥
देवोऽप्यपृच्छ्दथ तं व्दिज विध्दि सत्यं सर्वज्ञ्मेकमपि सर्वगुणोपपन्नम्‍ ।
पुत्रं ददान्यथ बहून्विपरीतकांस्ते भूर्यायुषस्तनुगुणानवदद व्दिजेश: ॥५२॥
पुत्रोऽस्तु मे बहुगुण; प्रथितानुभाव: सर्वज्ञतापदमितीरित आबभाषे ।
दद्यामुदीरितपदं तनयं तपो मा पूर्णो भविष्यसि गृहं व्दिज गच्छ दारै: ॥५३॥
आकर्णयन्निति बुबोध स विप्रवर्यस्तं चाब्रवीन्निजकलत्रमनिन्दितात्मा ।
स्वप्रं शशंस वनितामणिरस्य भार्या सत्यं भविष्यति तु नौ तनयो महात्मा ॥५४॥
तौ दम्पती शिवपरौ नियितौ स्मरन्तौ स्वप्रेक्षितं गृहगतौ बहुदक्षिणान्नै:।
संतर्प्य विप्रनिकरं तदुदीरिताभिराशीर्भिरापतुरनल्पमुदं विशुध्दौ ॥५५॥
तस्मिन्दिने शिवगुरोरुपभोक्ष्यमाणे भक्ते प्रविष्टमभवत्किल शैवतेज: ।
भुक्तान्नविप्रवचनादुपभुक्तशेषं सोऽभुक्त: साऽपि निजभर्तृपदाब्जभृडी ॥५६॥
गर्भ दधार शिवगर्भमसौ मृगाक्षी गर्भोऽप्यवर्धत शनैरभवच्छरीरम्‍ ।
तेजोऽतिरेक विनिवारितदृष्टिपातविश्वं रवेर्दिवसमध्य इवोग्रतेज: ॥५७॥
गर्भालसा भगवती ग्तिमान्द्यमीषदापेति नाद्भुतमिदं धरते शिवं या ।
यो विष्टपानि बिभृते हि चतुर्दशापि यस्यापि मूर्तय इमा वसुधाजलाद्या: ॥५८॥
संव्याप्तवानपि शरीरमशेषमेव नोपास्तिमाविरस्कावकृतात्र कांचित्‍ ।
यत्पूर्व्मेव महसा दुरतिक्रमेण व्याप्तं शरीरमदसीयमनुष्य हेतो: ॥५९॥
रम्याणि गन्धकुसुमान्यपि गर्धिमस्यै नाधातुमैशत भरात्किमु भूषणानि ।
यद्यद्रौरुत्वपदमस्ति परार्थजातं ततव्दिधारणविधावलसा बभूव ॥६०॥
तां दौहृदं भृशमबाधत दु: शरारि: प्राय: परं किल न मुश्चति मुश्चतेऽपि ।
आनीतदुर्लभमपोहति याचतेऽन्यतच्चाप्यपोह्य पुनरर्दति साऽन्यवस्तु ॥६१॥
तां बन्धुताऽऽगमदुपश्रुतदोहदार्तिरादाय दुर्लभमनर्घ्यमपूर्ववस्तु ।
आस्वाद्य बन्धुजनदत्तमसौ जहर्ष हा हन्त गर्भधरणं खलु दु:खहेतु: ॥६२॥
मानुष्यधर्ममनुसृत्य मयेदमुक्तं काऽपि व्यथा शिवमहोभरणे च वध्वा: ।
सर्वव्यथाव्यतिकरं परिहर्तुकामा देवं भजन्त इति तत्त्वविदां प्रवाद: ॥६३॥
उक्ष्णा निसर्गधवलेन महीयसा सा स्वात्मानमैक्षत समूढमुपात्तनिद्रा ।
संगीयमानमपि गोतबिशारदाढयैर्विद्याधरप्रभृतिभिर्विनयोपयातै: ॥६४॥
आकर्णयज्जय जयेति वरं दधाना
रक्षेति शव्दमलवलोकय मा दृशेति ।
आकर्ण्य नोत्थितवती पुरुक्तशब्दं
सा विस्मिता किल श्रृणोति निरीक्षमाणा ॥६५॥
नर्मोक्तिकृत्यामपि खिद्यमाना किश्चापि चश्चत्तरमश्चरोहे ।
जित्वा मुदाऽन्यानतिहृद्यविद्यासिंहासनेऽसौ स्थितिमीक्षते स्म ॥६६॥
समानता सात्विकवृत्तिभाजां विरागता वैषयिकप्रवृत्तौ ।
तस्या: स्त्रिया गर्भगपुत्रचित्रचरित्रशंसिन्यजनिष्ट चेष्टा ॥६७॥
तद्रोमवल्ली रुरुचे कुचाद्र्यावृण्वत्प्रभाधुन्युरुशैवलालि: ।
यत्नाच्छिशोरस्य कृते प्रशस्तो न्यस्तो विधात्रेव नवीनवेणु: ॥६८॥
पयोधरव्दंव्दमिषादमुष्या: पय: पिबत्यर्थविधानयोग्यौ ।
कुम्भौ नवीनामृतपूरितौ व्दावम्भोजयोनि: कलयांबभूव ॥६९॥
व्दैतप्रवादं कुचकुम्भमध्ये मध्ये पुनर्माध्यमिकं मतं च ।
सुभ्रूमणेर्गर्भग एव सोऽर्भो द्राग्गर्हयामास महात्मगर्ह्यम्‍ ॥७०॥
लग्रे शुभे शुभयुते सुषुवे कुमारं श्रीपार्वतीव सुखिनी शुभवीक्षिते च ।
जाया सती शिवगुरो र्निजतुडसंस्थे सुर्ये कुजे रविसुतै च गुरौ च केन्द्रे ॥७१॥
दृष्ट्रा सुतं शिवगुरु: शिववारिराशौ
मग्रोऽपि शक्तिमनुसृत्य जले न्यमांक्षीत्‍ ।
व्यश्राणयब्दहु धनं वसुधाश्च गाश्च
जन्मोक्तकर्मविधये व्दिजपुंगवेभ्य: ॥७२॥
तस्मिन्दिने मृगकरीन्द्रतरक्षुसिहपर्पाखुमुख्यबहुजन्तुगणा व्दिषन्त: ।
वैरं विहाय सह चेरुरतीव हृष्टा: कण्डूमपाकृषत साधुतया निघृष्टा: ॥७३॥
वृक्षा लता: कुसुमाराशिफलान्यमुश्चन्नद्य: प्रसन्नसलिला निखिलास्तथैव ।
जाता मुहुर्जलधरोऽपि निजं विकारं भूभृद्रणादपि जलं सहसोत्पपात ॥७४॥
अव्दैतवादिविपरीतमतावलम्बिहस्ताग्रवर्तिवरपुस्तकमप्यकस्मात्‍ ।
उच्चै: पपात जहसु: श्रुतिमस्तकानि श्रीव्यासचित्तकमलं विकचीबभूव ॥७५॥
सर्वाभिराशाभिरलं प्रसेदे वातैरभाव्यद्भुतदिव्यगन्धै:।
प्रजज्वलेऽपि ज्वलनैस्तदानीं प्रदक्षिणीभूतविचित्रकीलै: ॥७६॥
सुमनोहरगन्धिनी सतां सुमनोवव्दिमला शिवंकरी ।
सुमनोनिकरप्रचोदिता सुमनोवृष्टिरभूत्तदाऽद्भुतम्‍ ॥७७॥
लोकत्नयी लोकदृशेव भास्वता महीधरेणेव मही सुमेरुणा ।
विद्या विनीत्येव सती सुतेन सा रराज तत्तादृशराजतेजसा ॥७८॥
सत्कारपूर्वमभियुक्तमुहूर्तवेदिविप्रा: शशंसुरभिवीक्ष्य सुतस्य जन्म ।
सर्वज्ञ एव भविता रचयिष्यते च शास्त्रं स्वतन्त्रमथ वागधिपांश्च जेता ॥७९॥
कीर्ति स्वकां भुवि विधास्यति यावदेषा
किं बोधितेन बहुना शिशुरेष पूर्ण: ।
नापृच्छि जीवितमनेन व तैर्न चोक्तं
प्रायो विदन्नपि न वक्त्यशुभं  शुभज्ञ: ॥८०॥
तज्ज्ञातिबन्धूसुहृदिष्टजनाडनास्तास्तं सूतिकागृहनिविष्टमथो निदध्यु: ।
सोपायनास्तमभिवीक्ष्य यथा निदाघे चन्द्रं मुदं ययुरतीव सरोजवक्तम्‍ ॥८१॥
तत्सूतिकागृहमवैक्षत न प्रदीपं तत्तेजसा यदवभातमभूत्क्षपायाम्‍ ।
आश्चर्यमेतदजनिष्ट समस्तजन्तोस्तन्मन्दिरं वितिमिरं यदभूददीपम्‍ ॥८२॥
यत्पश्यता शिशुरसौ कुरुते शमग्र्यं तेनाकृतास्य जनक: किल शकराख्याम्‍ ।
यव्दा चिराय किल शकरसंप्रसादाज्जातस्ततो व्यधित शकरनामधेयम्‍ ॥८३॥
सर्व विदन्सकलशक्तियुतोऽपि बालो मानुष्यजातिमनुसृत्य चचार तव्दत्‍ ।
बाल: शनैर्हसितुमारभत क्रमेण स्रप्तुं शशाक गमनाय पदाम्बुजाभ्याम्‍ ॥८४॥
बालेऽथ मश्चे किल शायितेऽस्मिन्सतां प्रसन्नं हॄदयं बभूव ।
संवीक्षमाणे मणिगुच्छवर्य विव्दन्मुखं हन्त विलीनमासीत्‍ ॥८५॥
संताडायन्हन्त शनै: पदाभ्यां पर्यकवर्य कमनीयशय्यम्‍ ।
बिभेद सद्य: शतधा समूहान्विभेदवादीन्द्रमनोरथानाम्‍ ॥८६॥
व्दित्राणि वर्णानि वदत्यमुष्मिन्व्दैतिप्रवीरा दधुरेव मौनम्‍ ।
मुदा चलत्यड्‍ घ्रिसरोरुहाभ्यां दिश:  पलायन्त दशापि सद्य: ॥८७॥
उदचारयदर्भको गिर: पदचारानतनोदनन्तरम्‍ ।
विकलोऽभ्वदादिमात्तयो: पिकलोकश्चरमान्मरालक: ॥८८॥
नवविद्रुमपल्लवास्तृतामिव काश्मीरपरागपाटलाम्‍ ।
रचयन्नचलां पदत्विषा स चचारेन्दुनिभ: शनै: शनै: ॥८९॥
मूर्धनि हिमकरचिह्रं निटिले नयनाडमंसयो: शूलम्‍ ।
वपुषि स्फटिकसवर्ण प्राज्ञास्तं मेनिरे शंभुम्‍ ॥९०॥
राज्यश्रीरिव नयको विदस्य राज्ञो विद्येव व्यसनदवीयसो बुधस्य ।
शुभ्रांशेश्छविरिव शारदस्य पित्रो: संतोषै: सह ववृधे तदीयमूर्ति: ॥९१॥
नागेनोरपि चामरेण चरणे बालेन्दुना फालके
पाण्योश्चक्रगदाधनुर्डमरुकैर्मूर्घ्रि त्रिशुलेन च ।
तत्तस्याद्भुतमाकलय्य ललितं लेखाकृते लाञ्छितं
चित्रं गात्रममंस्त तत्र जनता नेत्रैर्निमेषोज्झितै: ॥९२॥
सर्गे प्राथमिके प्रयाति विरतिं मार्गे स्थिते दैर्गते
स्वर्गे दुर्गमतामुपेयुषि भृशं दुर्गेऽपवर्गे सति ।
वर्गे देहभृतां निसर्गमलिने जातोपसर्गेऽखिले
सर्गे विश्वसृजस्तदीयवपुषा भर्गोऽवतीर्णो भुवि ॥९३॥
इति श्रीमाधवीये तदवतारकथापर: ।
संक्षेपशकरजये सर्ग: पूर्णो व्दितीयक: ॥
आदित: श्लोका: १९१

N/A

References : N/A
Last Updated : January 18, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP